Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

स्कन्धः (skandhaH)

 
Apte English

स्कन्धः

[

skandhḥ

],

[

स्कन्द्यते

आरुह्यते$सौ

सुखेन

शाखया

वा

कर्मणि

घञ्

पृषो˚

Compare.

Uṇâdisūtras.

4.26

]

The

shoulder

महर्षभस्कन्ध-

मनूनकन्धरम्

Kirâtârjunîya.

14.4.

The

body

सूक्ष्मयोनीनि

भूतानि

तर्कगम्यानि

कानिचित्

पक्ष्मणो$पि

निपातेन

येषां

स्यात्

स्कन्धपर्ययः

Mahâbhârata (Bombay).

*

12.15.26.

The

trunk

or

stem

of

a

tree

तीव्राघातप्रतिहततरुस्कन्धलग्नैकदन्तः

Sakuntalâ (Bombay).

1.32

Raghuvamsa (Bombay).

4.57

Meghadūta (Bombay).

55.

A

branch

or

large

bough

स्कन्धाधिरूढोज्ज्वलनीलकण्ठान्

Sisupâlavadha.

4.7.

A

department

or

branch

of

human

knowledge

Sisupâlavadha.

2.28.

A

chapter,

section,

division

(

of

a

book

).

A

division

or

detachment

of

an

army

द्वितीयं

प्रेषयामास

बलस्कन्धं

युधिष्ठिरः

Mahâbhârata (Bombay).

*

5.196.

9

Raghuvamsa (Bombay).

4.3.

A

troop,

multitude,

group

'स्कन्धः

स्यान्नृपतौ

वंशे

साम्परायसमूहयोः'

इति

मेदिनी

Mahâbhârata (Bombay).

*

14.45.1.

The

five

objects

of

sense.

The

five

forms

of

mundane

consciousness

(

in

Buddhistic

Philosophy.

)

सर्वकार्यशरीरेषु

मुक्त्वाङ्गस्कन्धपञ्चकम्

Sisupâlavadha.

2.28.

War,

battle.

A

king.

An

agreement.

A

road,

way

Mahâbhârata (Bombay).

*

3.

A

wise

or

learned

man.

A

heron.

Articles

used

at

the

coronation

of

a

king.

A

part

(

अंश

)

तदवध्यानविस्रस्तपुण्यस्कन्धस्य

भूरिदः

Bhágavata (Bombay).

11.23.1.

न्धा

A

branch.

A

creeper.Comp.

-अग्निः,

-अनलः

the

trunk

of

a

tree

set

on

fire,

fire

made

with

thick

logs.

आवारः

an

army

or

a

division

of

it

स्कन्धावारमसौ

निवेश्य

विषमे

सौवेलमूर्ध्नि

स्वयम्

Mahâvîracharita (Borooah's Edition),

6.17

Dūtavākyam

1.

a

royal

capital

or

residence

तत्तु

दृष्ट्वा

पुरं

तच्च

स्कन्धावारं

पाण्डवाः

Mahâbhârata (Bombay).

*

1.185.

6.

a

camp

स्कन्धावारनिवेशः

Kau.

Atmanepada.

1

उपप्लव्यं

गत्वा

तु

स्कन्धावारं

प्रविश्य

Mahâbhârata (Bombay).

*

5.8.25.

-उपानेय

Adjective.

to

be

carried

on

the

shoulders.

(

-यः

)

a

form

of

peaceoffering

in

which

fruit

or

grain

is

presented,

as

a

mark

of

submission.

-घनः

cognition

अन्यस्मिन्

स्कन्धघने-

$न्येन

स्कन्धघनेन

यज्ज्ञानं

तत्

तत्संततिजेनान्येनोपलभ्यते

नातत्सं-

ततिजेनान्येन

तस्मात्

शून्याः

स्कन्धघना

इति

ŚB.

on

MS.*

1.1.5.-चापः

a

sort

of

pole

or

yoke

for

carrying

burdens

Compare.

शिक्य

(

Marâṭhî.

काव़ड

).

-जः

a

tree

growing

from

a

principal

stem.

-तरुः

the

cocoa-nut-tree.

देशः

the

shoulder

इदमुपहितसूक्ष्मग्रन्थिना

स्कन्धदेशे

Sakuntalâ (Bombay).

1.19.

that

part

of

the

elephant's

body,

where

the

driver

sits.

the

stem

of

a

tree.

