Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

सूर्यः (sUryaH)

 
Apte English

सूर्यः

[

sūryḥ

],

[

सरति

आकाशे

सूर्यः,

यद्वा

सुवति

कर्मणि

लोकं

प्रेरयति

Compare.

Sk.

on

Parasmaipada.

III.1.114

]

The

sun

सूर्ये

तपत्यावरणाय

दृष्टेः

कल्पेत

लोकस्य

कथं

तमिस्रा

Raghuvamsa (Bombay).

5.13.

[

In

mythology,

the

sun

is

regarded

as

a

son

of

Kaśyapa

and

Aditi.

He

is

represented

as

moving

in

a

chariot

drawn

by

seven

horses,

with

Aruṇa

for

his

charioteer.

He

is

also

represented

as

all-seeing,

the

constant

beholder

of

the

good

and

bad

deeds

of

mortals.

Samjñā

(

or

Chhāyā

or

Aśvinī

)

was

his

principal

wife,

by

whom

he

had

Yama

and

Yamunā,

the

two

Aśvins

and

Saturn.

He

is

also

described

as

having

been

the

father

of

Manu

Vaivasvata,

the

founder

of

the

solar

race

of

kings.

]

The

tree

called

Arka.

The

number

'twelve'

(

derived

from

the

twelve

forms

of

the

sun

).

The

swallow-wort.

Name.

of

Śiva.

Compound.

-अपायः

sunset

सूर्यापाये

खलु

कमलं

पुष्यति

स्वामभिख्याम्

Meghadūta (Bombay).

82.

-अर्ष्यम्

the

presentation

of

an

offering

to

the

sun.

-अश्मन्

Masculine.

the

sun-stone.

-अश्वः

a

horse

of

the

sun.

-अस्तम्

sunset.

-आतपः

heat

or

glare

of

the

sun,

sunshine.

-आलोकः

sunshine.

आवर्तः

a

kind

of

sun-flower.

a

head-ache

which

increases

or

diminishes

according

to

the

course

of

the

sun

(

Marâṭhî.

अर्धशिशी

).

-आह्व

Adjective.

named

after

the

sun.

(

-ह्वः

)

the

gigantic

swallow-wort.

(

-ह्वम्

)

copper.

-इन्दुसंगमः

the

day

of

the

new

moon

(

the

conjunction

of

the

sun

and

moon

)

दर्शः

सूर्येन्दुसंगमः

Ak.

-उत्थानम्,

-उदयः

sunrise.

ऊढः

'brought

by

the

sun',

an

evening

guest

संप्राप्तो

यो$तिथिः

सायं

सूर्योढो

गृहमेधिनाम्

पूजया

तस्य

देवत्वं

लभन्ते

गृहमेधिनः

Panchatantra (Bombay).

1.17.

the

time

of

sunset.

-उपस्थानम्,

-उपासना

attendance

upon

or

worship

of

the

sun

Vikramorvasîyam (Bombay).

1.

-कमलम्

the

sun-flower,

a

heliotrope.

कान्तः

the

sun-stone,

sun-crystal

स्पर्शानुकूला

इव

सूर्यकान्तास्तदन्यतेजो$भिभवाद्वमन्ति

Sakuntalâ (Bombay).

2.7.

a

crystal.

-कान्ति

Feminine.

sun-light.

a

particular

flower.

the

flower

of

sesamum.

-कालः

day-time,

day.

˚अनलचक्रम्

a

particular

astrological

diagram

for

indicating

good

and

bad

fortune.

ग्रहः

the

sun.

an

eclipse

of

the

sun.

an

epithet

of

Rāhu

and

Ketu.

the

bottom

of

a

water-jar.

-ग्रहणम्

a

solar

eclipse.

-चन्द्रौ

(

also

सूर्याचन्द्रमसौ

)

Masculine.

Dual.

the

sun

and

moon.

जः,

तनयः,

पुत्रः

epithets

of

Sugrīva

यो$हं

सूर्यसुतः

एष

भवतां

यो$यं

वत्सो$ङ्गदः

Mahâvîracharita (Borooah's Edition),

5.55.

of

Karṇa.

of

the

planet

Saturn.

of

Yama.

