Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

सुपिङ्गला (supiGgalA)

 
Monier Williams Cologne English

सु—पिङ्गला

feminine.

Cardiospermum

Halicacabum,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

another

plant

(

equal, equivalent to, the same as, explained by.

जीवन्ती

),

ib.

Wordnet Sanskrit

Synonyms

कोपलता,

अर्धचन्द्रिका,

अनलप्रभा,

कटभी,

कनकप्रभा,

कुकुन्दनी,

कैडर्यः,

गीर्लता,

ज्योतिष्का,

ज्योतिर्लता,

तीक्तका,

तीक्ष्णा,

दीप्तः,

निफला,

पण्या,

परापतपदी,

पीततैला,

पिण्या,

पूतितैला,

बहुरसा,

मतिदा,

लगणा,

लता,

लतापुटकी,

लवणः,

वायसादनी,

शृङ्गिन्,

श्लेष्मघ्नी,

सरस्वती,

सुपिङ्गला,

सुवेगा,

सुवर्णलता,

स्वर्णलता,

सुमेधस्,

स्फुटवल्कली,

स्फुटरङ्गिणी

(Noun)

एका

लता।

"कोपलता

ओषध्यां

प्रयुज्यते।"

Synonyms

जीवन्ती,

जीवनी,

जीवा,

जीवनीया,

मधुस्रवा,

मधुः,

स्रवा,

पयस्विनी,

जीव्या,

जीवदा,

जीवदात्री,

शाकश्रेष्ठा,

जीवभद्रा,

भद्रा,

मङ्गल्या,

क्षुद्रजीवा,

यशस्या,

शृङ्गाटी,

जीवदृष्टा,

काञ्जिका,

शशशिम्बिका,

सुपिङ्गला,

मधुश्वासा,

जीववृषा,

सुखङ्करी,

मृगराटिका,

जीवपत्री,

जीवपुष्पा,

जीवनी

(Noun)

लताविशेषः।

"जीवन्ती

औषधरूपेण

उपयुज्यते।"

Synonyms

ज्योतिष्मती,

पारावताङ्घ्री,

कटभी,

पिण्या,

पारावतपदी,

नगणा,

स्फुटबन्धनी,

पूतितैला,

इङ्गुदी,

स्वर्णलता,

अनलप्रभा,

ज्योतिर्लता,

सुपिङ्गला,

दीप्ता,

मेध्या,

मतिदा,

दुर्जरा,

सरस्वती,

अमृता

(Noun)

लताविशेषः-यस्याः

बीजात्

तैलं

प्राप्यते

तथा

या

वातकफहारिणी

अस्ति।

"ज्योतिष्मतेः

बीजस्य

तैलं

बहु

उपयुक्तम्

अस्ति।"

Synonyms

कटभी,

अनलप्रभा,

कुकुन्दनी,

पारापतपदी,

पीततैला,

कनकप्रभा,

गीर्लता,

ज्योतिर्लता,

ज्योतिष्का,

तेजस्विनी,

तेजोह्वा,

तिक्तका,

निफला,

पण्या,

पारावतपदी,

पिण्या,

पूतितैला,

बहुरसा,

लगणा,

नगणा,

लता,

लतापुटकी,

लवणकिंशुका,

श्लेष्मघ्नी,

सारस्वती,

सुपिङ्गला,

स्फुटरङ्गिणी,

स्फुटवल्कली,

सुमेधा,

सुवर्णलता,

सुवेगा,

स्वर्णलता,

दीप्तः,

लवणः,

शृङ्गी,

नग्नः

(Noun)

क्षुपविशेषः

"कटभ्याः

वर्णनं

सुश्रुतेन

कृतम्"

Kalpadruma Sanskrit

सुपिङ्गला,

स्त्रीलिङ्गम्

(

सुष्ठु

पिङ्गला

)

जीवन्ती

।ज्योतिष्मती

इति

राजनिर्घण्टः

Vachaspatyam Sanskrit

सुपिङ्गला

स्त्री

प्रा०

स०

ज्योतिष्मत्यां

जीवन्त्याञ्च

राजनि