Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

सारः (sAraH)

 
Spoken Sanskrit English

सारः

-

sAraH

-

Adjective

-

pith

निकर

-

nikara

-

Masculine

-

pith

मेध

-

medha

-

Masculine

-

pith

निर्माण

-

nirmANa

-

Neuter

-

pith

बलज

-

balaja

-

Neuter

-

pith

सरस

-

sarasa

-

Adjective

-

pithy

निःसार

-

niHsAra

-

Adjective

-

pithless

फल्गु

-

phalgu

-

Adjective

-

pithless

सारवर्जित

-

sAravarjita

-

Adjective

-

pithless

अपक्रान्तमेध

-

apakrAntamedha

-

Adjective

-

pithless

सारतरु

-

sArataru

-

Masculine

-

pith-tree

सारवत्

-

sAravat

-

Adjective

-

having

pith

or

sap

बहुसार

-

bahusAra

-

Adjective

-

pithy.

substantial

सारमार्गण

-

sAramArgaNa

-

Neuter

-

searching

for

pith

बहुसार

-

bahusAra

-

Adjective

-

containing

much

pith

तन्तुसार

-

tantusAra

-

Masculine

-

having

a

fibrous

pith

मधूकसार

-

madhUkasAra

-

Masculine

-

pith

of

the

honey

tree

[

Madhuca

longifolia

-Bot.

]

कदलीगर्भ

-

kadalIgarbha

-

Masculine

-

pith

of

the

plantain

tree

पाटीर

-

pATIra

-

Masculine

-

pith

or

manna

of

the

bamboo

वस्तु

-

vastu

-

Neuter

-

pith

or

substance

of

anything

कन्दुक

-

kanduka

-

Masculine

-

ball

of

wood

or

pith

for

playing

with

सार

-

sAra

-

Masculine

Neuter

-

core

or

pith

or

solid

interior

of

anything

Apte Hindi Hindi

सारः

पुंलिङ्गम्

-

"सृ

+

घञ्,

सार

+

अच्

वा"

"सत्,

सत्त्व"

सारः

पुंलिङ्गम्

-

"सृ

+

घञ्,

सार

+

अच्

वा"

"निचोड़,

रस"

सारः

पुंलिङ्गम्

-

"सृ

+

घञ्,

सार

+

अच्

वा"

मज्जा

सारः

पुंलिङ्गम्

-

"सृ

+

घञ्,

सार

+

अच्

वा"

"वास्तविक

सच्चाई,

मुख्यबिंदु"

सारः

पुंलिङ्गम्

-

"सृ

+

घञ्,

सार

+

अच्

वा"

"वृक्षों

का

रस,

गोंद

जैसा

कि

खदिरसार

या

सर्जसार

में"

सारः

पुंलिङ्गम्

-

"सृ

+

घञ्,

सार

+

अच्

वा"

"सारांश,

संक्षेप,

संक्षिप्त,

संग्रह"

सारः

पुंलिङ्गम्

-

"सृ

+

घञ्,

सार

+

अच्

वा"

"सामर्थ्य,

बल,

शक्ति,

ऊर्जा"

सारः

पुंलिङ्गम्

-

"सृ

+

घञ्,

सार

+

अच्

वा"

"पराक्रम,

शौर्य,

साहस"

सारः

पुंलिङ्गम्

-

"सृ

+

घञ्,

सार

+

अच्

वा"

"दृढ़ता,

कठोरता"

सारः

पुंलिङ्गम्

-

"सृ

+

घञ्,

सार

+

अच्

वा"

"धन,

दौलत"

सारः

पुंलिङ्गम्

-

"सृ

+

घञ्,

सार

+

अच्

वा"

अमृत

सारः

पुंलिङ्गम्

-

"सृ

+

घञ्,

सार

+

अच्

वा"

ताजा

मक्खम

सारः

पुंलिङ्गम्

-

"सृ

+

घञ्,

सार

+

अच्

वा"

"हवा,

वायु"

सारः

पुंलिङ्गम्

-

"सृ

+

घञ्,

सार

+

अच्

वा"

"मलाई,

दही

की

मलाई"