-जा,

-तनया

the

river

Yamunā.

-तेजस्

Neuter.

the

radiance

or

heat

of

the

sun.

-द्वारम्

the

way

of

the

sun

उत्तरायण

quod vide, which see.

सूर्यद्वारेण

ते

विरजाः

प्रयान्ति

यत्रामृतः

पुरुषो

ह्याव्ययात्मा

Muṇḍakopanishad.

1.2.11.

-नक्षत्रम्

that

constellation

(

out

of

the

27

)

in

which

the

sun

happens

to

be.-पर्वन्

Neuter.

a

solar

festival,

(

on

the

days

of

the

solstices,

equinoxes,

eclipses

Et cætera.

).

-पादः

a

sun-beam.

पुत्री

lightning.

the

river

Yamunā.

-प्रभव

Adjective.

sprung

or

descended

from

the

sun

क्व

सूर्यप्रभवो

वंशः

क्व

चाल्पविषया

मतिः

Raghuvamsa (Bombay).

1.2.

-फणिचक्रम्

Equal or equivalent to, same as.

सूर्यकालानलचक्रम्

quod vide, which see.

above.

-बिम्बः

the

disc

of

the

sun.

-भक्त

Adjective.

one

who

worships

the

sun.

(

-क्तः

)

the

tree

Bandhūka

or

its

flower.

-मणिः

the

sunstone.

-मण्डलम्

the

orb

of

the

sun.

-मासः

the

solar

month.

यन्त्रम्

a

representation

of

the

sun

(

used

in

worshipping

him

).

an

instrument

used

in

taking

solar

observations.

-रश्मिः

a

ray

of

the

sun,

sun-beam

Manusmṛiti.

5.133.

-लोकः

the

heaven

of

the

sun.

-वंशः

the

solar

race

of

kings

(

who

ruled

at

Ayodhyā

).

-वर्चस्

Adjective.

resplendent

as

the

sun.

-वारः

Sunday.

-विलोकनम्

the

ceremony

of

taking

a

child

out

to

see

the

sun

when

four

months

old

Compare.

उपनिष्क्रमणम्.

-संक्रमः,

-संक्रातिः

Feminine.

the

sun's

passage

from

one

zodiacal

sign

to

another.-संज्ञम्

saffron.

-सारथिः

an

epithet

of

Aruṇa.

-सिद्धान्तः

a

celebrated

astronomical

work

(

supposed

to

have

been

revealed

by

the

god

Sun

).

-स्तुतिः

Feminine.

,

-स्तोत्रम्

a

hymn

addressed

to

the

sun.

-हृदयम्

Name.

of

a

hymn

to

the

sun.

Apte 1890 English

सूर्यः

[

सरति

आकाशे

सूर्यः,

यद्वा

सुवति

कर्मणि

लोकं

प्रेरयति

cf.

Sk.

on

P.

III.

1.

114

]

1

The

sun

सूर्ये

तपत्यावरणाय

ट्टष्टेः

कल्पेत

लोकस्य

कथं

तमिस्रा

R.

5.

13.

[

In

mythology,

the

sun

is

regarded

as

a

son

of

Kaśyapa

and

Aditi

cf.

Ś.

7.

20.

He

is

represented

as

moving

in

a

chariot

drawn

by

seven

horses,

with

Aruṇa

for

his

charioteer.

He

is

also

represented

as

all-seeing,

the

constant

beholder

of

the

good

and

bad

deeds

of

mortals.

Saṃjñā

(

or

Chāyā

or

Aśvinī

)

was

his

principal

wife,

by

whom

he

had

Yama

and

Yamunā,

the

two

Aśvins

and

Saturn.

He

is

also

described

as

having

been

the

father

of

Manu

Vaivasvata,

the

founder

of

the

solar

race

of

kings,

].

2

The

tree

called

Arka.

3

The

number

‘twelve’

(

derived

from

the

twelve

forms

of

the

sun

).

4

The

swallow-wort.

5

N.

of

Śiva.

Comp.

अपायः

sunset

Me.

