Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

साधनम् (sAdhanam)

 
Apte Hindi Hindi

साधनम्

नपुंलिङ्गम्

-

"सिध्

+

णिच्

+

ल्युट्,

साधादेशः"

"निष्पन्न

करना,

कार्यान्वित

करना,

अनुष्ठान

करना"

साधनम्

नपुंलिङ्गम्

-

"सिध्

+

णिच्

+

ल्युट्,

साधादेशः"

"पूरा

करना,

सम्पन्नता

किसी

पदार्थ

की

पूर्ण

अवाप्ति"

साधनम्

नपुंलिङ्गम्

-

"सिध्

+

णिच्

+

ल्युट्,

साधादेशः"

"उपाय,

तरकीब,

किसी

कार्य

को

सम्पन्न

करने

की

तदबीर"

साधनम्

नपुंलिङ्गम्

-

"सिध्

+

णिच्

+

ल्युट्,

साधादेशः"

"उपकरण,

अभिकर्ता"

साधनम्

नपुंलिङ्गम्

-

"सिध्

+

णिच्

+

ल्युट्,

साधादेशः"

"निमित्त

कारण,

स्रोत,

सामान्य

हेतु"

साधनम्

नपुंलिङ्गम्

-

"सिध्

+

णिच्

+

ल्युट्,

साधादेशः"

करण

कारक

साधनम्

नपुंलिङ्गम्

-

"सिध्

+

णिच्

+

ल्युट्,

साधादेशः"

"उपकरण,

औजार"

साधनम्

नपुंलिङ्गम्

-

"सिध्

+

णिच्

+

ल्युट्,

साधादेशः"

"यन्त्र,

सामग्री"

साधनम्

नपुंलिङ्गम्

-

"सिध्

+

णिच्

+

ल्युट्,

साधादेशः"

"मूल

पदार्थ,

संघटक

तत्व"

साधनम्

नपुंलिङ्गम्

-

"सिध्

+

णिच्

+

ल्युट्,

साधादेशः"

सेना

या

उसका

अंग

साधनम्

नपुंलिङ्गम्

-

"सिध्

+

णिच्

+

ल्युट्,

साधादेशः"

"सहायता,

मदद,

सहारा"

साधनम्

नपुंलिङ्गम्

-

"सिध्

+

णिच्

+

ल्युट्,

साधादेशः"

"प्रमाण,

सिद्ध

करना,

प्रदर्शन

करना"

साधनम्

नपुंलिङ्गम्

-

"सिध्

+

णिच्

+

ल्युट्,

साधादेशः"

"अनुमान

की

प्रक्रिया

में

हेतु,

कारण,

जो

हमें

किसी

परिणाम

पर

पहुँचाये

"

साधनम्

नपुंलिङ्गम्

-

"सिध्

+

णिच्

+

ल्युट्,

साधादेशः"

"दमन

करना,

जीत

देना"

साधनम्

नपुंलिङ्गम्

-

"सिध्

+

णिच्

+

ल्युट्,

साधादेशः"

जादू

मंत्र

से

वश

में

करना

साधनम्

नपुंलिङ्गम्

-

"सिध्

+

णिच्

+

ल्युट्,

साधादेशः"

जादू

या

मंत्र

से

किसी

कार्य

को

निष्पन्न

करना

साधनम्

नपुंलिङ्गम्

-

"सिध्

+

णिच्

+

ल्युट्,

साधादेशः"

"स्वस्थ

करना,

चिकित्सा

करना"

साधनम्

नपुंलिङ्गम्

-

"सिध्

+

णिच्

+

ल्युट्,

साधादेशः"

"वध

करना,

विनाश

करना"

साधनम्

नपुंलिङ्गम्

-

"सिध्

+

णिच्

+

ल्युट्,

साधादेशः"

"संराधन,

प्रसादन,

तुष्टीकरण"

साधनम्

नपुंलिङ्गम्

-

"सिध्

+

णिच्

+

ल्युट्,

साधादेशः"

"बाहर

जाना,

कूच

करना,

प्रस्थान"

साधनम्

नपुंलिङ्गम्

-

"सिध्

+

णिच्

+

ल्युट्,

साधादेशः"

"अनुगमन,

पीछे

चलना"

साधनम्

नपुंलिङ्गम्

-

"सिध्

+

णिच्

+

ल्युट्,

साधादेशः"

"साधना,

तपस्या"

साधनम्

नपुंलिङ्गम्

-

"सिध्

+

णिच्

+

ल्युट्,

साधादेशः"