सारः

पुंलिङ्गम्

-

"सृ

+

घञ्,

सार

+

अच्

वा"

रोग

सारः

पुंलिङ्गम्

-

"सृ

+

घञ्,

सार

+

अच्

वा"

"मवाद,

पीप"

सारः

पुंलिङ्गम्

-

"सृ

+

घञ्,

सार

+

अच्

वा"

"मूल्य,

श्रेष्ठता,

उच्चतम

प्रत्यक्षज्ञान"

सारः

पुंलिङ्गम्

-

"सृ

+

घञ्,

सार

+

अच्

वा"

शतरंज

का

मोहरा

सारः

पुंलिङ्गम्

-

"सृ

+

घञ्,

सार

+

अच्

वा"

सोडे

का

बिना

छना

अंगाराम्लयुक्त

द्रव्य

सारः

पुंलिङ्गम्

-

"सृ

+

घञ्,

सार

+

अच्

वा"

अंग्रेजी

के

क्लाईमैक्स

नामक

अलंकार

से

मिलता

जुलता

एक

अलंकार

सारः

पुंलिङ्गम्

-

सृ+घञ्

अच्

वा

क्रम

गति

सारः

पुंलिङ्गम्

-

सृ+घञ्

अच्

वा

मुख्य

अंश

सारः

पुंलिङ्गम्

-

सृ+घञ्

अच्

वा

गोबर

सारः

पुंलिङ्गम्

-

सृ+घञ्

अच्

वा

"मवाद,

पस"

Wordnet Sanskrit

Synonyms

सारः,

सारांशः

(Noun)

कथायाः

आशयः।

"अस्य

ग्रन्थस्य

सारः

उत्तमः

अस्ति।"

Synonyms

रसः,

सारः,

सारम्,

सत्त्वम्

(Noun)

कस्यापि

पदार्थस्य

मुख्यं

तत्वम्।

"रसाः

विविधप्रकारकाः

सन्ति।"

Synonyms

पार्षी,

पांसुः,

वाश्रम्,

कुणपम्,

सारः

(Noun)

अश्वादीनां

प्राणिनां

मलः।

"पार्षी

पांशुं

निर्मातुम्

उपयुज्यते।"

Synonyms

अर्कः,

सारः,

रसः,

सत्त्वम्

(Noun)

आसवन-संघनके

कस्यापि

आसवः

ऊष्णीकृत्य

तस्य

बाष्पात्

सम्प्राप्तः

द्रवः।

"पोदिनायाः

अर्कः

अन्नविकारे

बहुगुणकारी

अस्ति।"

Synonyms

सारः

(Noun)

आम्रबीजगर्भस्थः

सारः

"बालकः

सारम्

अत्ति"

Synonyms

रसः,

द्रवः,

सारः,

निर्यासः,

आसवः

(Noun)

वनस्पतिषु

पुष्पपर्णादिषु

वर्तमानः

सः

द्रवपदार्थः

यः

तान्

निष्पीड्य

स्त्रवति।

"नीम्बस्य

रसस्य

सेवनेन

लेपनेन

वा

चर्मविकाराः

उपशाम्यन्ति।"

Synonyms

पांशुः,

पांसुः,

सारः

(Noun)

भूम्याः

उत्पादनक्षमतावर्धनार्थे

उपयुज्यमानं

गोमयादिसंमिश्रद्रव्यम्।

"पांशुना

उर्वराशक्तिः

वर्धते।"

Synonyms

सारः,

सारांशम्,

भावार्थः,

तात्पर्यम्,

संक्षेपः

(Noun)

कस्यापि

कथनादीनां

मुख्यः

आशयः।

"शिक्षकः

शिष्यान्

सारं

लेखितुम्

अकथयत्।"

