Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

स्थानं (sthAnaM)

 
Apte 1890 English

स्थानं

[

स्था-ल्युट्

]

1

The

act

of

standing

or

remaining,

stay,

continuance,

residence

U.

3.

32.

2

Being

fixed

or

stationary.

3

A

state,

condition.

4

A

place,

spot,

site,

locality

अक्षमालामदत्त्वास्मात्स्थानात्पदात्पदमपि

गंतव्यं

K.

5

Station,

situation,

position.

6

Relation,

capacity

पितृस्थाने

‘in

the

place

or

capacity

of

a

father’

भक्ष्यस्थाने

Pt.

2.

26.

7

An

abode,

a

house,

dwelling-house

एव

(

नक्रः

)

प्रच्युतः

स्थानाच्छुनापि

परिभूयते

Pt.

3.

46.

8

(

a

)

A

country,

region,

district.

(

b

)

A

town,

city.

9

Office,

rank,

dignity

अमात्यस्थाने

नियोजितः.

10

Object

गुणाः

पूजास्थानं

गुणिषु

लिंगं

वयः

U.

4.

11.

11

An

occasion,

a

matter,

subject,

cause

पराभ्यूहस्थानान्यपि

तनुतराणि

स्यगयति

Māl.

1.

14

स्थानं

जरापरिभवस्य

तदेव

पुंसां

Subhāṣ.

so

कलह°,

कोप°,

विवाद°

&c.

12

A

fit

or

proper

place

स्थानेष्वेव

नियोज्यंते

भृत्याश्चाभरणानि

Pt.

1.

72.

13

A

fit

or

worthy

object

स्थाने

खलु

सज्जति

दृष्टिः

M.

1

see

स्थाने

also.

14

The

place

or

organ

of

utterance

of

any

letter,

(

these

are

eight:

अष्टौ

स्थानानि

वर्णानामुरः

कंठः

शिरस्तथा

जिह्वामूलं

दंताश्च

नासिकौष्ठौ

तालु

Śik.

13.

).

15

A

holy

place.

16

An

altar.

17

Aplace

in

a

town,

square,

court.

18

The

place

or

sphere

assigned

after

death

to

persons

according

as

they

perform

or

neglect

their

prescribed

duties.

19

(

In

politics,

war

&c.

)

The

firm

attitude

or

bearing

of

troops,

standing

firm

so

as

to

repel

a

charge

Ms.

7.

190.

20

A

halt.

21

A

stationary

condition,

a

neutral

or

middle

state.

22

That

which

constitutes

the

chief

strength

or

the

very

existence

of

a

kingdom,

a

stamina

of

a

kingdom

i.

e.

army,

treasure,

town,

and

territory

Ms.

7.

56

(

where

Kull.

renders

स्थानं

by

दंडकोषपुरराष्ट्रात्मकं

चतुर्विधं

).

23

Likeness,

resemblance.

24

Part

or

division

of

a

work,

section,

chapter

&c.

25

The

character

or

part

of

an

actor.

26

Interval,

opportunity,

leisure.

27

(

In

music

)

A

note,

tone,

modulation

of

the

voice.

Comp.

अध्यक्षः

{1}

a

local

governor.

{2}

the

superintendent

of

a

place.

{3}

a

watchman.

police-officer.

आसनं

n.

du.

standing

and

sitting

down.

आसेधः

confinement

to

a

place,

imprisonment,

arrest

cf.

आसेध.

चिंतकः

a

kind

of

quarter-master.

च्युत

see

स्थानभ्रष्ट.

पालः

a

watchman,

sentinel,

policeman.

भूमि

f.

a

dwelling-place,

mansion.

भ्रष्ट

a.

ejected

from

an

office,

displaced,

dismissed,

out

of

employ.

माहात्म्यं

{1}

the

greatness

or

glory

of

any

place.

{2}

a

kind

of

divine

virtue

or

uncommon

sanctity

supposed

to

be

inherent

in

a

sacred

spot.

योगः

assignment

of

proper

places

द्रव्याणां

स्थानयोगांश्च

क्रयविक्रयमेव

Ms.

9.

332.

स्थ

a.

being

in

one's

abode,

at

home.

