Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

सर्वाणी (sarvANI)

 
Shabda Sagara English

सर्व्वाणी

Feminine.

(

-णी

)

A

name

of

DURGĀ.

Etymology

सर्व्व

ŚIVA,

ङीष्

aff,

and

आनुक्

augment.

Yates English

सर्व्वाणी

(

णी

)

3.

Masculine.

A

name

of

Durgā.

Wilson English

सर्व्वाणी

Masculine.

(

-णी

)

A

name

of

DURGĀ.

Etymology

सव्व

ŚIVA,

ङीष्

Affix.

,

and

आनुक्

augment.

Apte English

सर्वाणी

[

sarvāṇī

],

See

शर्वाणी.

Apte 1890 English

सर्वाणी

See

शर्वाणी.

Monier Williams Cologne English

सर्वाणी

feminine.

nalopākhyāna

of

Śiva's

wife

or

Durgā,

Catalogue(s)

(

confer, compare.

शर्वाणी

).

Monier Williams 1872 English

सर्वाणी,

f.,

N.

of

Durgā

(

wife

of

Śiva

).

Apte Hindi Hindi

सर्वाणी

स्त्रीलिङ्गम्

-

-

शिव

की

पत्नी

पार्वती

L R Vaidya English

sarvARI

{%

f.

%}

The

same

as

शर्वाणी

q.v.