Synonyms

वायुः,

वातः,

अनिलः,

पवनः,

पवमानः,

प्रभञ्जनः,

श्वसनः,

स्पर्शनः,

मातरिश्वा,

सदागतिः,

पृषदश्वः,

गन्धवहः,

गन्धवाहः,

आशुगः,

समीरः,

मारुतः,

मरुत्,

जगत्प्राणः,

समीरणः,

नभस्वान्,

अजगत्प्राणः,

खश्वासः,

वाबः,

धूलिध्वजः,

फणिप्रियः,

वातिः,

नभःप्राणः,

भोगिकान्तः,

स्वकम्पनः,

अक्षतिः,

कम्पलक्ष्मा,

शसीनिः,

आवकः,

हरिः,

वासः,

सुखाशः,

मृगवाबनः,

सारः,

चञ्चलः,

विहगः,

प्रकम्पनः,

नभः,

स्वरः,

निश्वासकः,

स्तनूनः,

पृषताम्पतिः,

शीघ्रः

(Noun)

विश्वगमनवान्

विश्वव्यापी

तथा

यस्मिन्

जीवाः

श्वसन्ति।

"वायुं

विना

जीवनस्य

कल्पनापि

अशक्या।"

Synonyms

सारम्,

तत्त्वम्,

सारः

(Noun)

कस्यापि

मुख्यः

भागः

गुणो

वा।

"अस्य

अध्यायस्य

सारं

सत्यं

वद

इति

अस्ति।"

Synonyms

सारः,

निष्कर्षः,

निर्यासः,

कषायः,

निर्गलितार्थः,

मण्डः,

रसः

(Noun)

विचारे

स्थिरांशः।

"होरां

यावद्

प्रयत्नात्

अनन्तरं

एव

वयम्

अस्य

लेखस्य

सारं

लेखितुम्

अशक्नुम।"

Synonyms

आयसम्,

सारलोहः,

सारलोहम्,

तीक्ष्णायसम्,

पिण्डायसम्,

चित्रायसम्,

शस्त्रकम्,

शस्त्रम्,

चीनजम्,

सारः,

तीक्ष्णम्,

शस्त्रायसम्,

पिण्डम्,

निशितम्,

तीव्रम्,

खड्गम्,

मुण्डजम्,

अयः,

चित्रायसम्,

वज्रम्,

नीलपिण्डम्,

मोरकम्,

अरुणाभम्

नागकेशरम्,

तिन्तिराङ्गम्,

स्वर्णवज्रम्,

शैवालवज्रम्,

शोणवज्रम्,

रोहिणी,

काङ्कोलम्,

ग्रन्थिवज्रकम्,

मदनाख्यम्

(Noun)

धातुविशेषः,

तीक्ष्णलोहस्य

पर्यायः।

"यदा

तु

आयसे

पात्रे

पक्वमश्नाति

वै

द्विजः

पापिष्ठो

अपि

भुङ्क्ते

अन्नं

रौरवे

परिपच्यते।"

Tamil Tamil

ஸார:

:

ஸாரம்

=

சத்து,

சாரம்,

சாறு,

நூலின்

சுருக்கம்,

திறமை,

சக்தி,

வலிமை,

கோந்து,

அமிர்தம்,

ஒரு

நோய்,

மேன்மை,

சூரத்தனம்,

உடலில்

உள்ள

கொழுப்பு.

Kalpadruma Sanskrit

सारः,

पुंलिङ्गम्

(

सृ

+

“सृ

स्थिरे

।”

१७

इतिघञ्

)

बलम्

(

यथा,

महाभारते

१५५

।२३

।“तरस्व

भीम

मा

क्रीड

जहि

रक्षो

विभीषणम्

।पुरा

विकुरुते

मायां

भुजयोः

सारमर्पय

)स्थिरांशः

इत्यमरः

१७०

(

यथा,

रघुः

१०

१०

।“प्रभानुलिप्तश्रीवत्सं

लक्ष्मीविभ्रमदर्पणम्

।कौस्तुभाख्यमपां

सारं

बिभ्राणं

बृहतोरसा

)मज्जा

इत्यमरः

१२

वज्रक्षारम्

।इति

राजनिर्घण्ठः

वायुः

इति

जटाधरः

रोगः

इति

धरणिः

पाशकः

इति

शब्द-रत्नावली

दध्युत्तरम्

इति

शब्दचन्द्रिका

(

अर्थालङ्कारविशेषः

यथा,

साहित्यदर्पणे

।१०

७३१

।“उत्तरोत्तरमुत्कर्षो

वस्तुनः

सार

उच्यते

”यथा,

--“राज्ये

सारं

वसुधा

वसुधायामपि

पुरं

पुरेसौधम्

।सौधे

तल्पं

तल्पे

वराङ्गनासर्व्वस्वम्

)

