Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

सहः (sahaH)

 
Hindi Hindi

बल,

strangth,

(

neut

)

Apte Hindi Hindi

सहः

पुंलिङ्गम्

-

सहते

-

सह्

+

अच्

मंगसीर

का

महीना

सहः

पुंलिङ्गम्

-

सहते

-

सह्

+

अच्

"शक्ति,

सामर्थ्य"

सहः

पुंलिङ्गम्

-

-

मार्गशीर्ष

का

महीना

Wordnet Sanskrit

Synonyms

सामर्थ्यम्,

शक्तिः,

बलम्,

प्रभावः,

वीर्यम्,

ऊर्जः,

सहः,

ओजः,

विभवः,

तेजः,

विक्रमः,

पराक्रमः,

शौर्यम्,

द्रविणम्,

तरः,

सहः,

स्थामः,

शुष्मम्,

प्राणः,

शक्तिता,

वया,

ईशा,

आयत्तिः,

आस्पदम्,

उत्साहः,

ऐधम्,

ऐश्यम्,

तवः,

प्रतापः,

प्रबलता,

प्रबलता,

सबलता,

प्रबलत्वम्,

प्रासहः,

धिष्ण्यम्,

वैभवम्,

शम्बरः

(Noun)

शारिरिकी

क्षमता

यया

मनुष्यः

कार्यं

कर्तुं

शक्यते।

"भरतस्य

सामर्थ्यं

केन

अपि

ज्ञायते।"

Synonyms

मार्गशीर्षः,

अग्रहायणः,

सहाः,

मार्गः,

आग्रहायणिकः,

मार्गशिरः,

सहः

(Noun)

मासभेदः-

चान्द्रसंवत्सरे

द्वादशमासान्तर्गतनवमः

मासः।

"गीतायाः

भ्राता

मार्गशीर्षे

अजायत।"

Synonyms

जलम्,

वारि,

अम्बु,

अम्भः,

पयः,

सलिलम्,

सरिलम्,

उदकम्,

उदम्,

जडम्,

पयस्,

तोयम्,

पानीयम्,

आपः,

नीरम्,

वाः,

पाथस्,

कीलालम्,

अन्नम्,

अपः,

पुष्करम्,

अर्णः,

पेयम्,

सलम्,

संवरम्,

शंवरम्,

संम्बम्,

संवत्सरम्,

संववरः,

क्षीरम्,

पायम्,

क्षरम्,

कमलम्,

कोमलम्,

पीवा,

अमृतम्,

जीवनम्,

जीवनीयम्,

भुवनम्,

वनम्,

कबन्धम्,

कपन्धम्,

नारम्,

अभ्रपुष्पम्,

घृतम्,

कं,

पीप्पलम्,

कुशम्,

विषम्,

काण्डम्,

सवरम्,

सरम्,

कृपीटम्,

चन्द्रोरसम्,

सदनम्,

कर्वुरम्,

व्योम,

सम्बः,

सरः,

इरा,

वाजम्,

तामरस,

कम्बलम्,

स्यन्दनम्,

सम्बलम्,

जलपीथम्,

ऋतम्,

ऊर्जम्,

कोमलम्,

सोमम्,

अन्धम्,

सर्वतोमुखम्,

मेघपुष्पम्,

घनरसः,

वह्निमारकः,

दहनारातिः,

नीचगम्,

कुलीनसम्,

कृत्स्नम्,

कृपीटम्,

पावनम्,

शरलकम्,

तृषाहम्,

क्षोदः,

क्षद्मः,

नभः,

मधुः,

पुरीषम्,

अक्षरम्,

अक्षितम्,

अम्ब,

अरविन्दानि,

सर्णीकम्,

सर्पिः,

अहिः,

सहः,

सुक्षेम,

सुखम्,

सुरा,

आयुधानि,

आवयाः,

इन्दुः,

ईम्,

ऋतस्ययोनिः,

ओजः,

कशः,

कोमलम्,

कोमलम्,

क्षत्रम्,

क्षपः,

गभीरम्,

गम्भनम्,

गहनम्,

जन्म,

जलाषम्,

जामि,

तुग्र्या,

तूयम्,

तृप्तिः,

तेजः,

सद्म,

स्रोतः,

स्वः,

स्वधा,

स्वर्गाः,

स्वृतिकम्,

हविः,

हेम,

धरुणम्,

ध्वस्मन्वतु,

नाम,

पवित्रम्,

पाथः,

अक्षरम्,

पूर्णम्,

सतीनम्,

सत्,

सत्यम्,

शवः,

शुक्रम्,

शुभम्,

शम्बरम्,

वूसम्,

वृवूकम्,

व्योमः,

भविष्यत्,

वपुः,

वर्वुरम्,

वर्हिः,

भूतम्,

भेषजम्,

महः,

महत्,

महः,

महत्,

यशः,

यहः,

यादुः,

योनिः,

रयिः,

रसः,

रहसः,

रेतम्

(Noun)

सिन्धुहिमवर्षादिषु

प्राप्तः

द्रवरुपो

पदार्थः

यः

पान-खान-सेचनाद्यर्थम्

उपयुज्यते।

"जलं

जीवनस्य

आधारम्।

/अजीर्णे

जलम्

औषधं

जीर्णे

बलप्रदम्।

आहारकाले

आयुर्जनकं

भुक्तान्नोपरि

रात्रौ

पेयम्।"

Synonyms

सहः

(Noun)

क्षुपनामविशेषः

"सहः

इति

नैकेषां

क्षुपाणां

नाम

वर्तते"

Kalpadruma Sanskrit

सहः,

पुंलिङ्गम्

(

सहते

इति

सह

+

पचाद्यच्

)अग्रहायणमासः

(

यथा,

वाजसनेयसंहि-तायाम्

१४

२७

।“सहश्च

सहस्यश्च

हैमन्तिकावृतू

*

महादेवः

इति

महाभारतम्

१३

१७

।१२६

)

क्षमे,

त्रि

इति

हेमचन्द्रः

(

यथा,

महाभारते

१६

१०

।“गदापरिघशक्तीनां

सहाः

परिघबाहवः

।त

एरकाभिर्निहताः

पश्य

कालस्य

पर्य्ययम्

)

सहः,

पुंलिङ्गम्

क्लीबम्

(

सहते

इति

सह

+

अच्

)बलम्

इति

मेदिनी

सहः,

[

स्

]

क्लीबम्

(

सहते

इति

सह

+

“सर्व्व-धातुभ्योऽसुन्

।”

उणा०

१८८

इति

असुन्

)ज्योतिः

बलम्

इति

शब्दरत्नावली

(

यथा,

रघुः

।“सदयं

बुभुजे

महाभुजःसहसोद्वेगमियं

व्रजेदिति

।अचिरोपनतां

मेदिनींनवपाणिग्रहणां

बधूमिव

)