Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

सौदाम्नी (saudAmnI)

 
Shabda Sagara English

सौदाम्नी

Feminine.

(

-म्नी

)

Lightning:

see

the

last.

Yates English

सौदाम्नी

(

म्नी

)

3.

Feminine.

Idem.

Wilson English

सौदाम्नी

Feminine.

(

-म्नी

)

Lightning:

see

the

last.

Monier Williams Cologne English

सौदाम्नी

feminine.

equal, equivalent to, the same as, explained by.

सौदामनी,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Monier Williams 1872 English

सौदाम्नी,

f.

=

सौदामनी

above.

Benfey English

सौदाम्नी

सौदाम्नी,

i.

e.

सुदामन्

+

अ,

Feminine.

Lightning

(

cf.

the

last

).

Apte Hindi Hindi

सौदाम्नी

स्त्रीलिङ्गम्

-

"सुदामा

पर्बतभेदः

तेन

एका

दिक्,

सुदामन्

+

अण्

+

ङीप्,

पक्षे

पृषो*

साधुः"

बिजली

L R Vaidya English

sOdAmnI

{%

f.

%}

Lightning,

a

flash

of

lightning,

सौदामिनीव

जलदोदरसंधिलीना

Mrich.i.

Wordnet Sanskrit

Synonyms

विद्युत्,

तडित्,

वज्रस्फुलिङ्गः,

शम्पा,

शतह्रदा,

ह्रादिनी,

ऐरावती,

क्षणप्रभा,

तडित्,

सौदामिनी,

चञ्चला,

चपला,

वीजा,

सौदाम्नी,

चिलमीलिका,

सर्ज्जूः,

अचिरप्रभा,

सौदामनी,

अस्थिरा,

मेघप्रभा,

अशनिः,

वज्रा

(Noun)

पृथिव्याः

वायुमण्डलस्थायाः

वैद्युतायाः

ऊर्जायाः

उत्सर्गः

यद्

मेघानां

घर्षणात्

प्रादुर्भवति

तथा

आकाशे

प्रकाशं

तथा

घोषध्वनिं

जनयति।

"आकाशे

विद्युत्

देदीप्यते।"

Kalpadruma Sanskrit

सौदाम्नी,

स्त्रीलिङ्गम्

सौदामनी

इति

शब्दरत्नावली