80.

अर्ध्यं

the

presentation

of

an

offering

to

the

sun.

अश्मन्

m.

the

sun-stone.

अश्वः

a

horse

of

the

sun.

अस्तं

sunset.

आतपः

heat

or

glare

of

the

sun,

sunshine.

आलोकः

sunshine.

आवर्तः

a

kind

of

sun-flower.

आह्व

a.

named

after

the

sun.

(

ह्वः

)

the

gigantic

swallowwort.

(

ह्वं

)

copper.

इंदुसंगमः

the

day

of

the

new

moon

(

the

conjunction

of

the

sun

and

moon

)

दर्शः

सूर्येंदुसंगमः

Ak.

उत्थानं,

उदयः

sunrise.

ऊढः

{1}

‘brought

by

the

sun’,

an

evening

guest

Pt.

1.

170.

{2}

the

time

of

sunset.

उपस्थानं

उपासना

attendance

upon

or

worship

of

the

sun

V.

1.

कमलं

the

sunflower,

a

heliotrope.

कांतः

{1}

the

sun-stone,

sun-crystal

Ś.

2.

7.

{2}

a

crystal.

कांतिः

f.

{1}

sun-light.

{2}

a

particular

flower.

{3}

the

flower

of

sesamum.

कालः

day-time,

day.

°अनलचक्रं

a

particular

astrological

diagram

for

indicating

good

and

bad

fortune.

ग्रहः

{1}

the

sun.

{2}

an

eclipse

of

the

sun.

{3}

an

epithet

of

Rāhu

and

Ketu.

{4}

the

bottom

of

a

water-jar.

ग्रहणं

a

solar

eclipse.

चंद्रौ

(

also

सूर्याचंद्रमसौ

)

m.

du.

the

sun

and

moon.

जः,

तनयः,

पुत्रः

{1}

epithets

of

Sugrīva.

{2}

of

Karṇa.

{3}

of

the

planet

Saturn.

{4}

of

Yama.

जा,

तनया

the

river

Yamunā.

तेजस्

n.

the

radiance

or

heat

of

the

sun.

नक्षत्रं

that

constellation

(

out

of

the

27

)

in

which

the

sun

happens

to

be.

पर्वन्

n.

a

solar

festival,

(

on

the

days

of

the

solstices,

equinoxes,

eclipses

&c.

).

पुत्री

{1}

lightning.

{2}

the

river

Yamunā.

प्रभव

a.

sprung

or

descended

from

the

sun

R.

1.

2.

फणिचक्रं

=

सूर्यकालानलचक्रं

q.

v.

above.

भक्त

a.

one

who

worships

the

sun.

(

क्तः

)

the

tree

Bandhūka

or

its

flower.

मणिः

the

sun-stone.

मंडलं

the

orb

of

the

sun.

यंत्रं

{1}

a

representation

of

the

sun

(

used

in

worshipping

him

).

{2}

an

instrument

used

in

taking

solar

observations,

रश्मिः

a

ray

of

the

sun,

sun

beam.

लोकः

the

heaven

of

the

sun.

वंशः

the

solar

race

of

kings

(

who

ruled

at

Ayodhyā

).

वर्चस्

a.

resplendent

as

the

sun.

विलोकनं

the

ceremony

of

taking

a

child

out

to

see

the

sun

when

four

months

old

cf.

उंपनिष्क्रमणं.

संक्रमः,

संक्रांतिः

f.

the

sun's

passage

from

one

zodiacal

sign

to

another.

संज्ञं

saffron.

सारथिः

an

epithet

of

Aruṇa.

सिद्धांतः

a

celebrated

astronomical

work

(

supposed

to

have

been

revealed

by

the

god

Sun

).

स्तुतिः

f.,

स्तोत्रं

a

hymn

addressed

to

the

sun.

हृदयं

N.

of

a

hymn

to

the

sun.