सारः,

त्रि,

(

सृ

+

घञ्

)

अतिदृढः

इतिशब्दरत्नावली

वरः

श्रेष्ठः

इत्यमरमेदिनी-करौ

यथा,

--“सर्व्वसारो

यथा

कृष्णो

व्रतानां

पुण्यकं

तथा

”इति

ब्रह्मवैवर्त्ते

गणपतिखण्डे

३०

अपि

।श्रीमार्कण्डेय

उवाच

।“जगत्

सर्व्वन्तु

निःसारमनित्यं

दुःखभाजनम्

।उत्पद्यते

क्षणादेतत्

क्षणादेतत्

विपद्यते

यथैवोत्पद्यते

सारान्निःसारं

जगदञ्चसा

।पुनस्तस्मिन्निलीयन्ते

महाप्रलयसङ्गमे

उत्पत्तिप्रलयाभ्यान्तु

जगन्निसारतां

हरिः

।शम्भवे

दर्शयामास

भावेन

जगतां

पतिः

एकं

शिवं

शान्तमनन्तमच्युतंपरात्परं

ज्ञानमयं

विशेषम्

।अद्वैतमव्यग्रमचिन्त्यरूपंसारन्त्वेकं

नास्ति

सारं

त्वदन्यत्

यस्मादेतज्जायते

विश्वमग्र्यंयस्माल्लीनं

स्यात्

तत्पश्चात्

स्थितञ्च

।आकाशवन्मेघजालस्य

धृत्यायद्विश्वं

वै

ध्रियते

तच्च

सारम्

अष्टाङ्गयोगैर्यदाप्तु

मिच्छन्योगी

युनक्त्यात्मरूपं

सदैव

।निवर्त्तते

प्राप्य

यन्नेह

लोकेतद्वै

सारं

सारमन्यन्न

चास्ति

सारो

द्वितीयो

धर्म्मस्तु

यो

नित्यप्राप्तये

भवेत्

।यो

वै

निवर्त्तको

नाम

तत्रासारः

प्रवर्त्तकः

सर्व्वं

क्षरति

लोकेऽस्मिन्

धर्म्मो

नैव

च्युतो

भवेत्स्वधर्म्माद्यो

चलति

एवाक्षर

उच्यते

एतद्वः

कथितं

सारं

निःसारञ्च

यथा

जगत्

।यथा

स्वयं

ददर्शाशु

शम्भुर्ज्ञानेन

स्वेऽन्तरे

एतद्वै

दर्शयामास

विष्णुर्जगतां

पतिः

।स्वयं

जग्राह

मनसा

ध्यानेनात्मनि

शङ्करः

सारं

तत्त्वं

परमं

निष्कलं

य-म्मूर्त्त्या

दीनं

मूर्त्तिमान्

धर्म्म

एषः

।सारोऽन्योऽसौ

सारहीनं

तदन्यत्ज्ञात्वैवेथ्यं

याति

नित्यं

महाधीः

”इति

श्रीकालिकापुराणे

२७

अध्यायः

KridantaRupaMala Sanskrit

1

{@“सृ

गतौ”@}

2

अयं

धातुः

अर्थभेदेन

अकर्मकः

सकर्मकोऽपि

दृश्यते।

‘गतौ

ससर्ति

सरति

श्लुशपोर्धावति

क्वचित्।’

