Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

सिन्धुजा (sindhujA)

 
Monier Williams Cologne English

सिन्धु—जा

(

),

feminine.

nalopākhyāna

of

Lakṣmī

(

as

produced

at

the

churning

of

the

ocean

),

Catalogue(s)

Wordnet Sanskrit

Synonyms

महाशुक्तिः,

सिन्धुजा

(Noun)

शङ्खादिषु

उष्यमाणः

जलजन्तुः।

"महाशुक्तिः

जले

मन्दं

मन्दम्

अग्रे

गच्छति।"

Synonyms

रुक्मिणी,

ईः,

रमा,

सिन्धुजा,

सामा,

चला,

हीरा,

चठ्चला,

वृषाकपायी,

चपला,

इन्दिरा,

लक्ष्मीः,

पदमालया,

पद्मा,

कमला,

श्रीः,

हरिप्रिया

(Noun)

कृष्णस्य

राज्ञी

वैदर्भपुत्री

च।

"रुक्मिणेः

गर्भात्

प्रद्युम्नः

जातः।"

Synonyms

लक्ष्मीः,

रमा,

कमला,

नारायणी,

पद्महस्ता,

श्रीः,

विष्णुप्रिया,

मा,

माया,

हरिप्रिया,

पद्मा,

पद्मालया,

भार्गवी,

चञ्चला,

इन्दिरा,

अब्जवाहना,

अब्जा,

अब्धिजा,

अम्बुजासना,

अमला,

ईश्वरी,

देवश्री,

पद्ममालिनी,

पद्मगुणा,

पिङ्गला,

मङ्गला,

श्रिया,

श्रीप्रदा,

सिन्धुजा,

जगन्मयी,

अमला,

वरवर्णिनी,

वृषाकपायी,

सिन्धुकन्या,

सिन्धुसुता,

जलधिजा,

क्षीरसागरसुता,

दुग्धाब्धितनया,

क्षीरसागरकन्यका,

क्षीरोदतनया,

लोकजननी,

लोकमाता

(Noun)

धनस्य

अधिष्ठात्री

देवता

या

विष्णुपत्नी

अस्ति

इति

मन्यते।

"धनप्राप्त्यर्थे

जनाः

लक्ष्मीं

पूजयन्ति।"

Kalpadruma Sanskrit

सिन्धुजा,

स्त्रीलिङ्गम्

(

सिन्धोर्जायते

इति

जन

+

डः

)लक्ष्मीः

इति

जटाधरः