Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

सूक्ष्मः (sUkSmaH)

 
Apte Hindi Hindi

सूक्ष्मः

पुंलिङ्गम्

-

"सूक्

+

मन्,

सुक्

नेट्"

अणु

सूक्ष्मः

पुंलिङ्गम्

-

"सूक्

+

मन्,

सुक्

नेट्"

केतक

का

पौधा

सूक्ष्मः

पुंलिङ्गम्

-

"सूक्

+

मन्,

सुक्

नेट्"

शिव

का

विशेषण

Wordnet Sanskrit

Synonyms

कृशाङ्गः,

तनुः,

प्रतनुः,

वितनुः,

क्षीणः,

सूक्ष्मः,

क्षामः,

कृशः,

शीर्णः,

अविपुलः

(Adjective)

यस्य

शरीरं

कृशम्

अस्ति।

"कृशाङ्गेन

युवकेन

सा

धावनप्रतियोगिता

जिता।"

Synonyms

ईश्वरः,

परमेश्वरः,

परेश्वरः,

परमात्मा,

देवः,

अमरः,

विबुधः,

अनिमिषः,

अजरः,

चिरायुः,

सुचिरायुः,

भगवान्,

सर्वस्रष्टा,

धाता,

विधाता,

जगत्कर्ता,

विश्वसृक्,

भूतादिः,

परब्रह्म,

ब्रह्म,

जगदात्मा,

हम्,

स्कम्भः,

सूक्ष्मः,

सर्वेशः,

सर्वसाक्षी,

सर्वविद्,

श्वःश्रेयसम्,

शब्दातीतः

(Noun)

धर्मग्रन्थैः

अखिलसृष्टेः

निर्मातृरूपेण

स्वामिरूपेण

वा

स्वीकृता

महासत्ता।

"ईश्वरः

सर्वव्यापी

अस्ति।"

Synonyms

सूक्ष्मः

(Noun)

क्षुपनामविशेषः

"सूक्ष्मः

इति

नाम्ना

द्वौ

क्षुपौ

सन्ति"

Tamil Tamil

ஸூக்ஷ்ம:

:

அணு.

Kalpadruma Sanskrit

सूक्ष्मः,

पुंलिङ्गम्

(

सूच्

+

स्मन्

)

कतकवृक्षः

।इति

शब्दरत्नावली

अणुः

अल्पे,

त्रि

।इति

मेदिनी

(

यथा,

महाभारते

।२१३

१५

।“न

तस्याः

सूक्ष्ममप्यस्ति

यद्गात्रे

रूपसम्पदा

।नियुक्ता

यत्र

वा

दृष्टिर्न

सज्जति

निरीक्षताम्

)तत्पर्य्यायः

।“अल्पे

स्तोके

क्षुल्लसूक्ष्मं

क्षुल्लकञ्च

कृशं

तनु

।दभ्रं

खुल्ल

खुल्लकञ्च

स्त्रियां

मात्रा

त्रुटी

कणा

।पुमानणुर्लवो

लेशः

कणोऽपि

निगद्यते

”इति

शब्दरत्नावली