3

इति

देवः।

सारकः-रिका,

सारकः-रिका,

4

सिसीर्षकः-र्षिका,

5

सेस्रीयकः-यिका

सर्त्ता-त्री,

सारयिता-त्री,

सिसीर्षिता-त्री,

सेस्रीयिता-त्री

इत्यादिकानि

रूपाणि

सर्वाण्यपि

जौहोत्यादिकपिपर्त्तिवत्

6

ज्ञेयानि।

7

धावन्-सरन्-न्ती,

8

सरकः,

अति9सारकी,

10

सूर्यः,

11

पुरःसरः-अग्रतःसरः-

12

अग्रेसरः,

13

14

पूर्वसरः,

15

परिसारी,

16

विसारी,

17

अनुसारी,

18

प्रसारी,

19

उदासारी,

प्रत्यासारी,

20

सरणः,

21

सृमरः

22,

सारणा,

सारणी,

23

सृत्वरः-

24

सृत्वरी,

25

चन्दनसारः,

अतीसारः,

विसारः,

26

उपसरो

गवाम्,

27

उपसर्या

28

गौः,

29

आसारः,

30

सारः,

प्रसारः,

31

संसारः,

32

परिसर्या,

33

सस्रिः

34

णथिन्प्रत्यये

रूपमेवम्।

णित्त्वात्

उपधावृद्धिः।

]

]

सारथिः,

35

इति

कप्रत्ययः।

किच्च

भवति।

सृकः

=

वायुः।

]

]

सृकः,

36

सरण्डः,

37

सृणीकः,

38

सृमाकुः,

39

सरीमा,

40

अप्सरसः,

41

सरित्,

42

सरणिः,

43

सरट्,

सरटः,

44

सरयुः-सरयूः,

इत्यादिकानि

रूपाणि

अस्य

धातोः

विशेषेण

भवन्तीति

ज्ञेयम्।

प्रासङ्गिक्यः

01

(

१९१३

)

02

(

१-भ्वादिः-९३५।

सक।

अनि।

पर।

)

03

(

श्लो।

३०

)

04

[

[

१।

सन्नन्ते

‘अज्झनगमां

सनि,

(

६-४-१६

)

इति

दीर्घे

‘सन्यतः’

(

७-४-७९

)

इतीत्वे

रपरत्वे,

‘हलि

च’

(

८-२-७७

)

इति

दीर्घे,

द्विर्वचने

रूपमेवम्।

]

]

05

[

[

२।

यङन्ते

‘रीङ्

ऋतः’

(

७-४-२७

)

इति

रीङादेशे

रूपमेवम्।

]

]

06

(

१०४४

)

07

[

[

३।

शतरि

‘पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्ति--’

(

७-३-७८

)

इत्यादिना

प्रकृतेः

धाबादेशे

धावन्

इति

भवति।

‘सर्त्तेः

वेगितायां

गतौ

धावादेशमिच्छन्ति।

अन्यत्र

सरति

अनुसरतीत्येव

भवति’

इति

काशिका

(

७-३-७८

)।

तेन

अनु-

सरन्-सरन्

इत्यप्यर्थविशेषे

साधुरेव।

]

]

08

[

[

४।

‘सृल्वः

समभिहारे

धुन्’

(

३-१-१४९

)

इति

वुन्प्रत्यये

रूपमेवम्।

साधु

सरतीति

सरकः।

सरकः

पानपात्रमिति

केचित्।

]

]

09

(

ती

)

10

[

[

५।

‘राजसूयसूर्य--’

(

३-१-११४

)

इति

क्यपि

उत्वे

रूपम्।

अथवा

सुवते

रुडागमे

रूपमेवम्।

]

]

11

[

[

६।

पुरः

सरतीति

‘पुरोऽग्रतोऽग्रेषु

सर्त्तेः’

(

३-२-१८

)

इति

टप्रत्यये

रूपम्।

एवं

अग्रतःसरः,

अग्रेसरः

इत्यादौ।

‘तत्पुरुषे

कृति--’

(

६-३-१४

)

इति

सप्तम्या

अलुक्।

अत्र

न्यासकारात्रेयाभ्याम्

‘अग्रे

इत्येकारान्तत्वं

निपातनात्’

इत्युक्तम्।

‘अग्रस्सरति,

अग्रेण

सरतीत्यादावपि

एकारान्तत्वं

फलम्’

इति

च।

एवं

हि

‘सवरुणावरुणाग्रसरं

रुचा’

‘आयोधनाग्रसरतां

त्वयि

वीर

जाते’

इत्यादयः

प्रयोगाश्चिन्त्याः

स्युः।

]