Hindi Hindi

जगह

Wordnet Sanskrit

Synonyms

अवस्था,

परिस्थितिः,

पदवी,

दशा,

स्थानं,

संस्थानं,

भावः,

वृत्तिः,

पदं,

गति,

भूमिः

(Noun)

एका

विशेषस्थितिः।

"मम

परिस्थित्यां

भवान्

किं

कुर्यात्।"

Kalpadruma Sanskrit

स्थानं,

क्लीबम्

(

स्था

+

ल्युट्

)

नीतिवेदिनां

त्रिव-र्गान्तर्गतवर्गविशेषः

इत्यमरः

१९

नीतिवेदिनां

नीतिशास्त्रज्ञानां

क्षयादिभि-स्त्रिवर्गः

अन्येषान्तु

धर्म्मकामार्थैः

पूर्व्वमुक्तः

।अष्टवर्गस्यापचयः

क्षयः

तस्यैवोपचयो

वृद्धिः

।तस्य

नोपचयो

नाप्यपचयः

स्थानम्

अष्टवर्गोयथा,

--“कृषिर्ब्बणिक्पथो

दुर्गं

सेतुकुञ्जरबन्धनम्

।कन्याकरवलादानं

सैन्यानाञ्च

निवेशनम्

अष्टवर्गः

स्मृतो

राज्ञामिति

--

”इति

भरतः

*

सादृश्यम्

अवकाशः

स्थितिः

इति

मेदिनी

।(

यथा,

मनुः

२२

।“स्थानासनाभ्यां

विहरेत्

सवनेषूपयन्नपः

)सन्निवेशः

इति

हेमचन्द्रः

वसतिः

इतिचतुर्थकाण्डे

हेमचन्द्रः

यथाह

कश्चित्

।“स्थानं

प्रधानं

बलं

प्रधानंस्थानस्थितः

कापुरुषोऽपि

सिंहः

)ग्रन्थसन्धिः

इति

त्रिकाण्डशेषः

भाजनम्

।इति

हलायुधः

निकटम्

यथा,

--“त्वमत्र

कृत्तिकास्थाने

कथयामासुरीश्वर

।सर्व्वे

धर्म्मादयो

देवा

धर्म्माधर्म्मस्य

साक्षिणः

”इति

ब्रह्मवैवर्त्ते

गणपतिखण्डे

१५

१६

अपि

।“एते

ह्यपत्यास्तस्यर्षे

धारयन्ति

चराचरम्

।पुरा

मङ्कनकः

सिद्धस्तत्स्थाने

इति

मे

श्रुतम्

”इति

वामने

३७

अध्यायः

*

स्वधर्म्मानुष्ठायिनां

असम्यग्वर्त्तिनाञ्च

स्थान-विशेषप्राप्तिर्यथा,

--“वर्णानामाश्रमाणाञ्च

सम्यग्धर्म्मानुपालिनाम्असम्यग्वर्त्तिनां

लोकान्

ब्रह्मा

चक्रे

यथा

यत्प्राजापत्यं

ब्राह्मणानां

स्मृतं

स्थानं

क्रियावताम्क्षत्त्रियाणां

तथा

चैन्द्रं

संग्रामेष्वनुवर्त्ति

नाम्

वैश्यानां

मारुतं

स्थानं

स्वधर्म्ममनुवर्त्तिनाम्

।गान्धर्व्वं

शूद्रजातीनां

परिचर्य्यानुकारिणाम्

अष्टाशीतिसहस्राणां

यतीनामूर्द्ध्वरेतसाम्

।स्मृतं

तेषान्तु

यत्

स्थानं

तदेव

गुरुवासिनाम्

सप्तर्षोणाञ्च

यत्

स्थाणं

स्मृतं

तद्वत्

वनौ-कसाम्

।प्राजापत्यं

गृहस्थानां

गृहधर्म्मानुवर्त्तिनाम्

न्यासिनान्तु

परं

ब्रह्म

योगिनाममृतं

स्मृतम्

।एकान्तवासिनां

ब्रह्मध्यायिनां

परमं

पदम्

तामिस्रमन्धतामिस्रं

महारौरवरौरवम्

।असिपत्रवनं

घोरं

कालपत्रमवीचिमत्

वेदस्य

निन्दकानान्तु

यज्ञव्याघातकारिणाम्

।स्थानमेतत्समाख्यातं

स्वधर्म्मविनिवर्त्तिनाम्

”इति

वह्निपुराणे

सर्गकथननामाध्यायः