Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

सायंसन्ध्यादेवता (sAyaMsandhyAdevatA)

 
Wordnet Sanskrit

Synonyms

सरस्वती,

प्रज्ञा,

भारती,

वागीश्वरी,

वाग्देवी,

वीणावादिनी,

शारदा,

हंसवाहिनी,

गिरा,

इला,

ब्राह्मी,

इरा,

ज्ञानदा,

गीर्देवी,

ईश्वरी,

वाचा,

वचसामीशा,

वर्णमातृका,

गौः,

श्रीः,

वाक्येश्वरी,

अन्त्यसन्ध्येश्वरी,

सायंसन्ध्यादेवता,

गौरी

(Noun)

विद्यायाः

वाण्यः

अधिष्ठात्री

देवता।

"सरस्वत्याः

वाहनं

हंसः

अस्ति।"

Kalpadruma Sanskrit

सायंसन्ध्यादेवता,

स्त्रीलिङ्गम्

(

सायंसन्ध्याया

देवता

)सरस्वती

इति

कविकल्पलता