Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

सुखम् (sukham)

 
Monier Williams Cologne English

सुख॑म्

(

अ॑म्

),

indeclinable, either an indeclinable participle or an adverb or a case used adverbially.

(

also

एन,

आत्

)

easily,

comfortably,

pleasantly,

joyfully,

willingly

(

with

Infinitive mood.

equal, equivalent to, the same as, explained by.

‘easy

to’

e.g.

भविष्यति

सुखं

हन्तुम्,

‘he

will

be

easy

to

kill’

सुखम्-न

पुनर्

‘,

rather

-

than’

e.g.

सुखम्

असून्

अपि

संत्यजन्ति

पुनः

प्रतिज्ञाम्,

‘they

rather

renounce

life

than

a

promise’

कदली-सुखम्,

‘as

easily

as

a

Kadalī’

),

vājasaneyi-saṃhitā

et cetera.

Apte Hindi Hindi

सुखम्

नपुंलिङ्गम्

-

सुख

+

अच्

"आनन्द,

हर्ष,

खुशी,

प्रसन्नता,

आराम"

सुखम्

नपुंलिङ्गम्

-

सुख

+

अच्

समृद्धि

सुखम्

नपुंलिङ्गम्

-

सुख

+

अच्

"कुशलक्षेम,

कल्याण,

स्वास्थ्य"

सुखम्

नपुंलिङ्गम्

-

सुख

+

अच्

"चैन,

आराम,

प्रशमन"

सुखम्

नपुंलिङ्गम्

-

सुख

+

अच्

"सु्विधा,

आसानी,

सहूलियत"

सुखम्

नपुंलिङ्गम्

-

सुख

+

अच्

"स्वर्ग,

वैकुण्ठ"

सुखम्

नपुंलिङ्गम्

-

सुख

+

अच्

जल

सुखम्

अव्य*

-

-

"प्रसन्नतापूर्वक,

हर्षपूर्वक"

सुखम्

अव्य*

-

-

"सकुशल,

स्वस्थ"

सुखम्

अव्य*

-

-

"आसानी

से,

आराम

से"

सुखम्

अव्य*

-

-

"अनायास,

आराम"

सुखम्

अव्य*

-

-

"वस्तुतः,

इच्छापूर्वक"

सुखम्

अव्य*

-

-

"चुपचाप,

शान्तिपूर्वक"

Wordnet Sanskrit

Synonyms

सुदिनम्,

सुखम्

(Noun)

सुखयुक्तः

कालः।

"सर्वेषां

सुदिनानि

अतियन्ति

एव।"

Synonyms

भोगः,

आस्वादः,

सुखम्

(Noun)

उपभोगे

सुखस्य

अनुभवः।

"अस्मिन्

कार्यालयस्य

अधिकारिणः

कार्यालयस्थानां

वस्तूनां

भोगम्

अनुभवन्ति।

/

भोगे

रोगभयम्।"

Synonyms

सुखम्

(Noun)

सः

अनुकूलः

प्रियो

वा

अनुभवः

यस्य

नैरन्तर्यं

कामयते।

"तृष्णायाः

त्यागात्

सुखं

प्राप्यते।"

Synonyms

जलम्,

वारि,

अम्बु,

अम्भः,

पयः,

सलिलम्,

सरिलम्,

उदकम्,

उदम्,

जडम्,

पयस्,

तोयम्,

पानीयम्,

आपः,

नीरम्,

वाः,

पाथस्,

कीलालम्,

अन्नम्,

अपः,

पुष्करम्,

अर्णः,

पेयम्,

सलम्,

संवरम्,

शंवरम्,

संम्बम्,

संवत्सरम्,

संववरः,

क्षीरम्,

पायम्,

क्षरम्,

कमलम्,

कोमलम्,

पीवा,

अमृतम्,

जीवनम्,

जीवनीयम्,

भुवनम्,

वनम्,

कबन्धम्,

कपन्धम्,

नारम्,

अभ्रपुष्पम्,

घृतम्,

कं,

पीप्पलम्,

कुशम्,

विषम्,

काण्डम्,

सवरम्,

सरम्,

कृपीटम्,

चन्द्रोरसम्,

सदनम्,

कर्वुरम्,

व्योम,

सम्बः,

सरः,

इरा,

वाजम्,

तामरस,

कम्बलम्,

स्यन्दनम्,

सम्बलम्,

जलपीथम्,

ऋतम्,

ऊर्जम्,

कोमलम्,

सोमम्,

अन्धम्,

सर्वतोमुखम्,

मेघपुष्पम्,

घनरसः,

वह्निमारकः,

दहनारातिः,

नीचगम्,

कुलीनसम्,

कृत्स्नम्,

कृपीटम्,

पावनम्,

शरलकम्,

तृषाहम्,

क्षोदः,

क्षद्मः,

नभः,

मधुः,

पुरीषम्,

अक्षरम्,

अक्षितम्,

अम्ब,

अरविन्दानि,

सर्णीकम्,

सर्पिः,

अहिः,

सहः,

सुक्षेम,

सुखम्,

सुरा,

आयुधानि,

आवयाः,

इन्दुः,

ईम्,

ऋतस्ययोनिः,

ओजः,

कशः,

कोमलम्,

कोमलम्,

क्षत्रम्,

क्षपः,

गभीरम्,

गम्भनम्,

गहनम्,

जन्म,

जलाषम्,

जामि,

तुग्र्या,

तूयम्,

तृप्तिः,

तेजः,

सद्म,

स्रोतः,

स्वः,

स्वधा,

स्वर्गाः,

स्वृतिकम्,

हविः,

हेम,

धरुणम्,

ध्वस्मन्वतु,

नाम,

पवित्रम्,

पाथः,

अक्षरम्,

पूर्णम्,

सतीनम्,

सत्,

सत्यम्,

शवः,

शुक्रम्,

शुभम्,

शम्बरम्,

वूसम्,

वृवूकम्,

व्योमः,

भविष्यत्,

वपुः,

वर्वुरम्,

वर्हिः,

भूतम्,

भेषजम्,

महः,

महत्,

महः,

महत्,

यशः,

यहः,

यादुः,

योनिः,

रयिः,

रसः,

रहसः,

रेतम्

(Noun)

सिन्धुहिमवर्षादिषु

प्राप्तः

द्रवरुपो

पदार्थः

यः

पान-खान-सेचनाद्यर्थम्

उपयुज्यते।

"जलं

जीवनस्य

आधारम्।

/अजीर्णे

जलम्

औषधं

जीर्णे

बलप्रदम्।

आहारकाले

आयुर्जनकं

भुक्तान्नोपरि

रात्रौ

पेयम्।"

Tamil Tamil

ஸுக2ம்

:

நலம்,

ஆனந்தம்,

மகிழ்ச்சி,

சுபம்,

சுவர்க்கம்,

தண்ணீர்.