Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

स्थिरा (sthirA)

 
Monier Williams Cologne English

स्थिरा

(

),

feminine.

a

strong-minded

woman,

Monier-Williams' Sanskrit-English Dictionary, 1st edition with marginal notes

the

earth,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Desmodium

Gangeticum,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Salmalia

Malabarica,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

equal, equivalent to, the same as, explained by.

-काकोली,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

the

sound

ज्,

upaniṣad

Apte Hindi Hindi

स्थिरा

स्त्रीलिङ्गम्

-

स्थिर

+

टाप्

पृथ्वी

L R Vaidya English

sTira

{%

(

I

)

a.

(

f.

रा

)

(

compar.

स्थेयम्

super.

स्थेष्ठ

)

%}

1.

Firm,

fixed,

steady,

विष्टपत्रयपराजयस्थिरां

रावणश्रियमपि

व्यकंपयत्

R.xi.19

2.

unfluctuating,

permanent,

enduring

3.

immovable,

still

4.

calm,

composed,

cool,

collected,

quiescent

5.

constant,

faithful,

determined

6.

steadfast,

steady

in

conduct

7.

certain,

sure

8.

firm,

hard,

solid,

strong.

sTirA

{%

f.

%}

The

earth.

Bhutasankhya Sanskrit

१,

अंशुमान्,

अचला,

अब्ज,

अमृतांशु,

अवनि,

आदि,

आस्य,

इन्दु,

इला,

उडुपति,

उर्वरा,

उर्वी,

ऋक्षेश,

एक,

एणधर,

औषधीश,

क,

कलाधर,

कलि,

कु,

कुमुदाकरप्रिय,

क्षपाकर,

क्षमा,

क्षिति,

क्षोणि,

क्षोणी,

क्षमा,

गो,

गोत्र,

गोत्रा,

ग्लौ,

चन्द्र,

चन्द्रमस्,

जगती,

जैवातृक,

ज्या,

तनु,

दाक्षायणीप्राणेश,

धरणी,

धरा,

धरित्री,

नायक,

निशाकर,

निशेश,

पितामह,

पृथिवी,

पृथ्वी,

प्रालेयांशु,

ब्रह्मा,

भुवन्यु,

भू,

भूमि,

मही,

मुख,

मृगलाञ्छन,

मृगाङ्क,

मेदिनी,

रजनीकर,

रजनीश,

रात्रिप,

रात्रीश,

रुग्ण,

रूप,

लपन,

वक्त्र,

वदन,

वसुधा,

वसुन्धरा,

वाक्,

विधु,

विरञ्चि,

विश्वम्भरा,

शशधर,

शशभृत्,

शशलाञ्छन,

शशाङ्क,

शशि,

शशी,

शीतकर,

शीतकिरण,

शीतद्युति,

शीतमयूख,

शीतरश्मि,

शीतांशु,

शुभ्रभानु,

श्वेत,

श्वेतांशु,

सितरश्मि,

सुधांशु,

सोम,

स्थिरा,

हरिणधृत्,

हरिणाङ्क,

हिमकर,

हिमगु,

हिमरश्मि,

हिमांशु

Edgerton Buddhist Hybrid English

Sthirā,

n.

of

a

capital

city

(

rājadhānī

):

Gv

〔170.13〕

〔171.26〕

etc.

Indian Epigraphical Glossary English

sthirā

(

Ep.

Ind.,

Vol.

XXXIII,

p.

181

),

a

permanent

endowment.

Schmidt Nachtrage zum Sanskrit Worterbuch German

स्थिरा

f.

*die

Erde,

Prabandh.

262,

8.

Wordnet Sanskrit

Synonyms

पृथिवी,

भूः,

भूमिः,

अचला,

अनन्ता,

रसा,

विश्वम्भरा,

स्थिरा,

धरा,

धरित्री,

धरणी,

क्षौणी,

ज्या,

काश्यपी,

क्षितिः,

सर्वसहा,

वसुमती,

वसुधा,

उर्वी,

वसुन्धरा,

गोत्रा,

कुः,

पृथ्वी,

क्ष्मा,

अवनिः,

मेदिनी,

मही,

धरणी,

क्षोणिः,

क्षौणिः,

क्षमा,

अवनी,

महिः,

रत्नगर्भा,

सागराम्बरा,

अब्धिमेखला,

भूतधात्री,

रत्नावती,

देहिनी,

पारा,

विपुला,

मध्यमलोकवर्त्मा,

धारणी,

गन्धवती,

महाकान्ता,

खण्डनी,

गिरिकर्णिका,

धारयित्री,

धात्री,

अचलकीला,

गौः,

अब्धिद्वीपा,

इडा,

इडिका,

इला,

इलिका,

इरा,

आदिमा,

ईला,

वरा,

आद्या,

जगती,

पृथुः,

भुवनमाता,

निश्चला,

श्यामा

(Noun)

