Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

स्यूमः (syUmaH)

 
Apte English

स्यूमः

[

syūmḥ

],

A

ray

of

light

(

also

Neuter.

)

मम्

Water.

Happiness.

Apte 1890 English

स्यूमः

A

ray

of

light

(

also

n.

).

मं

1

Water.

2

Happiness.

Apte Hindi Hindi

स्यूमः

पुंलिङ्गम्

-

सिव्

+

मक्

प्रकाश

किरण

Wordnet Sanskrit

Synonyms

रश्मिः,

मरीचिः,

करः,

अभीशुः,

अभीषुः,

मयूखः,

गभस्तिः,

दीधितिः,

अर्कत्विट्,

पादः,

उस्रः,

रुचिः,

त्विषिः,

विभा,

अर्चिस्,

भानुः,

शिपिः,

धृष्णिः,

पृष्टिः,

वीचिः,

घृणिः,

उपधृतिः,

पृश्निः,

स्योनः,

स्यूमः,

किरणः,

अंशुः,

किरणः

(Noun)

प्रकाशस्य

अतिसूक्ष्माः

रेखाः

याः

सूर्यचन्द्रादिभ्यः

ज्योतिष्मद्भ्यः

पदार्थेभ्यः

निष्कस्य

विकीर्यमाणाः

दृश्यन्ते।

"सूर्यस्य

रश्मिभिः

दिनस्य

प्रारम्भः

भवति।"

Kalpadruma Sanskrit

स्यूमः,

पुंलिङ्गम्

(

सिव

+

मन्

ऊट्

)

किरणः

।इत्युणादिकोषः