-परिनिर्वाणम्

the

annihilation

of

the

elements

of

being

(

with

Buddhists

).

-पीठम्

the

shoulder-blade.

फलः

the

cocoa-nut

tree.

the

Bilva

tree.

the

glomerous

fig-tree.

-बन्धना

a

sort

of

fennel.

-मल्लकः

a

heron.

-रुहः

the

(

Indian

)

fig-tree.

-वाहः,

-वाहकः

an

ox

trained

to

carry

burdens,

pack-bullock.

-शाखा

a

principal

branch,

the

forked

branch

issuing

from

the

upper

stem

of

a

tree.

-शृङ्गः

a

buffalo.

-स्कन्धः

every

shoulder.

Hindi Hindi

(

मीटर

)

कंधे

Apte Hindi Hindi

स्कन्धः

पुंलिङ्गम्

-

"स्कन्ध्यते

आरुह्यतेऽसौ

सुखेन

शाखया

वा

कर्मणि

घञ्,

पृषो*"

कंधा

स्कन्धः

पुंलिङ्गम्

-

"स्कन्ध्यते

आरुह्यतेऽसौ

सुखेन

शाखया

वा

कर्मणि

घञ्,

पृषो*"

शरीर

स्कन्धः

पुंलिङ्गम्

-

"स्कन्ध्यते

आरुह्यतेऽसौ

सुखेन

शाखया

वा

कर्मणि

घञ्,

पृषो*"

वृक्ष

का

तना

स्कन्धः

पुंलिङ्गम्

-

"स्कन्ध्यते

आरुह्यतेऽसौ

सुखेन

शाखया

वा

कर्मणि

घञ्,

पृषो*"

शाखा

या

बड़ी

डाली

स्कन्धः

पुंलिङ्गम्

-

"स्कन्ध्यते

आरुह्यतेऽसौ

सुखेन

शाखया

वा

कर्मणि

घञ्,

पृषो*"

मानव-ज्ञान

की

कोई

शाखा

या

विभाग

स्कन्धः

पुंलिङ्गम्

-

"स्कन्ध्यते

आरुह्यतेऽसौ

सुखेन

शाखया

वा

कर्मणि

घञ्,

पृषो*"

"परिच्छेद,

अध्याय,

खण्ड"

स्कन्धः

पुंलिङ्गम्

-

"स्कन्ध्यते

आरुह्यतेऽसौ

सुखेन

शाखया

वा

कर्मणि

घञ्,

पृषो*"

किसी

सेना

की

टुकड़ी

स्कन्धः

पुंलिङ्गम्

-

"स्कन्ध्यते

आरुह्यतेऽसौ

सुखेन

शाखया

वा

कर्मणि

घञ्,

पृषो*"

"सैनिक

समुच्चय,

समूह"

स्कन्धः

पुंलिङ्गम्

-

"स्कन्ध्यते

आरुह्यतेऽसौ

सुखेन

शाखया

वा

कर्मणि

घञ्,

पृषो*"

ज्ञानेन्द्रियों

के

पाँच

विषय

स्कन्धः

पुंलिङ्गम्

-

"स्कन्ध्यते

आरुह्यतेऽसौ

सुखेन

शाखया

वा

कर्मणि

घञ्,

पृषो*"

जीवन

के

पाँच

तत्त्वरुप

स्कन्धः

पुंलिङ्गम्

-

"स्कन्ध्यते

आरुह्यतेऽसौ

सुखेन

शाखया

वा

कर्मणि

घञ्,

पृषो*"

"संग्राम,

लड़ाई"

स्कन्धः

पुंलिङ्गम्

-

"स्कन्ध्यते

आरुह्यतेऽसौ

सुखेन

शाखया

वा

कर्मणि

घञ्,

पृषो*"

ताजा

स्कन्धः

पुंलिङ्गम्

-

"स्कन्ध्यते

आरुह्यतेऽसौ

सुखेन

शाखया

वा

कर्मणि

घञ्,

पृषो*"

करार

स्कन्धः

पुंलिङ्गम्

-

"स्कन्ध्यते

आरुह्यतेऽसौ

सुखेन

शाखया

वा

कर्मणि

घञ्,

पृषो*"

"मार्ग,

रास्ता"

स्कन्धः

पुंलिङ्गम्

-

"स्कन्ध्यते

आरुह्यतेऽसौ

सुखेन

शाखया

वा

कर्मणि

घञ्,

पृषो*"

