Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

सामर्थ्यम् (sAmarthyam)

 
Apte English

सामर्थ्यम्

[

sāmarthyam

],

1

Power,

force,

capacity,

ability,

strength

निन्दन्तस्तव

सामर्थ्यं

ततो

दुःखतरं

नु

किम्

Bhagavadgîtâ (Bombay).

2.36.

Sameness

of

aim

or

object.

Oneness

of

meaning

or

signification.

Adequacy,

fitness.

The

force

or

sense

of

words,

the

signifying

power

of

a

word.

Interest,

advantage.

Wealth.

(

सामर्थ्यात्,

सामर्थ्ययोगात्

'by

the

force

of,

on

the

strength

of,

by

dint

of,

by

reason

of,

as

a

consequence

of'.

)

Apte Hindi Hindi

सामर्थ्यम्

नपुंलिङ्गम्

-

समर्थ

+

ष्यञ्

"शक्ति,

बल,

धारिता,

ताकत"

सामर्थ्यम्

नपुंलिङ्गम्

-

समर्थ

+

ष्यञ्

उद्देश्य

की

समानता

सामर्थ्यम्

नपुंलिङ्गम्

-

समर्थ

+

ष्यञ्

अर्थ

की

एकता

सामर्थ्यम्

नपुंलिङ्गम्

-

समर्थ

+

ष्यञ्

"पर्याप्ति,

योग्यता"

सामर्थ्यम्

नपुंलिङ्गम्

-

समर्थ

+

ष्यञ्

"शब्दार्थ

शक्तिं,

शब्द

की

अर्थमूलक

शक्ति"

सामर्थ्यम्

नपुंलिङ्गम्

-

समर्थ

+

ष्यञ्

"हित,

लाभ"

सामर्थ्यम्

नपुंलिङ्गम्

-

समर्थ

+

ष्यञ्

दौलत

Wordnet Sanskrit

Synonyms

सामर्थ्यम्,

शक्तिः,

बलम्,

प्रभावः,

वीर्यम्,

ऊर्जः,

सहः,

ओजः,

विभवः,

तेजः,

विक्रमः,

पराक्रमः,

शौर्यम्,

द्रविणम्,

तरः,

सहः,

स्थामः,

शुष्मम्,

प्राणः,

शक्तिता,

वया,

ईशा,

आयत्तिः,

आस्पदम्,

उत्साहः,

ऐधम्,

ऐश्यम्,

तवः,

प्रतापः,

प्रबलता,

प्रबलता,

सबलता,

प्रबलत्वम्,

प्रासहः,

धिष्ण्यम्,

वैभवम्,

शम्बरः

(Noun)

शारिरिकी

क्षमता

यया

मनुष्यः

कार्यं

कर्तुं

शक्यते।

"भरतस्य

सामर्थ्यं

केन

अपि

ज्ञायते।"

Synonyms

क्षमता,

शक्तिः,

शक्तता,

सामर्थ्यम्

(Noun)

धारणस्य

शक्तिः।

"अस्य

चलतचित्रगृहस्य

धारणस्य

क्षमता

पञ्चशतम्।"

Synonyms

सामर्थ्यम्,

बलम्,

वीर्यम्

(Noun)

क्षमतापूर्णा

अवस्था

भावो

वा।

"भवतां

सामर्थ्याद्

एव

एतद्

कार्यं

सम्पन्नम्।"

Synonyms

शक्तिः,

सत्त्वम्,

सामर्थ्यम्,

बलम्,

क्षमता,

ऊर्जः,

वीर्यम्,

विक्रमः

(Noun)

तत्

तत्त्वम्

यस्य

प्रभावेण

किमपि

कार्यं

कर्तुं

कारयितुं

वा

शक्यते।

"अस्मिन्

कार्ये

तव

शक्तिं

ज्ञास्यामि।"

Synonyms

अनुज्ञा,

अनुज्ञानम्,

समुज्ञानम्,

अभ्यनुज्ञा,

अभ्यनुज्ञानम्,

अनुमतिः,

अनुमतम्,

अनुमोदनम्,

आज्ञा,

क्षमता,

शक्तिः,

सामर्थ्यम्

(Noun)

यत्

चिकीर्षितं

तत्

कर्तुं

वृद्धानाम्

अनुमोदनम्

स्वीकृतिः

वा

यद्

बहुधा

आज्ञारूपेण

वर्तते।

"वृद्धानाम्

अनुज्ञां

विना

किमपि

कार्यं

कुर्यात्।

/

पितुः

अनुज्ञया

एव

कृष्णा

हिमालयपर्वतस्य

अत्युच्चतमं

शिखरम्

आरोहितुं

प्रारभत।"