Hindi Hindi

सूरज

Apte Hindi Hindi

सूर्यः

पुंलिङ्गम्

-

"सरति

आकाशे

सूर्यः,

यद्वा

सुवति

कर्मणि

लोकं

प्रेरयति

-

सृ

+

क्यप्,

नि*"

सूरज

सूर्यः

पुंलिङ्गम्

-

"सृ

+

क्यप्,

नि*"

मदार

का

पौधा

सूर्यः

पुंलिङ्गम्

-

"सृ

+

क्यप्,

नि*"

बारह

की

संख्या

Wordnet Sanskrit

Synonyms

सूर्यः

(Noun)

सः

ज्योतिष्मान्

खपिण्डः

यस्य

परितः

ग्रहाः

परिभ्रमन्ति।

"अन्तरिक्षे

नैके

सूर्याः

सन्ति।"

Synonyms

सूर्यः,

सूरः,

अर्यमा,

आदित्यः,

द्वादशात्मा,

दिवाकरः,

भास्करः,

अहस्करः,

व्रध्रः,

प्रभाकरः,

विभाकरः,

भास्वान्,

विवस्वान्,

सप्ताश्वः,

हरिदश्वः,

उष्णरश्मिः,

विवर्त्तनः,

अर्कः,

मार्त्तण्डः,

मिहिरः,

अरुणः,

वृषा,

द्युमणिः,

तरणिः,

मित्रः,

चित्रभानुः,

विरोचन्,

विभावसुः,

ग्रहपतिः,

त्विषाम्पतिः,

अहःपतिः,

भानुः,

हंसः,

सहस्त्रांशुः,

तपनः,

सविता,

रविः,

शूरः,

भगः,

वृध्नः,

पद्मिनीवल्लभः,

हरिः,

दिनमणिः,

चण्डांशुः,

सप्तसप्तिः,

अंशुमाली,

काश्यपेयः,

खगः,

भानुमान्,

लोकलोचनः,

पद्मबन्धुः,

ज्योतिष्मान्,

अव्यथः,

तापनः,

चित्ररथः,

खमणिः,

दिवामणिः,

गभस्तिहस्तः,

हेलिः,

पतंगः,

अर्च्चिः,

दिनप्रणीः,

वेदोदयः,

कालकृतः,

ग्रहराजः,

तमोनुदः,

रसाधारः,

प्रतिदिवा,

ज्योतिःपीथः,

इनः,

कर्म्मसाक्षी,

जगच्चक्षुः,

त्रयीतपः,

प्रद्योतनः,

खद्योतः,

लोकबान्धवः,

पद्मिनीकान्तः,

अंशुहस्तः,

पद्मपाणिः,

हिरण्यरेताः,

पीतः,

अद्रिः,

अगः,

हरिवाहनः,

अम्बरीषः,

धामनिधिः,

हिमारातिः,

गोपतिः,

कुञ्जारः,

प्लवगः,

सूनुः,

तमोपहः,

गभस्तिः,

सवित्रः,

पूषा,

विश्वपा,

दिवसकरः,

दिनकृत्,

दिनपतिः,

द्युपतिः,

दिवामणिः,

नभोमणिः,

खमणिः,

वियन्मणिः,

तिमिररिपुः,

ध्वान्तारातिः,

तमोनुदः,

तमोपहः,

भाकोषः,

तेजःपुञ्जः,

भानेमिः,

खखोल्कः,

खद्योतनः,

विरोचनः,

नभश्चक्षूः,

लोकचक्षूः,

जगत्साक्षी,

ग्रहराजः,

तपताम्पतिः,

सहस्त्रकिरणः,

किरणमाली,

मरीचिमाली,

अंशुधरः,

किरणः,

अंशुभर्त्ता,

अंशुवाणः,

चण्डकिरणः,

धर्मांशुः,

तीक्ष्णांशुः,

खरांशुः,

चण्डरश्मिः,

चण्डमरीचिः,

चण्डदीधितिः,

अशीतमरीचिः,

अशीतकरः,

शुभरश्मिः,

प्रतिभावान्,

विभावान्,

विभावसुः,

पचतः,

पचेलिमः,

शुष्णः,

गगनाध्वगः,

गणध्वजः,

खचरः,

गगनविहारी,

पद्मगर्भः,

पद्मासनः,

सदागतिः,

हरिदश्वः,

मणिमान्,

जीवितेशः,

मुरोत्तमः,

काश्यपी,

मृताण्डः,

द्वादशात्मकः,

कामः,

कालचक्रः,

कौशिकः,

चित्ररथः,

शीघ्रगः,

सप्तसप्तिः

(Noun)