]

12

[

[

B।

‘अग्रेसरो

जघन्यानां

मा

भूः

पूर्वसरो

मम।।’

भ।

का।

५-९७।

]

]

13

[

पृष्ठम्१३७७+

३२

]

14

[

[

१।

पूर्वः

सरतीति

कर्तृवाचिनि

पूर्वशब्दे

उपपदे

‘पूर्वे

कर्तरि’

(

३-२-१९

)

इति

टप्रत्ययो

भवति।

पूर्वं

देशं

सरतीति

पूर्वसारः।

अत्र

कर्तृभिन्नार्थे

अण्।

]

]

15

[

[

२।

‘संपृचानुरुध…

सृ--’

(

३-२-१४२

)

इत्यादिना

तच्छीलादिषु

कर्तृषु

घिनुण्प्रत्ययो

भवति।

तेन

रूपमेवम्।

]

]

16

[

[

३।

विसरतीति

=

विसारी।

णिनिप्रत्ययः।

‘विसारिणो

मत्स्ये’

(

५-४-१६

)

इति

स्वार्थेऽण्प्रत्यये

रूपम्।

अणन्तस्यैव

प्रयोगः।

]

]

17

[

[

आ।

‘पतत्यधो

धाम

विसारि

सर्वतः

किमेतदित्याकुलमीक्षितं

जनैः।।’

शि।

व।

७-२।

]

]

18

[

[

४।

प्रशब्द

उपपदे

‘प्रे

लपसृ--’

(

३-२-१४५

)

इति

घिनुण्प्रत्ययः।

]

]

19

[

[

५।

‘उत्प्रतिभ्यामाङि

सर्त्तेः--’

(

वा।

३-२-७८

)

इति

णिनिप्रत्यये

रूपमेवम्।

एवं

प्रत्यासारी

इत्यादावपि।

]

]

20

[

[

६।

‘जुचङ्क्रम्यदन्द्रम्यसृ--’

(

३-२-१५०

)

इति

तच्छीलादिषु

कर्तृषु

युच्प्रत्ययः।

]

]

21

[

[

७।

‘सृघस्यदः

क्मरच्’

(

३-२-१६०

)

इति

तच्छीलादिषु

कर्तृषु

क्मरच्प्रत्यये

रूपमेवम्।

]

]

22

[

[

B।

‘सृमरोऽभङ्गुरप्रज्ञो

गृहीत्वा

भासुरं

धनुः।’

भ।

का।

७-२२।

]

]

23

[

[

८।

‘इण्नशिजिसर्त्तिभ्यः--’

(

३-२-१६३

)

इति

तच्छीलादिषु

कर्तृषु

क्वरप्प्रत्ययः।

‘टिड्ढाणञ्--’

(

४-१-१५

)

इति

ङीपि

सृत्वरी

इति

रूपम्।

]

]

24

[

[

C।

‘कीर्ति

मनस्तापहृतं

विसृत्वरीं…।’

वा।

वि।

१-४७।

]

]

25

[

[

९।

‘सृ

स्थिरे’

(

३-३-१७

)

इति

स्थिरे

कर्तरि

घञ्प्रत्ययः।

‘स्थिर

इति

कालान्तरस्थायी

पदार्थ

उच्यते।

चिरं

तिष्ठन्

कालान्तरं

सरतीति

धात्वर्थस्य

कर्त्ता’

इति

काशिकायाम्

(

३-३-१७

)।

अतीसारः

इत्यत्र

‘व्याधिमत्स्य-

बलेष्विति

वक्तव्यम्’

(

वा।

३-३-१७

)

इति

घञ्।

‘उपसर्गस्य

घञि--’

(

६-३-१२२

)

इति

दीर्घश्च।

अतीसारः

=

व्याधिः।

विविधं

सरतीति

विसारो

=

मत्स्यः।

सारो

बलम्।

खदिरं

सारयतीति

खदिरसारः

\n\n

अन्तर्भावितण्यर्थोऽत्रायम्

धातुः

इति

भाष्ये

(

३-३-१७

)

स्पष्टम्।

]

]

26

[

[

१०।

‘प्रजने

सर्त्तेः’

