Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

साहित्यम् (sAhityam)

 
Apte English

साहित्यम्

[

sāhityam

],

1

Association,

fellowship,

combination,

society.

Literary

or

rhetorical

composition

साहित्य-

संगीतकलाविहीनः

साक्षात्

पशुः

पुच्छविषाणहीनः

Bhartṛihari's three Satakas (the figures 1., 2., 3. after Bh. denoting Sṛingâraº, Nîtiº, and Vâirâgyaº).

2.12.

The

science

of

rhetoric,

art

of

poetry

साहित्यपाथोनिधिमन्थनोत्थं

कर्णामृतं

रक्षत

हे

कवीन्द्राः

Vikr.1.11

साहित्यदर्पणम्

Et cætera.

A

collection

of

materials

for

the

production

or

performance

of

anything

(

a

doubtful

sense

).

Agreement,

harmony.

Compound.

-शास्त्रम्

see

साहित्य

(

3

).

Apte Hindi Hindi

साहित्यम्

नपुंलिङ्गम्

-

सहित

+

ष्यञ्

"साहचर्य,

भाईचारा,

मेलमिलाप,

सहयोगिता"

साहित्यम्

नपुंलिङ्गम्

-

सहित

+

ष्यञ्

साहित्यिक

या

आलंकारिक

रचना

साहित्यम्

नपुंलिङ्गम्

-

सहित

+

ष्यञ्

"रीतिशास्त्र,

काव्यकला"

साहित्यम्

नपुंलिङ्गम्

-

सहित

+

ष्यञ्

किसी

वस्तु

के

उत्पादन

या

सम्पन्नता

के

लिए

सामग्री

का

संग्रह

Wordnet Sanskrit

Synonyms

प्रदायः,

आपूर्तिः,

सम्भारः,

संचयः,

सञ्चयः,

सङ्ग्रहः,

साहित्यम्,

संविधा,

उपस्करः,

उपकरणजातम्

(Noun)

कस्यापि

वस्त्वादेः

शून्यत्वस्य

परिपूरणार्थं

तस्य

प्रेषणस्य

वा

दानस्य

वा

क्रिया।

"अस्मिन्

नगरे

वैद्युतशक्तेः

प्रदायः

अल्पीभूतः।"

Synonyms

साहित्यम्

(Noun)

कस्यापि

विषयेण

कविना

लेखकेन

सम्बन्धितानां

ग्रन्थानां

लेखानां

वा

समूहः।

"हिन्दीभाषायां

तुलसीमहोदयस्य

साहित्यस्य

विशेषं

स्थानम्

अस्ति।"

Synonyms

साहित्यम्,

साहित्यशास्त्रम्

(Noun)

विद्याशाखाविशेषः.

यस्मिन्

मनुष्यकृतानां

श्लोकामयानां

गद्यानां

वा

काव्यानां

तथा

अलङ्कारादीनां

तेषां

वृत्तीनां

अध्ययनं

क्रियते

"तेन

साहित्ये

कोविदपदवी

सम्प्राप्ता।"

Synonyms

साहित्यम्

(Noun)

कस्यापि

भाषायाः

देशस्य

वा

ग्रन्थकाव्यादीनां

समूहः।

"साहित्यं

समाजस्य

दर्पणं

अस्ति।"

Synonyms

साधनम्,

उपचारः,

साधनसामग्री,

सामग्री,

साहित्यम्,

उपायः,

कारणम्,

उपकरणम्,

करणम्,

द्वारम्,

कर्मसाधनम्,

कार्यसाधकम्

(Noun)

यस्य

साहाय्येन

कार्यस्य

सिद्धिः

जायते।

"वाहनं

यात्रायाः

साधनम्

अस्ति।"

Tamil Tamil

ஸாஹித்யம்

:

இலக்கிய

படைப்பு,

சாஹித்ய

சாஸ்திரம்,

சேர்க்கை,

சேருதல்.