Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

सर्वमङ्गला (sarvamaGgalA)

 
Shabda Sagara English

सर्व्वमङ्गला

Feminine.

(

-ला

)

DURGĀ.

Etymology

सर्व्व

all,

मङ्गल

auspicious.

Yates English

सर्व्व-मङ्गला

(

ला

)

1.

Feminine.

Durgā.

Wilson English

सर्व्वमङ्गला

Feminine.

(

-ला

)

DURGĀ.

Etymology

सर्व्व

all,

मङ्गल

auspicious.

Monier Williams Cologne English

सर्व—मङ्गला

feminine.

nalopākhyāna

of

Durgā,

rāmatāpanīya-upaniṣad

hitopadeśa

of

Lakṣmi,

pañcarātra

सर्व—मङ्गला

feminine.

of

various

works.

L R Vaidya English

sarva-maMgalA

{%

f.

%}

an

epithet

of

Pārvatī.

Bopp Latin

सर्वमङ्गला

f.

(

BAH.

e

सर्व

et

मङ्गल

)

cognomen

Durgae.

AM.

Aufrecht Catalogus Catalogorum English

सर्वमङ्गला

gr.

Oppert

II,

8703.

--by

Kāśīśeṣaśāstrin.

Rice

24.

Oppert

4512

(

Śe-

ṣādriśāstrin

).

II,

2110

(

Śeṣaśāstrin

).

2217

(

Śeṣā-

driśāstrin

).

4435

(

dto.

).

10418

(

Śeṣaśāstrin

).

--by

Vaidyanātha.

Oppert

2727.

3241.

II,

7924.

9527.

सर्वमङ्गला

śaiva.

Quoted

by

Kṣemarāja.

Hall

p.

198.

सर्वमङ्गला

Paribhāṣenduśekharaṭīkā

by

Śeṣaśarman.

Abhyankara Grammar English

सर्वमङ्गला

a

commentary

on

NageSa's

Paribhasendusekhara

written

by

a

grammarian

of

the

nineteenth

cen-

tury

named

शेषशर्मन्

or

मनीषिशेषशर्मन्.

The

work

is

incomplete.