(

३-३-७१

)

इत्यप्प्रत्ययः।

उपसरो

गवाम्

=

प्रथमं

स्त्रीगवीषु

पुंगवानां

गर्भाधानाय

नियोजनम्

उपसरणमुच्यते।

]

]

27

[

[

११।

‘उपसर्या

काल्या

प्रजने’

(

३-१-१०४

)

इत्युपपूर्वात्

यत्प्रत्ययान्तो

निपात्यते।

]

]

28

[

[

ड्।

‘वृषो

यथोपसर्याया

गोष्ठे

गोदण्डताडितः।।’

भ।

का।

६-५३।

]

]

29

[

[

१२।

‘पुंसि

संज्ञायां

घः

प्रायेण’

(

३-३-११८

)

इति

करणाधिकरणयोर्घप्रत्ययः।

]

]

30

[

[

१३।

‘भावे’

(

३-३-१८

)

\n\n

‘अकर्तरि

कारके

संज्ञायाम्’

(

३-३-१९

)

इति

भावे

वाच्ये,

कर्मवर्जिते

कारके

संज्ञायां

विषये

घञ्प्रत्यये

रूपमेवम्।

एवं

प्रसारः,

संसारः

इत्यादिषु

ज्ञेयम्।

]

]

31

[

पृष्ठम्१३७८+

२९

]

32

[

[

१।

परितः

सरणं

परिसर्या।

‘इच्छा’

(

३-३-१०१

)

इत्यत्र

‘परिचर्यापरिसर्या--’

(

वा।

३-३-१०१

)

इति

स्त्रियां

भावे

शे

यकि

टापि

रूपमेवम्।

गुणोऽपि

निपात्यते।

]

]

33

[

[

२।

‘भाषायां

धाञ्कृञ्सृ--’

(

वा।

३-२-१७१

)

इति

तच्छीलादिषु

कर्तृषु

किकिनौ,

लिड्वद्भावात्

द्विर्वचनं

च।

]

]

34

[

[

३।

औणादिके

[

द।

उ।

१-४३

]

35

[

[

४।

‘सृवृ--’

[

द।

उ।

३-१९

]

36

[

[

५।

औणादिके

(

द।

उ।

५-९

)

अण्डन्प्रत्यये

रूपमेवम्।

सरण्डः

=

वायुः,

भूतसंघातश्च।

]

]

37

[

[

६।

औणादिके

(

द।

उ।

३-४२

)

ईकन्प्रत्यये

नुगागमे

रूपमेवम्।

किच्च

भवति।

सृणीकः

=

वायुः।

]

]

38

[

[

७।

औणादिके

(

द।

उ।

१-१५१

)

काकुप्रत्यये

मुगागमे

रूपम्।

सृमाकुः

=

मृगजातिः।

]

]

39

[

[

८।

‘हृभृधृसृ--’

(

द।

उ।

६-७६

)

इति

ईमनिन्प्रत्ययः

च्छन्दसि

विषये।

सरीमा

=

कालः।

]

]

40

[

[

९।

अप्छब्द

उपपदे

धातोः

असुन्प्रत्यये

(

द।

उ।

९-१०१

)

रूपमेवम्।

अद्भ्यः

सृता

इत्यप्सरसः

=

देवयोषितः।

]

]

41

[

[

१०।

‘हृसृ--’

(

द।

उ।

६-३

)

इति

इतिप्रत्यये

रूपम्।

]

]

42

[

[

११।

‘अर्त्तिसृ--’

(

द।

उ।

१-२

)

इत्यनिप्रत्यये

णत्वे

रूपमेवम्।

सरणिः

=

ईषद्गतिः

पन्थाः।

]

]

43

[

[

१२।

औणादिके

(

द।

उ।

५-१०

)

अडिप्रत्यये

रूपम्।

]

]

44

[

[

१३।

औणादिके

(

द।

उ।

१-१३६

)

अयुप्रत्यये

रूपम्,

सरति

सिसर्ति

वा

सरयुः

=

नदी

वायुर्वा।

सरयूः

=

इति

दीर्घान्तोऽपि।

]

]