बुद्धिमान

या

विद्वान

पुरुष

स्कन्धः

पुंलिङ्गम्

-

"स्कन्ध्यते

आरुह्यतेऽसौ

सुखेन

शाखया

वा

कर्मणि

घञ्,

पृषो*"

"कंकपक्षी,

बगला"

स्कन्धः

पुंलिङ्गम्

-

स्कन्ध्+घञ्

कंधा

स्कन्धः

पुंलिङ्गम्

-

स्कन्ध्+घञ्

"खंड,

अंश,

भाग"

स्कन्धः

पुंलिङ्गम्

-

स्कन्ध्+घञ्

पेड़

का

तना

स्कन्धः

पुंलिङ्गम्

-

स्कन्ध्+घञ्

ग्रन्थ

का

अध्याय

स्कन्धः

पुंलिङ्गम्

-

स्कन्ध्+घञ्

सेना

का

कोई

भाग

स्कन्धः

पुंलिङ्गम्

-

स्कन्ध्+घञ्

पाँचों

ज्ञानेन्द्रियों

के

विषय

Wordnet Sanskrit

Synonyms

स्कन्धः

(Noun)

आर्याछन्दसः

भेदविशेषः।

"इदं

स्कन्धस्य

उदाहरणम्

अस्ति।"

Synonyms

विषयः,

स्कन्धः

(Noun)

पठनसौलभ्यार्थे

निर्धारिता

एकम्

उद्दिश्यम्

अनुसन्दधाना

ज्ञानस्य

शाखा।

"मया

गणित

इति

विषयस्य

परीक्षा

उत्तीर्णा।"

Synonyms

स्कन्धः

(Noun)

वृक्षस्य

शाखायाः

अन्तिमः

भागः।

"वृक्षस्य

स्कन्धसि

खगः

शोभते।"

Synonyms

स्कन्धः,

भुजशिरः,

अंसः,

दोःशिखरम्

(Noun)

अवयवविशेषः,

कण्ठबाहुमध्यगः

अवयवः।

"हनुमान्

रामलक्ष्मणौ

स्वस्य

स्कन्धे

स्थापयित्वा

सुग्रीवस्य

समीपे

गतः।

/

यथा

हि

पुरुषो

भारं

शिरसा

गुरुमुद्वहन्

तं

स्कन्धेन

आधत्ते

तथा

सर्वाः

प्रतिक्रियाः।"

Synonyms

अध्यायः,

परिच्छेदः,

अध्ययः,

सर्गः,

पर्वः,

विच्छेदः,

स्कन्धः,

प्रकरणम्,

प्रस्तावः,

अङ्कः,

वर्गः,

शाखा,

उल्लासः,

उच्छ्वासः,

आश्वासः,

उद्यतः

(Noun)

एकविषयप्रतिपादनदृष्ट्या

ग्रन्थस्थितप्रकरणस्य

अवयवः।

"अस्मिन्

अध्याये

प्रभुरामचन्द्रस्य

जन्मनः

अद्भुतं

वर्णनम्

अस्ति।"

Synonyms

समुदायः,

सङ्घः,

समूहः,

सङ्घातः,

समवायः,

सञ्चयः,

गणः,

गुल्मः,

गुच्छः,

गुच्छकः,

गुत्सः,

स्तवकः,

ओघः,

वृन्दः,

निवहः,

व्यूहः,

सन्दोहः,

विसरः,

व्रजः,

स्तोमः,

निकरः,

वातः,

वारः,

संघातः,

समुदयः,

चयः,

संहतिः,

वृन्दम्,

निकुरम्बम्,

कदम्बकम्,

पूगः,

सन्नयः,

स्कन्धः,

निचयः,

जालम्,

अग्रम्,

पचलम्,

काण्डम्,

मण्डलम्,

चक्रम्,

विस्तरः,

उत्कारः,

समुच्चयः,

आकरः,

प्रकरः,

संघः,

प्रचयः,

जातम्

(Noun)

एकस्मिन्

स्थाने

स्थापितानि

स्थितानि

वा

नैकानि

वस्तूनि।

"अस्मिन्

समुदाये

नैकाः

महिलाः

सन्ति।"

Synonyms

शाखा,

स्कन्धः,

शिखा,

बाहुः,

लङ्का

(Noun)

वृक्षाङ्गविशेषः।

"बालकाः

आम्रस्य

शाखासु

हिन्दोलयन्ति।"

Tamil Tamil

ஸ்கந்த4:

:

தோள்,

உடல்,

அடிமரம்,

கிளை,

பகுதி,

புத்தகத்தின்

அத்யாயம்.

