Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

स्वर्णम् (svarNam)

 
Apte English

स्वर्णम्

[

svarṇam

],

[

सुष्ठु

अर्णो

वर्णो

यस्य

]

Gold.

A

golden

coin.

A

kind

of

red

chalk

(

गौरिक

)

असृक्क्षरन्ति

धाराभिः

स्वर्णधारा

इवाचलाः

Rāmāyana

7.7.15.

A

kind

of

plant

(

Marâṭhî.

धोत्रा

).

Compound.

-अङ्गः

the

Āragvadha

tree.-अरिः

sulphur.

-कणः

a

kind

of

bdellium

(

Marâṭhî.

कणगुग्गुळ

).-कणः,

-कणिका

a

grain

of

gold.

-काय

Adjective.

golden-bodied.

(

-यः

)

Name.

of

Garuḍa.

-कारः,

-कृत्

a

goldsmith.-गर्भः

(

Equal or equivalent to, same as.

हिरण्यगर्भः

)

Name.

of

Brahmā.

-गैरिकम्

a

kind

of

red

chalk.

चूडः

the

blue

jay.

a

cock.

-जम्

tin.

-दीधितिः

fire.

-द्वीपः

Name.

of

Sumātra.

-धातुः

red

ochre.-नाभः

ammonite

(

शालग्राम

)

Mahâbhârata (Bombay).

*

5.4.1.

-पक्षः

Name.

of

Garuḍa.

-पद्मा

the

celestial

Ganges.

-पाठकः

borax.-पुष्पः

the

Champaka

tree.

-फला

a

kind

of

Musa

(

Marâṭhî.

सोनकेळ

).

-बन्धः

a

deposit

of

gold.

-बिन्दुः

Name.

of

Viṣṇu.

भूमिका

Ginger.

Cassia

bark

(

Marâṭhî.

दालचिनी

).

-भृङ्गारः

a

golden

vase.

-माक्षिकम्

a

kind

of

mineral

substance

ताम्रं

लोहं

वङ्गं

काचं

स्वर्णमाक्षिकम्

Śiva

B.3.11.

-यूथी,

-यूथिका

yellow

jasmine

Bhágavata (Bombay).

8.2.18.

-रीतिः

bell-metal.

-रेखा,

-लेखा

a

streak

of

gold.

-रेतस्

the

sun.

-वज्रम्

a

sort

of

steel.

-वणिज्

Masculine.

a

gold-merchant.

a

money-changer.

-वर्णा,

-र्णम्

turmeric.

Apte Hindi Hindi

स्वर्णम्

नपुंलिङ्गम्

-

सुष्ठु

अर्णो

वर्णो

यस्य

सोना

स्वर्णम्

नपुंलिङ्गम्

-

सुष्ठु

अर्णो

वर्णो

यस्य

सोने

का

सिक्का

Wordnet Sanskrit

Synonyms

सुवर्णम्,

स्वर्णम्,

कनकम्,

हिरण्यम्,

हेम,

हाटकम्,

काञ्चनम्,

तपनीयम्,

शातकुम्भम्,

गाङ्गेयम्,

भर्मम्,

कर्वरम्,

चामीकरम्,

जातरूपम्,

महारजतम्,

रुक्मम्,

कार्तस्वरम्,

जाम्बुनदम्,

अष्टापदम्,

शातकौम्भम्,

कर्चुरम्,

रुग्मम्,

भद्रम्,

भूरि,

पिञ्जरम्,

द्रविणम्,

गैरिकम्,

चाम्पेयम्,

भरुः,

चन्द्रः,

कलधौतम्,

अभ्रकम्,

अग्निबीजम्,

लोहवरम्,

उद्धसारुकम्,

स्पर्शमणिप्रभवम्,

मुख्यधातु,

उज्ज्वलम्,

कल्याणम्,

मनोहरम्,

अग्निवीर्यम्,

अग्नि,

भास्करम्,

पिञजानम्,

अपिञ्जरम्,

तेजः,

दीप्तम्,

अग्निभम्,

दीप्तकम्,

मङ्गल्यम्,

सौमञ्जकम्,

भृङ्गारम्,

जाम्बवम्,

आग्नेयम्,

निष्कम्,

अग्निशिखम्

(Noun)

धातुविशेषः-पीतवर्णीयः

धातुः

यः

अलङ्कारनिर्माणे

उपयुज्यते।

"सुवर्णस्य

मूल्यं

वर्धितम्।"

Tamil Tamil

ஸ்வர்ணம்

:

தங்கம்.