हिन्दूनां

धर्मग्रन्थेषु

वर्णिता

एका

देवता।

"वेदेषु

सूर्यस्य

पूजायाः

वारंवारं

विधानम्

अस्ति"।"

Synonyms

सूर्यः,

सविता,

आदित्यः,

मित्रः,

अरुणः,

भानुः,

पूषा,

अर्कः,

हिरण्यगर्भः,

पतङ्गः,

खगः,

सहस्रांशुः,

दिनमणिः,

मरीचि,

मार्तण्ड,

दिवाकरः,

भास्करः,

प्रभाकरः,

विभाकरः,

विवस्वान्,

सप्ताश्वः,

हरिदश्वः,

चित्ररथः,

सप्तसप्तिः,

दिनमणि,

द्युमणिः,

दिवामणिः,

खमणिः,

खद्योतः,

प्रद्योतनः,

अम्बरीशः,

अंशहस्तः,

लोकबान्धवः,

जगत्चक्षुः,

लोकलोचनः,

कालकृतः,

कर्मसाक्षी,

गोपतिः,

गभस्तिः,

गभस्तिमान्,

गभस्तिहस्तः,

ग्रहराजः,

चण्डांशु,

अंशुमानी,

उष्णरश्मिः,

तपनः,

तापनः,

ज्योतिष्मान्,

मिहिरः,

अव्ययः,

अर्चिः,

पद्मपाणिः,

पद्मिनीवल्लभः,

पद्मबन्धुः,

पद्मिनीकान्तः,

पद्मपाणिः,

हिरण्यरेतः,

काश्यपेयः,

विरोचनः,

विभावसुः,

तमोनुदः,

तमोपहः,

चित्रभानुः,

हरिः,

हरिवाहनः,

ग्रहपतिः,

त्विषाम्पतिः,

अहःपतिः,

वृध्नः,

भगः,

अगः,

अद्रिः,

हेलिः,

तरूणिः,

शूरः,

दिनप्रणीः,

कुञ्जारः,

प्लवगः,

सूनुः,

रसाधारः,

प्रतिदिवा,

ज्योतिपीथः,

इनः,

वेदोदयः,

पपीः,

पीतः,

अकूपारः,

उस्रः,

कपिलः

(Noun)

पृथिव्याः

निकटतमः

अतितेजस्वी

खगोलीयः

पिण्डः

यं

परितः

पृथ्व्यादिग्रहाः

भ्रमन्ति।

तथा

यः

आकाशे

सुवति

लोकम्

कर्माणि

प्रेरयति

च।

"सूर्यः

सौर्याः

ऊर्जायाः

महीयः

स्रोतः।/

सूर्ये

तपत्यावरणाय

दृष्टैः

कल्पेत

लोकस्य

कथं

तमित्स्रा।"

Tamil Tamil

ஸூர்ய:

:

சூரியன்,

எருக்கஞ்செடி.

KridantaRupaMala Sanskrit

1

{@“सृ

गतौ”@}

2

अयं

धातुः

अर्थभेदेन

अकर्मकः

सकर्मकोऽपि

दृश्यते।

‘गतौ

ससर्ति

सरति

श्लुशपोर्धावति

क्वचित्।’

