Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

स्कम्भः (skambhaH)

 
Apte English

स्कम्भः

[

skambhḥ

],

1

Support,

prop,

stay.

Fulcrum.

The

Supreme

Being.

Name.

of

the

Vedic

deity.

Apte Hindi Hindi

स्कम्भः

पुंलिङ्गम्

-

स्कन्भ्

+

घञ्

"सहारा,

थूणी,

टेक"

स्कम्भः

पुंलिङ्गम्

-

स्कन्भ्

+

घञ्

"आलंब,

आधार"

स्कम्भः

पुंलिङ्गम्

-

स्कन्भ्

+

घञ्

परमेश्वर

Wordnet Sanskrit

Synonyms

स्कम्भः,

स्तम्भः,

अवष्टम्भः,

यष्टिः,

धारिका

(Noun)

आधारार्थं

कस्यापि

वस्तुनः

अधः

स्थाप्यमाना

काचित्

रचना।

"अयं

सेतुः

सप्तसु

स्तम्भेषु

आधारितः

अस्ति।"

Synonyms

ईश्वरः,

परमेश्वरः,

परेश्वरः,

परमात्मा,

देवः,

अमरः,

विबुधः,

अनिमिषः,

अजरः,

चिरायुः,

सुचिरायुः,

भगवान्,

सर्वस्रष्टा,

धाता,

विधाता,

जगत्कर्ता,

विश्वसृक्,

भूतादिः,

परब्रह्म,

ब्रह्म,

जगदात्मा,

हम्,

स्कम्भः,

सूक्ष्मः,

सर्वेशः,

सर्वसाक्षी,

सर्वविद्,

श्वःश्रेयसम्,

शब्दातीतः

(Noun)

धर्मग्रन्थैः

अखिलसृष्टेः

निर्मातृरूपेण

स्वामिरूपेण

वा

स्वीकृता

महासत्ता।

"ईश्वरः

सर्वव्यापी

अस्ति।"

Synonyms

स्कम्भः

(Noun)

एकः

पुरुषः

"स्कम्भस्य

उल्लेखः

कुञ्जादिगणे

अस्ति"