Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

सृतिः (sRtiH)

 
Apte English

सृतिः

[

sṛtiḥ

],

Feminine.

Going,

gliding

योनिकोटिसहस्रेषु

सृतीश्चास्यान्त-

रात्मनः

Manusmṛiti.

6.63.

A

way,

road,

path

(

Figuentative.

also

)

नैते

सृती

पार्थ

जानन्

योगी

मुह्यति

कश्चन

Bhagavadgîtâ (Bombay).

8.27.

Hurting,

injuring.

Conduct

कस्माद्वयं

कुसृतयः

खलयोनयस्ते

दाक्षिण्यदृष्टिपदवीं

भवतः

प्रणीताः

Bhágavata (Bombay).

8.23.7.

Transmigration

स्यान्मे

तवाङ्घ्रिशरणं

सृतिभिर्भ्रमन्त्याः

Bhágavata (Bombay).

1.6.

43.

Creation

कार्त्स्न्येन

चाद्येह

गतं

विधातुरर्वाक्सृतौ

कौशल-

मित्यमन्यत

Bhágavata (Bombay).

3.2.13.

Apte 1890 English

सृतिः

f.

1

Going,

gliding

Ms.

6.

63.

2

A

way,

road,

path

(

fig.

also

)

नैते

सृती

पार्थ

जानन्

योगी

मुह्यति

कश्चन

Bg.

8.

27.

3

Hurting,

injuring.

Apte Hindi Hindi

सृतिः

स्त्रीलिङ्गम्

-

सृ

+

क्तिन्

"जाना,

सरकना"

सृतिः

स्त्रीलिङ्गम्

-

-

"रास्ता,

मार्ग,

पथ"

सृतिः

स्त्रीलिङ्गम्

-

-

"चोट

पहुँचाना,

क्षतिग्रस्त

करना"

सृतिः

स्त्रीलिङ्गम्

-

सृ+क्तिन्

जन्म-मरण

का

चक्र

सृतिः

स्त्रीलिङ्गम्

-

सृ+क्तिन्

सृष्टि

Wordnet Sanskrit

Synonyms

मार्गः,

पन्थाः,

अयनम्,

वर्त्म,

सृतिः,

पद्या,

वर्तनिः,

शरणिः,

पद्धती,

वर्तनिः,

अध्वा,

वीथिः,

सरणिः,

पद्धतिः,

पदविः,

पदवी,

पद्वा,

पित्सलम्,

प्रचरः,

प्रपथः,

माचः,

माथः,

मारुण्डः,

रन्तुः,

वहः,

प्रपाथ

पेण्डः,

अमनिः,

इतम्,

एमा,

एवा,

गन्तुः

(Noun)

येन

गत्वा

गन्तव्यं

प्राप्यते।

"विमानस्यापि

विशिष्टः

मार्गः

अस्ति।"

Synonyms

देहान्तरप्राप्तिः,

संसृतिः,

सृतिः,

पुनर्भवः,

जीवसंक्रमणम्,

देहान्तरणम्

(Noun)

एकं

शरीरं

त्यक्त्वा

आत्मनः

अन्यस्मिन्

शरीरे

प्रवेशस्य

क्रिया।

"हिंदूनां

देहान्तरप्राप्तौ

विश्वासः

वर्तते।"

Synonyms

मार्गः,

पथः,

पन्थाः,

अध्वा,

वर्त्म,

वर्त्मनी,

वर्त्मनिः,

अयनम्,

वर्त्तनम्,

वर्त्तनी,

वर्त्तनिः,

सरणी,

सरणिः,

पदवी,

पद्धतिः,

पद्धती,

पद्या,

पद्वा,

पदविः,

सृतिः,

सञ्चरः,

पद्वः,

उपनिष्क्रमणम्,

एकपदी,

एकपाद्,

तरः,

वीथिः,

शरणिः,

एकपदी,

एकपाद्,

तरः,

वीथिः,

माचः,

माठः,

माठ्यः,

प्रपाथः,

पित्सलम्,

खुल्लमः

(Noun)

एकस्थानाद्

अन्यस्थानं

गन्तुम्

उपयुज्यमानः

भूभागः

यः

गमनस्य

आधारो

भवति।

"मम

गृहम्

अस्मिन्

एव

मार्गस्य

वामतः

वर्तते।

"

Kalpadruma Sanskrit

सृतिः,

स्त्रीलिङ्गम्

(

सृ

+

क्तिन्

)

गमनम्

मार्गः

।इति

मेदिनी

(

यथा,

गीतायाम्

२७

।“नैते

सृती

पार्थ

जानन्

योगी

मुह्यति

कश्चन

।तस्मात्

सर्व्वेषु

कालेषु

योगयुक्तो

भवार्ज्जुन

*जन्म

इति

स्वामी

यथा,

भागवते

१०

।६०

४३

।“स्यान्मे

तवाङ्घ्रिवरणं

सृतिभिर्भ्रमन्त्यायो

वै

भजन्तमुपयात्यनृतापवर्गः

”निर्म्माणम्

यथा,

भागवते

१३

।“कार्त्स्न्येन

चाद्येह

गतं

विधातु-रर्व्वाक्सृतौ

कौशलमित्यमन्यत

”“अर्व्वाक्सृतौ

अर्व्वाचीनसंसारनिर्म्माणे

मनुष्य-निर्म्माणे

वा

।”

इति

तट्टीका

)