Wordnet Sanskrit

Synonyms

दुर्गा,

उमा,

कात्यायनी,

गौरी,

ब्रह्माणी,

काली,

हैमवती,

ईश्वरा,

शिवा,

भवानी,

रुद्राणी,

सर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

मृडानी,

लीलावती,

चणडिका,

अम्बिका,

शारदा,

चण्डी,

चण्डा,

चण्डनायिका,

गिरिजा,

मङ्गला,

नारायणी,

महामाया,

वैष्णवी,

महेश्वरी,

कोट्टवी,

षष्ठी,

माधवी,

नगनन्दिनी,

जयन्ती,

भार्गवी,

रम्भा,

सिंहरथा,

सती,

भ्रामरी,

दक्षकन्या,

महिषमर्दिनी,

हेरम्बजननी,

सावित्री,

कृष्णपिङ्गला,

वृषाकपायी,

लम्बा,

हिमशैलजा,

कार्त्तिकेयप्रसूः,

आद्या,

नित्या,

विद्या,

शुभह्करी,

सात्त्विकी,

राजसी,

तामसी,

भीमा,

नन्दनन्दिनी,

महामायी,

शूलधरा,

सुनन्दा,

शुम्यभघातिनी,

ह्री,

पर्वतराजतनया,

हिमालयसुता,

महेश्वरवनिता,

सत्या,

भगवती,

ईशाना,

सनातनी,

महाकाली,

शिवानी,

हरवल्लभा,

उग्रचण्डा,

चामुण्डा,

विधात्री,

आनन्दा,

महामात्रा,

महामुद्रा,

माकरी,

भौमी,

कल्याणी,

कृष्णा,

मानदात्री,

मदालसा,

मानिनी,

चार्वङ्गी,

वाणी,

ईशा,

वलेशी,

भ्रमरी,

भूष्या,

फाल्गुनी,

यती,

ब्रह्ममयी,

भाविनी,

देवी,

अचिन्ता,

त्रिनेत्रा,

त्रिशूला,

चर्चिका,

तीव्रा,

नन्दिनी,

नन्दा,

धरित्रिणी,

मातृका,

चिदानन्दस्वरूपिणी,

मनस्विनी,

महादेवी,

निद्रारूपा,

भवानिका,

तारा,

नीलसरस्वती,

कालिका,

उग्रतारा,

कामेश्वरी,

सुन्दरी,

भैरवी,

राजराजेश्वरी,

भुवनेशी,

त्वरिता,

महालक्ष्मी,

राजीवलोचनी,

धनदा,

वागीश्वरी,

त्रिपुरा,

ज्वाल्मुखी,

वगलामुखी,

सिद्धविद्या,

अन्नपूर्णा,

विशालाक्षी,

सुभगा,

सगुणा,

निर्गुणा,

धवला,

गीतिः,

गीतवाद्यप्रिया,

अट्टालवासिनी,

अट्टहासिनी,

घोरा,

प्रेमा,

वटेश्वरी,

कीर्तिदा,

बुद्धिदा,

अवीरा,

पण्डितालयवासिनी,

मण्डिता,

संवत्सरा,

कृष्णरूपा,

बलिप्रिया,

तुमुला,

कामिनी,

कामरूपा,

पुण्यदा,

विष्णुचक्रधरा,

पञ्चमा,

वृन्दावनस्वरूपिणी,

अयोध्यारुपिणी,

मायावती,

जीमूतवसना,

जगन्नाथस्वरूपिणी,

कृत्तिवसना,

त्रियामा,

जमलार्जुनी,

यामिनी,

यशोदा,

यादवी,

जगती,

कृष्णजाया,

सत्यभामा,

सुभद्रिका,

लक्ष्मणा,

दिगम्बरी,

पृथुका,

तीक्ष्णा,

आचारा,

अक्रूरा,

जाह्नवी,

गण्डकी,

ध्येया,

जृम्भणी,

मोहिनी,

विकारा,

अक्षरवासिनी,

अंशका,

पत्रिका,

पवित्रिका,

तुलसी,

अतुला,

जानकी,

वन्द्या,

कामना,

नारसिंही,

गिरीशा,

साध्वी,

कल्याणी,

कमला,

कान्ता,

शान्ता,

कुला,

वेदमाता,

कर्मदा,

सन्ध्या,

त्रिपुरसुन्दरी,

रासेशी,

दक्षयज्ञविनाशिनी,

अनन्ता,

धर्मेश्वरी,

चक्रेश्वरी,

खञ्जना,

विदग्धा,

कुञ्जिका,

चित्रा,

सुलेखा,

चतुर्भुजा,

राका,

प्रज्ञा,

ऋद्भिदा,

तापिनी,

तपा,

सुमन्त्रा,

दूती,

अशनी,

कराला,

कालकी,

कुष्माण्डी,

कैटभा,

कैटभी,

क्षत्रिया,

क्षमा,

क्षेमा,

चण्डालिका,

जयन्ती,

भेरुण्डा

(Noun)

सा

देवी

यया

नैके

दैत्याः

हताः

तथा

या

आदिशक्तिः

अस्ति

इति

मन्यते।

"नवरात्रोत्सवे

स्थाने

स्थाने

दुर्गायाः

प्रतिष्ठापना

क्रियते।"

Kalpadruma Sanskrit

सर्व्वाणी,

स्त्रीलिङ्गम्

(

सर्व्वस्य

पत्नी

सर्व्व

+

“इन्द्रवरुण-भवसर्व्वेति

।”

४९

इति

ङीष्

आनुगाग-मश्च

)

दुर्गा

इत्यमरः

३९

अस्या

व्युत्-त्पत्तिर्यथा,

ब्रह्मवैवर्त्ते

प्रकृतिखण्डे

५४

अध्याये

।“सर्व्वान्मोक्षं

प्रापयति

जन्ममृत्युजरादिकम्

।चराचरांश्च

विश्वस्थान्

सर्व्वाणी

तेन

कीर्त्तिता

Vachaspatyam Sanskrit

सर्वाणी

स्त्री

सर्वेभ्य

आनयति

मोक्षं

आ--नी--ड

पूर्वपटादितिणत्वम्

दुर्गायाम्

“सर्पान्

मोह्यान्

प्रापयति

जन्ममृत्युजरादिकम्

चराचरांश्च

विपस्थान्

सर्वाणी

तेनकीर्त्तिता”

ब्रह्मवै०

प०

५४

अ०

तन्निरुक्तिः