Kalpadruma Sanskrit

स्कन्धः,

[

स्

]

क्लीबम्

(

स्कन्दते

इति

स्कन्द

+

“स्कन्देश्चखाङ्गे

।”

उणा०

२०६

इति

असुन्धश्चान्तादेशः

)

अंसः

प्रकाण्डः

यथा,

“स्कन्धः

सान्तं

नपुंसकमिति

केचित्

।”

इत्यमर-टीकायां

भरतः

(

यथा,

ऋग्वेदे

३२

।“स्कन्धांसौव

कुलिशेनाविवृक्णा

)

स्कन्धः,

पुंलिङ्गम्

(

स्कन्द्यतेऽसौ

इति

स्कन्द

+

घञ्

।पृषादरादित्वात्

साधुः

स्कन्द

+

असुन्

धश्चा-न्तादेशः

सर्व्वे

सान्ता

अदन्ताश्च

इति

न्यायात्अकारान्तो

वा

)

अवयवविशेषः

काँध

इतिभापा

तत्पर्य्यायः

भुजशिरः

अंसः

।इत्यमरः

७८

स्कन्धः

इतिशब्दरत्नावली

दोःशिखरम्

इति

राज-निर्घण्टः

(

यथा,

भागवते

२९

३३

।“यथा

हि

पुरुषो

भारं

शिरसा

गुरुमुद्वहन्

।तं

स्कन्धेन

आधत्ते

तथा

सर्व्वाः

प्रतिक्रियाः

)तरोर्मूलादिशाखापर्य्यन्तम्

गुँडी

इतिभाषातत्पर्य्यायः

प्रकाण्डः

इत्यमरः

काण्डम्

३इति

शब्दरत्नावली

दण्डः

इति

जटा-धरः

(

यथा,

रघुः

५७

।“खर्ज्जूरीस्कन्धनद्धानां

मदोद्गारसुगन्धिषु

।कटेषु

करिणां

पेतुः

पुन्नागेभ्यः

शिलीमुखाः

)नृपतिः

सम्परायः

समूहः

कायः

(

यथा,

महाभारते

१२

१५

२६

।“सूक्ष्मयोनीनि

भूतानि

तर्कगम्यानि

कानिचित्पक्ष्मणोऽपि

निपातेन

येषां

स्यात्

स्कन्धपर्य्ययः

”भद्रादिः

छन्दोभेदः

इति

मेदिनी

विज्ञा-नादिपञ्च

(

यथा,

शिशुपालवधे

२८

।“सर्व्वकार्य्यशरीरेषु

मुक्ताङ्गस्कन्धपञ्चकम्

।सौत्रतानामिवात्मान्यो

नास्ति

मन्त्रो

मही-भृताम्

”“रूपवेदनाविज्ञानसंज्ञासंस्काराः

पञ्च

स्कन्धाःतत्र

विषयप्रपञ्चो

रूपस्कन्धः

तज्ज्ञानप्रपञ्चोवेदनास्कन्धः

आलयविज्ञानसन्तानो

विज्ञानस्कन्धः

नामप्रपञ्चः

संज्ञास्कन्धः

वासना-प्रपञ्चः

संस्कारस्कन्धः

एवं

पञ्चधा

परिवर्त्त-मानो

ज्ञानसन्तान

एवात्मा

इति

बौद्धाः

।”इति

तट्टीकायां

मल्लिनाथः

)

व्यूहः

इतिहेमचन्द्रः

(

यथा,

रघुः

३०

।“प्रतापोऽग्रे

ततः

शब्दः

परागस्तदनन्तरम्

।ययौ

पश्चाद्रथादीति

चतुस्कन्धेव

सा

चमूः

)पन्थाः

इति

शब्दरत्नावली

(

यथा

महा-भारते

२३०

५५“तथाब्रवीत्

महासेनं

महादेवो

बृहद्वचः

।सप्तमं

मारुतस्कन्धं

रक्ष

नित्यमतन्द्रितः

)ग्रन्थपरिच्छेदः

यथा

--श्रीपार्व्वत्युवाच

।स्कन्धै

र्द्वादशभिः

प्रोक्तं

श्रीमद्भागवतं

प्रभो

।शुकस्तच्छ्रावयामास

महाराजं

परीक्षितम्

”इति

पाद्मे

पातालखण्डे

७१

अध्यायः