Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

स्योनः (syonaH)

 
Apte Hindi Hindi

स्योनः

पुंलिङ्गम्

-

-

प्रकाश

की

किरण

स्योनः

पुंलिङ्गम्

-

-

सूर्य

स्योनः

पुंलिङ्गम्

-

-

बोरा

Wordnet Sanskrit

Synonyms

रश्मिः,

मरीचिः,

करः,

अभीशुः,

अभीषुः,

मयूखः,

गभस्तिः,

दीधितिः,

अर्कत्विट्,

पादः,

उस्रः,

रुचिः,

त्विषिः,

विभा,

अर्चिस्,

भानुः,

शिपिः,

धृष्णिः,

पृष्टिः,

वीचिः,

घृणिः,

उपधृतिः,

पृश्निः,

स्योनः,

स्यूमः,

किरणः,

अंशुः,

किरणः

(Noun)

प्रकाशस्य

अतिसूक्ष्माः

रेखाः

याः

सूर्यचन्द्रादिभ्यः

ज्योतिष्मद्भ्यः

पदार्थेभ्यः

निष्कस्य

विकीर्यमाणाः

दृश्यन्ते।

"सूर्यस्य

रश्मिभिः

दिनस्य

प्रारम्भः

भवति।"

Kalpadruma Sanskrit

स्योनः,

पुंलिङ्गम्

(

सिव

+

बाहुलकात्

केवलोऽपि

नःऊडादेशो

गुणश्च

इत्युणादिवृत्तौ

उज्ज्वलः

।३

)

धौतकटः

धुक्डी

इति

भाषा

इत्यमरटीकायां

भरतः

२६

सूर्य्यः

।किरणः

इति

मेदिनी

आनन्दे,

क्ली

इतिकेचित्