KridantaRupaMala Sanskrit

1

{@“ऋणु

गतौ”@}

2

3

अर्णकः-र्णिका,

अर्णकः-र्णिका,

4

अर्णिनिषकः-षिका

अर्णिता-त्री,

अर्णयिता-त्री,

अर्णिनिषिता-त्री

5

अर्णुवन्-वती,

अर्णयन्-न्ती,

अर्णिनिषन्-न्ती

अर्णिष्यन्-न्ती-ती,

अर्णयिष्यन्-न्ती-ती,

अर्णिनिषिष्यन्-न्ती-ती

6

अर्णुवानः,

अर्णयमानः,

अर्णिनिषमाणः

अर्णिष्यमाणः,

अर्णयिष्यमाणः,

अर्णिनिषिष्यमाणः

7

ऋत्-ऋतौ-ऋतः

--

--

8

ऋतम्-ऋतः-ऋतवान्,

अर्णितं-तः,

अर्णिनिषितः-तवान्

9

ऋणः,

अर्णः,

अर्णिनिषुः,

अर्णिनयिषुः

अर्णितव्यम्,

अर्णयितव्यम्,

अर्णिनिषितव्यम्

अर्णनीयम्,

अर्णनीयम्,

अर्णिनिषणीयम्

10

ऋण्यम्,

अर्ण्यम्,

अर्णिनिष्यम्

ईषदर्णः-दुरर्णः-स्वर्णः

--

--

अर्ण्यमानः,

अर्ण्यमाणः,

अर्णिनिष्यमाणः

11

अर्णः,

12

स्वर्णम्,

अर्णः,

अर्णिनिषः

अर्णितुम्,

अर्णयितुम्,

अर्णिनिषितुम्

ऋतिः,

अर्णना,

अर्णिनिषा,

अर्णिनयिषा

अर्णनम्,

अर्णनम्,

अर्णिनिषणम्

13

अर्णित्वा-ऋत्वा,

अर्णयित्वा,

अर्णिनिषित्वा

14

समृत्य,

15

प्रार्त्य,

समर्ण्य,

समर्णिनिष्य

अर्णम्

२,

अर्णित्वा

२,

ऋत्वा

२,

अर्णम्

२,

अर्णयित्वा

२,

अर्णिनिषम्

अर्णिनिषित्वा

२।

प्रासङ्गिक्यः

01

(

१२३

)

02

(

८-तनादिः-१४६७।

सक।

सेट्।

उभ।

)

03

[

[

१।

‘पुगन्तलघूपधस्य--’

(

७-३-८६

)

इति

गुणः।

]

]

04

[

[

२।

धातुरयं

नकारान्तः,

णत्वं

तु

लाक्षणिकम्।

अतः

‘नि’

शब्दस्यैव

‘सन्यङोः’

(

६-१-९

)

इति

द्वित्वम्।

पूर्वखण्डे

रेफात्

परत्वात्

णत्वम्,

उत्तरखण्डे

तु

नकारस्यैव

श्रवणम्।

‘पूर्वत्रासिद्धमद्वित्वे’

(

वा।

१-१-५८

)

इति

तु

\n\n

‘उभौ

साभ्यासस्य’

(

८-४-२१

)

इति

लिङ्गात्

तस्यानित्यत्वात्।

एवं

सन्नन्ते

सर्वत्र

बोध्यम्।

]

]

05

[

[

३।

‘तनादिकृञ्भ्य

डः’

(

३-१-७९

)

इति

उः

विकरणप्रत्ययः।

विकरणनिमित्तके

गुणे,

उवङि

रूपम्।

आत्रेयादयस्तु

‘संज्ञापूर्वको

विधिरनित्यः’

इत्यङ्गीकृत्य

‘ऋण्वन्-ण्वती’

इति

गुणरहिततया

रूपं

साधयन्ति।

तत्र

भाष्यानुग्रहो

नास्ति।

]

]

06

[

[

आ।

‘तन्वन्

मञ्चभुवि

सातरसः

स्वबन्धून्

अक्षण्वतां

क्षितिकरो

मुदमर्णुवानः।

कंसस्तृणीकृतरिपुर्धृणिमान्

वताप्तिं

मन्वान

एकमथ

मञ्चमलञ्चकार।।’

धा।

का।

३।

४।

]

]

07

[

[

४।

‘अनुदात्तोपदेशवनतितनोत्यादीनाम्--’

(

६-४-३७

)

इति

अनुनासिकलोपे

तुक्।

]

]

08

[

[

५।

उदित्त्वात्

क्त्वायामिड्विकल्पात्

‘यस्य

विभाषा’

(

७-२-१५

)

इति

निष्ठायां

इण्णि-

षेधः।

अनुनासिकलोपः।

एवं

क्तिनि,

इडभावपक्षे

क्त्वाप्रत्यये

बोध्यम्।

]

]

09

[

[

६।

‘इगुपधज्ञा--’

(

३-१-१३५

)

इति

कर्तरि

कः।

]

]

10

[

[

७।

‘ऋदुपधाच्चाकॢपि--’

(

३-१-११०

)

इति

क्यप्।

]

]

11

[

पृष्ठम्०१२५+

२३

]

12

[

[

१।

‘हलश्च’

(

३-३-१२१

)

इति

संज्ञायां

घञ्।

‘लिङ्गमशिष्यं,

लोकाश्रयत्वाल्लिङ्गस्य’

इति

न्यायात्

नपुंसकलिङ्गत्वम्।

]

]

13

[

[

२।

‘उदितो

वा’

(

७-२-५६

)

इति

क्त्वायामिड्विकल्पः।

इट्पक्षे

‘न

क्त्वा

सेट्’

(

१-२-१८

)

इति

कित्त्वनिषेधाद्

गुणः।

]

]

14

[

[

३।

‘वा

ल्यपि’

(

६-४-३८

)

इत्यत्र

व्यवस्थितविभाषाश्रयणात्

अनुनासिकलोपो

नित्यः।

तुक्।

]

]

15

[

[

४।

‘उपसर्गादृति

धातौ’

(

६-१-९१

)

इति

वृद्धिरेकादेशः।

]

]