Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

सार्थः (sArthaH)

 
Apte Hindi Hindi

सार्थः

पुंलिङ्गम्

-

सह

अर्थेन

-

ब*

स*

धनवान

पुरुष्

सार्थः

पुंलिङ्गम्

-

सह

अर्थेन

-

ब*

स*

"

सौदागरों

की

टोली,

व्यापारियों

का

दल"

सार्थः

पुंलिङ्गम्

-

सह

अर्थेन

-

ब*

स*

दल

सार्थः

पुंलिङ्गम्

-

सह

अर्थेन

-

ब*

स*

"लहंडा,

रेवड़"

सार्थः

पुंलिङ्गम्

-

सह

अर्थेन

-

ब*

स*

"संचय,

संग्रह"

सार्थः

पुंलिङ्गम्

-

सह

अर्थेन

-

ब*

स*

तीर्थयात्रियों

की

टोली

में

से

एक

Wordnet Sanskrit

Synonyms

यूथ्या,

समितिः,

कुल्मिः,

गणः,

व्रजः,

सार्थः,

यूथम्,

कदम्बम्,

कदम्बकम्,

कुलम्,

पाशवम्

(Noun)

यायावरैः

विक्रयणाय

नीयमानः

पशूनां

समूहः।

"पूर्वं

यायावराः

यूथ्यया

सह

गच्छन्ति

स्म।"

Synonyms

समूहः,

परिषद्,

सङ्घः,

निकायः,

गणः,

अनीकः,

वर्गः,

षण्डः,

सार्थः,

मण्डलम्,

वृन्दम्

(Noun)

कस्यापि

विशेषस्य

कार्यादेः

पूर्त्यर्थे

सम्मिलिताः

जनाः।

"अस्माकं

नगरे

चित्रकूटस्थ

रामलीलायाः

समूहः

आगतः।"

Synonyms

सार्थः,

सरकः,

हारिः

(Noun)

यात्रिणां

दलः।

"रात्रौ

एकः

सार्थः

अत्र

स्थितः।"

Synonyms

धनिकः,

धनाढ्यः,

धनी,

धनवान्,

सधनः,

लक्ष्मीवान्,

श्रीमान्,

धनेश्वरः,

लक्ष्मीशः,

इभ्यः,

सश्रीकः,

कोषवान्,

सम्पत्तिमान्,

समृद्धः,

महाधनः,

बहुधनः,

वित्तवान्,

वसुमान्,

अर्थवान्,

अर्थान्वितः,

सार्थः,

धनसम्पन्नः,

धनसमृद्धः,

धनविपुलः,

खदिरः

(Adjective)

यः

धनेन

सम्पन्नः।

"धनाढ्येन

परोपकाराय

फलदायिनः

वृक्षस्य

इव

भाव्यम्।"

Kalpadruma Sanskrit

सार्थः,

पुंलिङ्गम्

(

सरतीति

सृ

+

“सर्त्तेर्णिच्च

।”

उणा०२

इति

थन्

सच

णित्

)

जन्तुसंघः

।इत्यमरः

४१

बणिक्समूहः

(

यथा,

रघुः

१७

६४

।“वापीष्विव

स्रवन्तीषु

वनेषूपवनेष्विव

।सार्थाः

स्वैरं

स्वकीयेषु

चेरुर्वेश्मस्विवाद्रिषु

)समूहमात्रम्

इति

मेदिनी

(

यथा,

बृहत्-संहितायाम्

८६

४९

।“पश्चिमे

शर्व्वरीभागे

नोप्तृकोलूकपिङ्गलाः

।सर्व्व

एव

विपर्य्यस्ता

ग्राह्याः

सार्थेषु

योषि-ताम्

)

सार्थः,

त्रि,

अर्थेन

सह

वर्त्तमानः

अर्थयुक्तः

।इति

हेमचन्द्रः

यथा,

वनपर्व्वणि

।“सार्थः

प्रसवतो

मित्रं

भार्य्या

मित्रं

गृहे

सतः

।आतुरस्य

भिषङ्मित्र’

दानंमित्रं

मरिष्यतः

”इति

शुद्धितत्त्वम्