Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

स्थिररागा (sthirarAgA)

 
Monier Williams Cologne English

स्थिर—रागा

feminine.

a

kind

of

Curcuma,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Wordnet Sanskrit

Synonyms

दारुहरिद्रा,

पीतद्रुः,

कालीयकः,

हरिद्रवः,

दार्वी,

पचम्पचा,

पर्जनी,

पीतिका,

पीतदारु,

स्थिररागा,

कामिनी,

कटङ्कटेरी,

पर्जन्या,

पीता,

दारुनिशा,

कालीयकम्,

कामवती,

दारूपीता,

कर्कटिनी,

दारु,

निशा,

हरिद्रा

(Noun)

वृक्षविशेषः।

"दारुहरिद्रायाः

काण्डः

मूलं

औषधरूपेण

उपयुज्यते।"

Kalpadruma Sanskrit

स्थिररागा,

स्त्रीलिङ्गम्

(

स्थिरो

रागो

यस्याः

)

दारु-हरिद्रा

इति

राजनिर्घण्टः

Vachaspatyam Sanskrit

स्थिररागा

स्त्री

स्थिरो

रागो

रञ्जनं

यस्याः

दारुहरिद्रायाम्

राजनि०

निश्चलरागयुते

त्रीषु लिङ्गेषु