Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

सहोदरः (sahodaraH)

 
Apte Hindi Hindi

सहोदरः

पुंलिङ्गम्

सह-उदरः

-

"एक

ही

पेट

से

उत्पन्न,

सगा

भाई"

Wordnet Sanskrit

Synonyms

सहोदरः,

भ्राता,

सोदरः,

सहजः,

समानोदर्यः,

सोदर्यः,

सगर्भः

(Noun)

एकमातृगर्भजातः

पुमान्।

"लवकुशौ

सहोदरौ

स्तः।"

Kalpadruma Sanskrit

सहोदरः,

पुंलिङ्गम्

(

उदरेण

सह

वर्त्तते

इति

सहसमानं

उदरं

यस्येति

वा

)

एकमातृगर्भ-जातभ्राता

तत्पर्य्यायः

सहजः

सोदरः

३भ्राता

सगर्भः

समानोदर्य्यः

सोदर्य्यः

।इति

जटाधरः

(

यथा,

मनुः

१९२

।“जनन्यां

संस्थितायान्तु

समं

सर्व्वे

सहोदराः

।भजेरन्

मातृकं

रिक्थं

भगिन्यश्च

सनाभयः

)