Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

सुरेज्या (surejyA)

 
Monier Williams Cologne English

सुरेज्या

(

),

feminine.

the

sacred

basil,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

another

plant

equal, equivalent to, the same as, explained by.

ब्राह्मी,

ib.

Apte Hindi Hindi

सुरेज्या

स्त्रीलिङ्गम्

सुर-इज्या

-

पवित्र

तुलसी

L R Vaidya English

sura-ijyA

{%

f.

%}

the

sacred

basil.

Wordnet Sanskrit

Synonyms

तुलसी,

सुभगा,

तीव्रा,

पावनी,

विष्णुवल्लभा,

सुरेज्या,

सुरसा,

कायस्था,

सुरदुन्दुभिः,

सुरभिः,

बहुपत्री,

मञ्जरी,

हरिप्रिया,

अपेतराक्षसी,

श्यामा,

गौरी,

त्रिदशमञ्जरी,

भूतघ्नी,

भूतपत्री,

वैष्णवी,

पुण्या,

माधवी,

अमृता,

पत्रपुष्पा,

वृन्दा,

मरुवकः,

समीरणः,

प्रस्थपुष्पः,

फणिझकः,

पर्णासः,

जम्भीरः,

कठिञ्जरः,

कुठेरकः,

अर्ज्जकः,

कुलसौरभम्,

लक्ष्मी

(Noun)

वृक्षविशेषः

यः

पवित्रः

अस्ति

तथा

यस्य

पर्णानि

गन्धयुक्तानि

सन्ति।

"तुलस्याः

पर्णानि

ओषधिरूपेण

उपयुज्यन्ते।"

Kalpadruma Sanskrit

सुरेज्या,

स्त्रीलिङ्गम्

(

सुराणामिज्या

)

तुलसी

इतिराजनिर्घण्टः