Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

स्फुटबन्धनी (sphuTabandhanI)

 
Monier Williams Cologne English

स्फुट—बन्धनी

v.l.

for

-वल्कली.

Wordnet Sanskrit

Synonyms

ज्योतिष्मती,

पारावताङ्घ्री,

कटभी,

पिण्या,

पारावतपदी,

नगणा,

स्फुटबन्धनी,

पूतितैला,

इङ्गुदी,

स्वर्णलता,

अनलप्रभा,

ज्योतिर्लता,

सुपिङ्गला,

दीप्ता,

मेध्या,

मतिदा,

दुर्जरा,

सरस्वती,

अमृता

(Noun)

लताविशेषः-यस्याः

बीजात्

तैलं

प्राप्यते

तथा

या

वातकफहारिणी

अस्ति।

"ज्योतिष्मतेः

बीजस्य

तैलं

बहु

उपयुक्तम्

अस्ति।"

Kalpadruma Sanskrit

स्फुटबन्धनी,

स्त्रीलिङ्गम्

(

स्फुटं

बन्धनं

यस्याः

ङीष्

)पारावतपदी

नफट्की

इति

भाषा

इतिरत्नमाला

स्फुटबल्कलीति

केचित्

Vachaspatyam Sanskrit

स्फुटबन्धनी

स्त्री

स्फुटं

बन्धनं

यस्याः

गौरा०

ङीष्

।कपोतपद्याम्

रत्नमा०