3

इति

देवः।

सारकः-रिका,

सारकः-रिका,

4

सिसीर्षकः-र्षिका,

5

सेस्रीयकः-यिका

सर्त्ता-त्री,

सारयिता-त्री,

सिसीर्षिता-त्री,

सेस्रीयिता-त्री

इत्यादिकानि

रूपाणि

सर्वाण्यपि

जौहोत्यादिकपिपर्त्तिवत्

6

ज्ञेयानि।

7

धावन्-सरन्-न्ती,

8

सरकः,

अति9सारकी,

10

सूर्यः,

11

पुरःसरः-अग्रतःसरः-

12

अग्रेसरः,

13

14

पूर्वसरः,

15

परिसारी,

16

विसारी,

17

अनुसारी,

18

प्रसारी,

19

उदासारी,

प्रत्यासारी,

20

सरणः,

21

सृमरः

22,

सारणा,

सारणी,

23

सृत्वरः-

24

सृत्वरी,

25

चन्दनसारः,

अतीसारः,

विसारः,

26

उपसरो

गवाम्,

27

उपसर्या

28

गौः,

29

आसारः,

30

सारः,

प्रसारः,

31

संसारः,

32

परिसर्या,

33

सस्रिः

34

णथिन्प्रत्यये

रूपमेवम्।

णित्त्वात्

उपधावृद्धिः।

]

]

सारथिः,

35

इति

कप्रत्ययः।

किच्च

भवति।

सृकः

=

वायुः।

]

]

सृकः,

36

सरण्डः,

37

सृणीकः,

38

सृमाकुः,

39

सरीमा,

40

अप्सरसः,

41

सरित्,

42

सरणिः,

43

सरट्,

सरटः,

44

सरयुः-सरयूः,

इत्यादिकानि

रूपाणि

अस्य

धातोः

विशेषेण

भवन्तीति

ज्ञेयम्।

प्रासङ्गिक्यः

01

(

१९१३

)

02

(

१-भ्वादिः-९३५।

सक।

अनि।

पर।

)

03

(

श्लो।

३०

)

04

[

[

१।

सन्नन्ते

‘अज्झनगमां

सनि,

(

६-४-१६

)

इति

दीर्घे

‘सन्यतः’

(

७-४-७९

)

इतीत्वे

रपरत्वे,

‘हलि

च’

(

८-२-७७

)

इति

दीर्घे,

द्विर्वचने

रूपमेवम्।

]

]

05

[

[

२।

यङन्ते

‘रीङ्

ऋतः’

(

७-४-२७

)

इति

रीङादेशे

रूपमेवम्।

]

]

06

(

१०४४

)

07

[

[

३।

शतरि

‘पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्ति--’

(

७-३-७८

)

इत्यादिना

प्रकृतेः

धाबादेशे

धावन्

इति

भवति।

‘सर्त्तेः

वेगितायां

गतौ

धावादेशमिच्छन्ति।

अन्यत्र

सरति

अनुसरतीत्येव

भवति’

इति

काशिका

(

७-३-७८

)।

तेन

अनु-

सरन्-सरन्

इत्यप्यर्थविशेषे

साधुरेव।

]

]

08

[

[

४।

‘सृल्वः

समभिहारे

धुन्’

(

३-१-१४९

)

इति

वुन्प्रत्यये

रूपमेवम्।

साधु

सरतीति

सरकः।

सरकः

पानपात्रमिति

केचित्।

]

]

09

(

ती

)

10

[

[

५।

‘राजसूयसूर्य--’

(

३-१-११४

)

इति

क्यपि

उत्वे

रूपम्।

अथवा

सुवते

रुडागमे

रूपमेवम्।

]

]

11

[

[

६।

पुरः

सरतीति

‘पुरोऽग्रतोऽग्रेषु

सर्त्तेः’

(

३-२-१८

)

इति

टप्रत्यये

रूपम्।

एवं

अग्रतःसरः,

अग्रेसरः

इत्यादौ।

‘तत्पुरुषे

कृति--’

(

६-३-१४

)

इति

सप्तम्या

अलुक्।

अत्र

न्यासकारात्रेयाभ्याम्

‘अग्रे

इत्येकारान्तत्वं

निपातनात्’

इत्युक्तम्।

‘अग्रस्सरति,

अग्रेण

सरतीत्यादावपि

एकारान्तत्वं

फलम्’

इति

च।

एवं

हि

‘सवरुणावरुणाग्रसरं

रुचा’

‘आयोधनाग्रसरतां

त्वयि

वीर

जाते’

इत्यादयः

प्रयोगाश्चिन्त्याः

स्युः।

]

]