मोक्ष

प्राप्त

करना

साधनम्

नपुंलिङ्गम्

-

"सिध्

+

णिच्

+

ल्युट्,

साधादेशः"

"औषघि

निर्माण,

भेषज,

जड़ी-बूटी"

साधनम्

नपुंलिङ्गम्

-

"सिध्

+

णिच्

+

ल्युट्,

साधादेशः"

"ऋण

आदि

की

प्राप्ति

के

लिए

आदेश,

जुर्माना

करना"

साधनम्

नपुंलिङ्गम्

-

"सिध्

+

णिच्

+

ल्युट्,

साधादेशः"

शरीर

का

कोई

अवयव

साधनम्

नपुंलिङ्गम्

-

"सिध्

+

णिच्

+

ल्युट्,

साधादेशः"

"शिश्न,

लिंग"

साधनम्

नपुंलिङ्गम्

-

"सिध्

+

णिच्

+

ल्युट्,

साधादेशः"

"औड़ी,

ऐन"

साधनम्

नपुंलिङ्गम्

-

"सिध्

+

णिच्

+

ल्युट्,

साधादेशः"

दौलत

साधनम्

नपुंलिङ्गम्

-

"सिध्

+

णिच्

+

ल्युट्,

साधादेशः"

मैत्री

साधनम्

नपुंलिङ्गम्

-

"सिध्

+

णिच्

+

ल्युट्,

साधादेशः"

"लाभ,

फायदा"

साधनम्

नपुंलिङ्गम्

-

"सिध्

+

णिच्

+

ल्युट्,

साधादेशः"

शव

की

दाह

क्रिया

साधनम्

नपुंलिङ्गम्

-

"सिध्

+

णिच्

+

ल्युट्,

साधादेशः"

मृतकसंस्कार

साधनम्

नपुंलिङ्गम्

-

"सिध्

+

णिच्

+

ल्युट्,

साधादेशः"

धातुओं

का

मारण

या

जारण

साधनम्

नपुंलिङ्गम्

-

साध्+ल्युट्

"उपकरण,

अभिकरण"

साधनम्

नपुंलिङ्गम्

-

साध्+ल्युट्

तैयारी

साधनम्

नपुंलिङ्गम्

-

साध्+ल्युट्

संगणना

Wordnet Sanskrit

Synonyms

साधनम्

(Noun)

यद्

कार्यसिद्धये

प्रकृष्टोपकारकं

वर्तते।

"वार्तां

श्रोतुं

इदानीं

आकाशवाणी

इति

एकम्

एव

मम

साधनम्।"

Synonyms

शिश्नः,

पुलिङ्गम्,

पुंश्चिह्नम्,

उपस्थः,

जघन्यम्,

नरङ्गम्,

पुरुषाङ्गम्,

चर्मदण्डः,

स्वरस्तम्भः,

उपस्थः,

मदनाङ्कुशः,

कन्दर्पमुषलः,

शेफः,

मेहनम्,

मेढ्रः,

लाङ्गुः,

ध्वजः,

रागलता,

लाङ्गूलम्,

साधनम्,

सेफः,

कामाङ्कुशः,

व्यङ्गः

(Noun)

अवयवविशेषः,

पुरुषस्य

जननेन्द्रियम्।

"यावतामेव

धातूनां

लिङ्गं

रूढिगतं

भवेत्

अर्थश्चैवाभिधेयस्तु

तावद्भिर्गुणविग्रहः"

Synonyms

उपकरणम्,

साधनम्,

सामग्र्यम्,

सामग्री,

सम्भारः,

उपस्करः

(Noun)

कार्यादिषु

उपयुज्यमाना

वस्तु।

"सः

क्रीडार्थे

उपकरणानि

क्रीतवान्।"

Synonyms

साधनम्,

उपचारः,

साधनसामग्री,

सामग्री,

साहित्यम्,

उपायः,

कारणम्,

उपकरणम्,

करणम्,

द्वारम्,

कर्मसाधनम्,

कार्यसाधकम्

(Noun)

यस्य

साहाय्येन

कार्यस्य

सिद्धिः

जायते।

"वाहनं

यात्रायाः

साधनम्

अस्ति।"

Tamil Tamil

ஸாத4னம்

:

காரியத்தை

செய்து

முடித்தல்,

பூர்த்தி

செய்தல்,

உபாயம்,

கருவி,

காரணம்,

சாமான்கள்,

அடக்குதல்,

ஜெயித்தால்,

தவம்,

சேனை,

மோக்ஷம்.