मर्त्याद्यधिष्ठानभूता।

"पृथिवी

पञ्चमम्

भूतम्"

Synonyms

गतिहीनः,

गतिहीनम्,

गतिहीना,

स्थिरः,

स्थिरम्,

स्थिरा

(Adjective)

गतिविरामावस्थावान्

स्थावरः।

"एषः

रथः

मध्ये

मार्गम्

एव

गतिहीनः

अभवत्।"

Amarakosha Sanskrit

स्थिरा

स्त्री।

भूमिः

समानार्थकाः

भू,

भूमि,

अचला,

अनन्ता,

रसा,

विश्वम्भरा,

स्थिरा,

धरा,

धरित्री,

धरणि,

क्षोणि,

ज्या,

काश्यपी,

क्षिति,

सर्वंसहा,

वसुमती,

वसुधा,

उर्वी,

वसुन्धरा,

गोत्रा,

कु,

पृथिवी,

पृथ्वी,

क्ष्मा,

अवनि,

मेदिनी,

मही,

विपुला,

गह्वरी,

धात्री,

गो,

इला,

कुम्भिनी,

क्षमा,

भूतधात्री,

रत्नगर्भा,

जगती,

सागराम्बरा,

इडा,

भूत,

इरा,

रोदस्,

रोदसी

2।1।2।1।7

भूर्भूमिरचलानन्ता

रसा

विश्वम्भरा

स्थिरा।

धरा

धरित्री

धरणिः

क्षोणिर्ज्या

काश्यपी

क्षितिः॥

अवयव

==>

भूरन्ध्रम्,

मृद्

==>

अतिनिम्नप्रदेशः,

कुमुदयुक्तदेशः,

सर्वसस्याढ्यभूमिः,

निर्जलदेशः,

हलाद्यकृष्टभूमिः,

शरावत्याः_अवधेः_प्राग्दक्षिणदेशः,

शरावत्याः_अवधेः_पश्चिमोत्तरदेशः,

भारतस्य_पश्चिमसीमाप्रदेशः,

भारतभूमेः_मध्यदेशः,

विन्ध्यहिमाद्रिमध्यदेशः,

नडाधिकदेशः,

कुमुदबहुलदेशः,

बहुवेदसदेशः,

बालतृणबहुलदेशः,

सपङ्कदेशः,

जलाधिकदेशः,

अश्मप्रायमृदधिकदेशः,

वालुकाबहुलदेशः,

सिकतायुक्तदेशः,

नद्यम्बुभिः_सम्पन्नदेशः,

वृष्ट्यम्बुभिः_सम्पन्नदेशः,

स्वधर्मपरराजयुक्तदेशः,

सामान्यराजयुक्तदेशः,

नद्यादिसमीपभूमिः,

पाषाणादिनिबद्धा_भूः,

गृहरचनापरिच्छिन्नदेशः,

गृहरचनावच्छिन्नवास्तुभूमिः,

ग्रामादिसमीपदेशः,

पर्वतः,

मेखलाख्यपर्वतमध्यभागः,

पर्वतसमभूभागः,

अद्रेरधस्थोर्ध्वासन्नभूमिः,

यागार्थं_संस्कृतभूमिः,

स्वभूमिः,

पर्वतादयः,

विजनः,

अश्वेन_दिनैकाक्रमणदेशः,

भयङ्करयुद्धभूमिः,

प्रेतभूमिः,

यज्ञे_स्तावकद्विजावस्थानभूमिः,

ऊषरदेशः,

देशः,

जन्मभूमिः

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी

स्थिरा

स्त्री।

सालपर्णी

समानार्थकाः

विदारिगन्धा,

अंशुमती,

सालपर्णी,

स्थिरा,

ध्रुवा

2।4।115।2।4

नकुलेष्टा

भुजङ्गाक्षी

छत्राकी

सुवहा

सा।

विदारिगन्धांशुमती

सालपर्णी

स्थिरा

ध्रुवा॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

ओषधिः

Kalpadruma Sanskrit

स्थिरा,

स्त्रीलिङ्गम्

(

स्था

+

किरच्

टाप्

)

पृथिवी

।शालपर्णो

इत्यमरः

११५

काकोली

इति

जटाधरः

शाल्मलिवृक्षः

।इति

शब्दचन्द्रिका

स्थैर्य्ययुक्ता

स्त्री