12

[

[

B।

‘अग्रेसरो

जघन्यानां

मा

भूः

पूर्वसरो

मम।।’

भ।

का।

५-९७।

]

]

13

[

पृष्ठम्१३७७+

३२

]

14

[

[

१।

पूर्वः

सरतीति

कर्तृवाचिनि

पूर्वशब्दे

उपपदे

‘पूर्वे

कर्तरि’

(

३-२-१९

)

इति

टप्रत्ययो

भवति।

पूर्वं

देशं

सरतीति

पूर्वसारः।

अत्र

कर्तृभिन्नार्थे

अण्।

]

]

15

[

[

२।

‘संपृचानुरुध…

सृ--’

(

३-२-१४२

)

इत्यादिना

तच्छीलादिषु

कर्तृषु

घिनुण्प्रत्ययो

भवति।

तेन

रूपमेवम्।

]

]

16

[

[

३।

विसरतीति

=

विसारी।

णिनिप्रत्ययः।

‘विसारिणो

मत्स्ये’

(

५-४-१६

)

इति

स्वार्थेऽण्प्रत्यये

रूपम्।

अणन्तस्यैव

प्रयोगः।

]

]

17

[

[

आ।

‘पतत्यधो

धाम

विसारि

सर्वतः

किमेतदित्याकुलमीक्षितं

जनैः।।’

शि।

व।

७-२।

]

]

18

[

[

४।

प्रशब्द

उपपदे

‘प्रे

लपसृ--’

(

३-२-१४५

)

इति

घिनुण्प्रत्ययः।

]

]

19

[

[

५।

‘उत्प्रतिभ्यामाङि

सर्त्तेः--’

(

वा।

३-२-७८

)

इति

णिनिप्रत्यये

रूपमेवम्।

एवं

प्रत्यासारी

इत्यादावपि।

]

]

20

[

[

६।

‘जुचङ्क्रम्यदन्द्रम्यसृ--’

(

३-२-१५०

)

इति

तच्छीलादिषु

कर्तृषु

युच्प्रत्ययः।

]

]

21

[

[

७।

‘सृघस्यदः

क्मरच्’

(

३-२-१६०

)

इति

तच्छीलादिषु

कर्तृषु

क्मरच्प्रत्यये

रूपमेवम्।

]

]

22

[

[

B।

‘सृमरोऽभङ्गुरप्रज्ञो

गृहीत्वा

भासुरं

धनुः।’

भ।

का।

७-२२।

]

]

23

[

[

८।

‘इण्नशिजिसर्त्तिभ्यः--’

(

३-२-१६३

)

इति

तच्छीलादिषु

कर्तृषु

क्वरप्प्रत्ययः।

‘टिड्ढाणञ्--’

(

४-१-१५

)

इति

ङीपि

सृत्वरी

इति

रूपम्।

]

]

24

[

[

C।

‘कीर्ति

मनस्तापहृतं

विसृत्वरीं…।’

वा।

वि।

१-४७।

]

]

25

[

[

९।

‘सृ

स्थिरे’

(

३-३-१७

)

इति

स्थिरे

कर्तरि

घञ्प्रत्ययः।

‘स्थिर

इति

कालान्तरस्थायी

पदार्थ

उच्यते।

चिरं

तिष्ठन्

कालान्तरं

सरतीति

धात्वर्थस्य

कर्त्ता’

इति

काशिकायाम्

(

३-३-१७

)।

अतीसारः

इत्यत्र

‘व्याधिमत्स्य-

बलेष्विति

वक्तव्यम्’

(

वा।

३-३-१७

)

इति

घञ्।

‘उपसर्गस्य

घञि--’

(

६-३-१२२

)

इति

दीर्घश्च।

अतीसारः

=

व्याधिः।

विविधं

सरतीति

विसारो

=

मत्स्यः।

सारो

बलम्।

खदिरं

सारयतीति

खदिरसारः

\n\n

अन्तर्भावितण्यर्थोऽत्रायम्

धातुः

इति

भाष्ये

(

३-३-१७

)

स्पष्टम्।

]

]

26

[

[

१०।

‘प्रजने

सर्त्तेः’

