Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

स्वसा (svasA)

 
Apte English

स्वसा

[

svasā

]

स्वसृ

[

svasṛ

],

स्वसृ

Feminine.

[

सू

अस्-ऋन्

Uṇâdisūtras.

2.97

]

A

sister

तस्य

शक्तिं

रणे

कार्ष्णिर्मृत्योर्घोरां

स्वसामिव

Mahâbhârata (Bombay).

*

6.116.3

स्वसारमादाय

विदर्भनाथः

पुरप्रवेशाभिमुखो

बभूव

Raghuvamsa (Bombay).

7.1.29.

A

finger

(

Vedic.

).

Monier Williams Cologne English

स्वसा

feminine.

(

masculine gender.

case.

)

equal, equivalent to, the same as, explained by.

स्वसृ,

mahābhārata

Edgerton Buddhist Hybrid English

svasā

(

Skt.

svasṛ

ā-stem,

=

AMg.

sasā

not

noted

in

Pali

),

sister:

LV

〔341.19〕

(

vs

)

Mv

〔ii.189.13〕

(

prose

)

see

〔§

13.12〕.

Wordnet Sanskrit

Synonyms

स्वसा,

भगिनी,

सहोदरा,

सोदर्यो

(Noun)

स्वस्य

पित्रोः

कन्या।

"राधा

मम

स्वसा।

/स्वसारमादाय

विदर्भनाथः

पुरप्रवेशाभिमुखो

बभूव।"

Synonyms

भगिनी,

स्वसा,

भगिनीका,

भग्नी,

स्वयोनिः,

जामिः,

यामिः

(Noun)

सा

स्त्री

या

कस्यचन

पुरुषस्य

कस्याश्चन

मातुः

उदरात्

जाता

स्त्री

तथा

मातुलादीनां

पुत्री

अथवा

धर्माद्याधारेण

स्वसृत्वेन

अभिमता

स्त्री।

"मम

भगिनेः

स्वभावः

मृदु

अस्ति।

"

Tamil Tamil

ஸ்வஸா

:

ஸ்வஸ்ரூ

=

தங்கை

/

தமக்கை.

Kalpadruma Sanskrit

स्वसा,

[

]

स्त्रीलिङ्गम्

(

सुष्ठु

अस्यते

क्षिप्यते

इति

।सु

+

अस्

+

“सुञ्यसेरृन्

।”

उणा०

९७

।इति

ऋन्

यणादेशश्च

भगिनी

इत्यमरः

।२

२९

(

यथा,

मनुः

५०

।“मातरं

वा

स्वसारं

वा

मातुलां

भगिनीं

निजाम्

।भिक्षेत

भिक्षां

प्रथमं

या

चैनं

नावमानयेत्

)