Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

सुनीला (sunIlA)

 
Monier Williams Cologne English

सु—नीला

(

),

feminine.

common

flax

a

partic.

grass

(

equal, equivalent to, the same as, explained by.

चणिका

or

जरडी

)

Clitoria

Ternatea.

Apte Hindi Hindi

सुनीला

स्त्रीलिङ्गम्

सु-नीला

-

सामान्य

सन

का

पौधा

L R Vaidya English

sunIla

{%

(

I

)

a.

(

f.

ला

)

%}

Very

black

or

blue.

sunIlA

{%

f.

%}

Common

flax.

Wordnet Sanskrit

Synonyms

विष्णुक्रान्ता,

अपराजिता,

आस्फोटा,

गिरिकर्णी,

हरिक्रान्ता,

नीलपुष्पा,

नीलक्रान्ता,

सुनीला,

विक्रान्ता,

छर्द्दिका

(Noun)

लताविशेषः।

"विष्णुक्रान्तायाः

नीलवर्णीयं

पुष्पं

भवति।"

Synonyms

अतसी,

उमा,

चणका,

क्षौमी,

रुद्रपत्नी,

सुवर्चला,

पिछिला,

देवी,

नदगन्धा,

मदोत्कटा,

क्षुमा,

हैमवती,

सुनीला,

नीलपुष्पिका,

वरदा,

एकमूला,

चण्डिका,

निःस्नेहा

(Noun)

धान्य-विशेषः,

कृष्ण-पुष्प-क्षुद्र-वृक्षस्य

तैलदाः

बीजाः

(

आयुर्वेदे

अस्य

उष्णत्व-तिक्तत्व-अम्लत्वादयः

गुणाः

प्रोक्ताः

वातहारित्वं

श्लेष्म-पित्तकारित्वं

)

"अतसी

मधुरा

तिक्ता

स्निग्धा

पाके

कटुर्गुरु

[

]"

Synonyms

अतसी,

उमा,

चणका,

क्षौमी,

रुद्रपत्नी,

सुवर्चला,

पिछिला,

देवी,

नदगन्धा,

मदोत्कटा,

क्षुमा,

हैमवती,

सुनीला,

नीलपुष्पिका

(Noun)

सस्यविशेषः,

कृष्णपुष्पवान्

क्षुद्रवृक्षः

यस्य

तैलदानि

बीजानि

सन्ति।

"अतस्यः

पक्वेभ्यः

बीजेभ्यः

तैलं

निकृष्यते।"

Kalpadruma Sanskrit

सुनीला,

स्त्रीलिङ्गम्

(

अतिशयनीला

)

अतसी

।विष्णुक्रान्ता

जरतीतृणम्

इति

राजनिर्घण्टः