(

३-३-७१

)

इत्यप्प्रत्ययः।

उपसरो

गवाम्

=

प्रथमं

स्त्रीगवीषु

पुंगवानां

गर्भाधानाय

नियोजनम्

उपसरणमुच्यते।

]

]

27

[

[

११।

‘उपसर्या

काल्या

प्रजने’

(

३-१-१०४

)

इत्युपपूर्वात्

यत्प्रत्ययान्तो

निपात्यते।

]

]

28

[

[

ड्।

‘वृषो

यथोपसर्याया

गोष्ठे

गोदण्डताडितः।।’

भ।

का।

६-५३।

]

]

29

[

[

१२।

‘पुंसि

संज्ञायां

घः

प्रायेण’

(

३-३-११८

)

इति

करणाधिकरणयोर्घप्रत्ययः।

]

]

30

[

[

१३।

‘भावे’

(

३-३-१८

)

\n\n

‘अकर्तरि

कारके

संज्ञायाम्’

(

३-३-१९

)

इति

भावे

वाच्ये,

कर्मवर्जिते

कारके

संज्ञायां

विषये

घञ्प्रत्यये

रूपमेवम्।

एवं

प्रसारः,

संसारः

इत्यादिषु

ज्ञेयम्।

]

]

31

[

पृष्ठम्१३७८+

२९

]

32

[

[

१।

परितः

सरणं

परिसर्या।

‘इच्छा’

(

३-३-१०१

)

इत्यत्र

‘परिचर्यापरिसर्या--’

(

वा।

३-३-१०१

)

इति

स्त्रियां

भावे

शे

यकि

टापि

रूपमेवम्।

गुणोऽपि

निपात्यते।

]

]

33

[

[

२।

‘भाषायां

धाञ्कृञ्सृ--’

(

वा।

३-२-१७१

)

इति

तच्छीलादिषु

कर्तृषु

किकिनौ,

लिड्वद्भावात्

द्विर्वचनं

च।

]

]

34

[

[

३।

औणादिके

[

द।

उ।

१-४३

]

35

[

[

४।

‘सृवृ--’

[

द।

उ।

३-१९

]

36

[

[

५।

औणादिके

(

द।

उ।

५-९

)

अण्डन्प्रत्यये

रूपमेवम्।

सरण्डः

=

वायुः,

भूतसंघातश्च।

]

]

37

[

[

६।

औणादिके

(

द।

उ।

३-४२

)

ईकन्प्रत्यये

नुगागमे

रूपमेवम्।

किच्च

भवति।

सृणीकः

=

वायुः।

]

]

38

[

[

७।

औणादिके

(

द।

उ।

१-१५१

)

काकुप्रत्यये

मुगागमे

रूपम्।

सृमाकुः

=

मृगजातिः।

]

]

39

[

[

८।

‘हृभृधृसृ--’

(

द।

उ।

६-७६

)

इति

ईमनिन्प्रत्ययः

च्छन्दसि

विषये।

सरीमा

=

कालः।

]

]

40

[

[

९।

अप्छब्द

उपपदे

धातोः

असुन्प्रत्यये

(

द।

उ।

९-१०१

)

रूपमेवम्।

अद्भ्यः

सृता

इत्यप्सरसः

=

देवयोषितः।

]

]

41

[

[

१०।

‘हृसृ--’

(

द।

उ।

६-३

)

इति

इतिप्रत्यये

रूपम्।

]

]

42

[

[

११।

‘अर्त्तिसृ--’

(

द।

उ।

१-२

)

इत्यनिप्रत्यये

णत्वे

रूपमेवम्।

सरणिः

=

ईषद्गतिः

पन्थाः।

]

]

43

[

[

१२।

औणादिके

(

द।

उ।

५-१०

)

अडिप्रत्यये

रूपम्।

]

]

44

[

[

१३।

औणादिके

(

द।

उ।

१-१३६

)

अयुप्रत्यये

रूपम्,

सरति

सिसर्ति

वा

सरयुः

=

नदी

वायुर्वा।

सरयूः

=

इति

दीर्घान्तोऽपि।

]

]