Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

सुभ्रूः (subhrUH)

 
Apte Hindi Hindi

सुभ्रूः

स्त्रीलिङ्गम्

सु-भ्रूः

-

मनोज्ञ

स्त्री

Wordnet Sanskrit

Synonyms

स्त्री,

नारी,

नरी,

मानुषी,

मनुषी,

मानवी,

ललना,

ललिता,

रमणी,

रामा,

वनिता,

प्रिया,

महिला,

योषा,

योषिता,

योषित्,

योषीत्,

वधूः,

भरण्या,

महेला,

महेलिका,

मानिनी,

वामा,

अङ्गना,

अबला,

कामिनी,

जनिः,

जनी,

जोषा,

जोषिता,

जोषित्,

धनिका,

परिगृह्या,

प्रमदा,

प्रतीपदर्शिनी,

विलासिनी,

सिन्दूरतिलका,

सीमन्तिनी,

सुभ्रूः,

शर्वरी

(Noun)

मनुष्यजातीयानां

स्त्री-पुंरूपीययोः

प्रभेदद्वययोः

प्रथमा

या

प्रजननक्षमा

अस्ति।

"अधुना

विविधेषु

क्षेत्रेषु

स्त्रीणाम्

आधिपत्यम्

वर्तते।

"

Kalpadruma Sanskrit

सुभ्रूः

स्त्रीलिङ्गम्

(

सुष्ठु

भ्र्

र्यस्याः

वा

ऊङ्

)नारी

इति

जटाधरः

(

शोभनाभ्रूः

यथा,

भागवते

२३

३२

।“सुभ्रुवा

सुदता

श्लक्ष्णस्निग्धापाङ्गेन

चक्षुषा

।पद्मकोषस्पृधा

नीलैरलकैश्च

लसन्मुखम्

)सुन्दरभ्रुयुक्ते,

त्रि

(

यथा,

भागवते

४५

।“सुनसं

सुभ्रुवं

चारु

कपोलं

सुरसुन्दरम्

)