Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

स्वः (svaH)

 
Monier Williams Cologne English

स्वः

in

comp.

for

3.

स्व॑र्

below.

Hindi Hindi

जहन्नुम

(

?

)

Apte Hindi Hindi

स्वः

पुंलिङ्गम्

-

-

"रिश्तेदार,

बांधव"

स्वः

पुंलिङ्गम्

-

-

आत्मा

Bhutasankhya Sanskrit

२१,

क्रतु,

प्रकृति,

बृन्द,

मख,

मूर्च्छ,

मूर्च्छना,

यज्ञ,

वृन्द,

समिधः,

समित्,

स्वर्,

स्वः,

स्वर्ग

Wordnet Sanskrit

Synonyms

स्वर्गः,

सुरलोकः,

नाकः,

त्रिदिवः,

त्रिदशालयः,

सुरलोकः,

द्योः,

द्यौ,

त्रिविष्टपम्,

मन्दरः,

अवरोहः,

गौः,

रमतिः,

फलीदयः,

स्वः,

अपरलोकः,

अमरलोकः,

इन्द्रलोकः,

देवलोकः,

देवनिकायः,

परुः,

पुरुः,

षः,

सुखाधारः,

सौरिकः,

हः

(Noun)

हिन्दुमतानुसारेण

सप्तलोकेषु

तत्

स्थानं

यत्र

पुण्यात्मा

निवसति।

"सत्कर्मणा

मनुष्यः

स्वर्गे

गच्छति।"

Synonyms

जलम्,

वारि,

अम्बु,

अम्भः,

पयः,

सलिलम्,

सरिलम्,

उदकम्,

उदम्,

जडम्,

पयस्,

तोयम्,

पानीयम्,

आपः,

नीरम्,

वाः,

पाथस्,

कीलालम्,

अन्नम्,

अपः,

पुष्करम्,

अर्णः,

पेयम्,

सलम्,

संवरम्,

शंवरम्,

संम्बम्,

संवत्सरम्,

संववरः,

क्षीरम्,

पायम्,

क्षरम्,

कमलम्,

कोमलम्,

पीवा,

अमृतम्,

जीवनम्,

जीवनीयम्,

भुवनम्,

वनम्,

कबन्धम्,

कपन्धम्,

नारम्,

अभ्रपुष्पम्,

घृतम्,

कं,

पीप्पलम्,

कुशम्,

विषम्,

काण्डम्,

सवरम्,

सरम्,

कृपीटम्,

चन्द्रोरसम्,

सदनम्,

कर्वुरम्,

व्योम,

सम्बः,

सरः,

इरा,

वाजम्,

तामरस,

कम्बलम्,

स्यन्दनम्,

सम्बलम्,

जलपीथम्,

ऋतम्,

ऊर्जम्,

कोमलम्,

सोमम्,

अन्धम्,

सर्वतोमुखम्,

मेघपुष्पम्,

घनरसः,

वह्निमारकः,

दहनारातिः,

नीचगम्,

कुलीनसम्,

कृत्स्नम्,

कृपीटम्,

पावनम्,

शरलकम्,

तृषाहम्,

क्षोदः,

क्षद्मः,

नभः,

मधुः,

पुरीषम्,

अक्षरम्,

अक्षितम्,

अम्ब,

अरविन्दानि,

सर्णीकम्,

सर्पिः,

अहिः,

सहः,

सुक्षेम,

सुखम्,

सुरा,

आयुधानि,

आवयाः,

इन्दुः,

ईम्,

ऋतस्ययोनिः,

ओजः,

कशः,

कोमलम्,

कोमलम्,

क्षत्रम्,

क्षपः,

गभीरम्,

गम्भनम्,

गहनम्,

जन्म,

जलाषम्,

जामि,

तुग्र्या,

तूयम्,

तृप्तिः,

तेजः,

सद्म,

स्रोतः,

स्वः,

स्वधा,

स्वर्गाः,

स्वृतिकम्,

हविः,

हेम,

धरुणम्,

ध्वस्मन्वतु,

नाम,

पवित्रम्,

पाथः,

अक्षरम्,

पूर्णम्,

सतीनम्,

सत्,

सत्यम्,

शवः,

शुक्रम्,

शुभम्,

शम्बरम्,

वूसम्,

वृवूकम्,

व्योमः,

भविष्यत्,

वपुः,

वर्वुरम्,

वर्हिः,

भूतम्,

भेषजम्,

महः,

महत्,

महः,

महत्,

यशः,

यहः,

यादुः,

योनिः,

रयिः,

रसः,

रहसः,

रेतम्

(Noun)

सिन्धुहिमवर्षादिषु

प्राप्तः

द्रवरुपो

पदार्थः

यः

पान-खान-सेचनाद्यर्थम्

उपयुज्यते।

"जलं

जीवनस्य

आधारम्।

/अजीर्णे

जलम्

औषधं

जीर्णे

बलप्रदम्।

आहारकाले

आयुर्जनकं

भुक्तान्नोपरि

रात्रौ

पेयम्।"

Tamil Tamil

ஸ்வ:

:

ஸ்வம்

=

செல்வம்,

சொத்து.

Kalpadruma Sanskrit

स्वः,

पुंलिङ्गम्

ज्ञातिः

(

यथा,

मनुः

१०४

।“न

विप्रं

स्वेषु

तिष्ठत्सु

मृतं

शूद्रेण

नाययेत्

।अस्वर्ग्या

ह्याहुतिः

सा

स्यात्

शूद्रसंस्पर्श-दूषिता

)आत्मा

इत्यमरः

२१०

(

यथा,

रघुः

५५

।“सेयं

स्वदेहार्पणनिष्क्रयेणन्याय्या

मय

मोचयितुं

भवत्तः

”विष्णुः

इति

महाभारतम्

१३

१४९

।११७

)

Stchoupak French

स्वः°

v.

s.

-स्वर्।