Wordnet Sanskrit

Synonyms

दुर्गा,

उमा,

कात्यायनी,

गौरी,

ब्रह्माणी,

काली,

हैमवती,

ईश्वरा,

शिवा,

भवानी,

रुद्राणी,

सर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

मृडानी,

लीलावती,

चणडिका,

अम्बिका,

शारदा,

चण्डी,

चण्डा,

चण्डनायिका,

गिरिजा,

मङ्गला,

नारायणी,

महामाया,

वैष्णवी,

महेश्वरी,

कोट्टवी,

षष्ठी,

माधवी,

नगनन्दिनी,

जयन्ती,

भार्गवी,

रम्भा,

सिंहरथा,

सती,

भ्रामरी,

दक्षकन्या,

महिषमर्दिनी,

हेरम्बजननी,

सावित्री,

कृष्णपिङ्गला,

वृषाकपायी,

लम्बा,

हिमशैलजा,

कार्त्तिकेयप्रसूः,

आद्या,

नित्या,

विद्या,

शुभह्करी,

सात्त्विकी,

राजसी,

तामसी,

भीमा,

नन्दनन्दिनी,

महामायी,

शूलधरा,

सुनन्दा,

शुम्यभघातिनी,

ह्री,

पर्वतराजतनया,

हिमालयसुता,

महेश्वरवनिता,

सत्या,

भगवती,

ईशाना,

सनातनी,

महाकाली,

शिवानी,

हरवल्लभा,

उग्रचण्डा,

चामुण्डा,

विधात्री,

आनन्दा,

महामात्रा,

महामुद्रा,

माकरी,

भौमी,

कल्याणी,

कृष्णा,

मानदात्री,

मदालसा,

मानिनी,

चार्वङ्गी,

वाणी,

ईशा,

वलेशी,

भ्रमरी,

भूष्या,

फाल्गुनी,

यती,

ब्रह्ममयी,

भाविनी,

देवी,

अचिन्ता,

त्रिनेत्रा,

त्रिशूला,

चर्चिका,

तीव्रा,

नन्दिनी,

नन्दा,

धरित्रिणी,

मातृका,

चिदानन्दस्वरूपिणी,

मनस्विनी,

महादेवी,

निद्रारूपा,

भवानिका,

तारा,

नीलसरस्वती,

कालिका,

उग्रतारा,

कामेश्वरी,

सुन्दरी,

भैरवी,

राजराजेश्वरी,

भुवनेशी,

त्वरिता,

महालक्ष्मी,

राजीवलोचनी,

धनदा,

वागीश्वरी,

त्रिपुरा,

ज्वाल्मुखी,

वगलामुखी,

सिद्धविद्या,

अन्नपूर्णा,

विशालाक्षी,

सुभगा,

सगुणा,

निर्गुणा,

धवला,

गीतिः,

गीतवाद्यप्रिया,

अट्टालवासिनी,

अट्टहासिनी,

घोरा,

प्रेमा,

वटेश्वरी,

कीर्तिदा,

बुद्धिदा,

अवीरा,

पण्डितालयवासिनी,

मण्डिता,

संवत्सरा,

कृष्णरूपा,

बलिप्रिया,

तुमुला,

कामिनी,

कामरूपा,

पुण्यदा,

विष्णुचक्रधरा,

पञ्चमा,

वृन्दावनस्वरूपिणी,

अयोध्यारुपिणी,

मायावती,

जीमूतवसना,

जगन्नाथस्वरूपिणी,

कृत्तिवसना,

त्रियामा,

जमलार्जुनी,

यामिनी,

यशोदा,

यादवी,

जगती,

कृष्णजाया,

सत्यभामा,

सुभद्रिका,

लक्ष्मणा,

दिगम्बरी,

पृथुका,

तीक्ष्णा,

आचारा,

अक्रूरा,

जाह्नवी,

गण्डकी,

ध्येया,

जृम्भणी,

मोहिनी,

विकारा,

अक्षरवासिनी,

अंशका,

पत्रिका,

पवित्रिका,

तुलसी,

अतुला,

जानकी,

वन्द्या,

कामना,

नारसिंही,

गिरीशा,

साध्वी,

कल्याणी,

कमला,

कान्ता,

शान्ता,

कुला,

वेदमाता,

कर्मदा,

सन्ध्या,

त्रिपुरसुन्दरी,

रासेशी,

दक्षयज्ञविनाशिनी,

अनन्ता,

धर्मेश्वरी,

चक्रेश्वरी,

खञ्जना,

विदग्धा,

कुञ्जिका,

चित्रा,

सुलेखा,

चतुर्भुजा,

राका,

प्रज्ञा,

ऋद्भिदा,

तापिनी,

तपा,

सुमन्त्रा,

दूती,

अशनी,

कराला,

कालकी,

कुष्माण्डी,

कैटभा,

कैटभी,

क्षत्रिया,

क्षमा,

क्षेमा,

चण्डालिका,

जयन्ती,

भेरुण्डा

(Noun)

सा

देवी

यया

नैके

दैत्याः

हताः

तथा

या

आदिशक्तिः

अस्ति

इति

मन्यते।

"नवरात्रोत्सवे

स्थाने

स्थाने

दुर्गायाः

प्रतिष्ठापना

क्रियते।"

Amarakosha Sanskrit

सर्वमङ्गला

स्त्री।

पार्वती

समानार्थकाः

उमा,

कात्यायनी,

गौरी,

काली,

हैमवती,

ईश्वरी,

शिवा,

भवानी,

रुद्राणी,

शर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

दुर्गा,

मृडानी,

चण्डिका,

अम्बिका,

आर्या,

दाक्षायणी,

गिरिजा,

मेनकात्मजा,

वृषाकपायी

1।1।37।1।5

शिवा

भवानी

रुद्राणी

शर्वाणी

सर्वमङ्गला।

अपर्णा

पार्वती

दुर्गा

मृडानी

चण्डिकाम्बिका।

आर्या

दाक्षायणी

चैव

गिरिजा

मेनकात्मजा॥

पति

==>

शिवः

जनक

==>

हिमवान्

पदार्थ-विभागः

,

द्रव्यम्,

आत्मा,

देवता

Kalpadruma Sanskrit

सर्व्वमङ्गला,

स्त्रीलिङ्गम्

(

सर्व्वाणि

मङ्गलानि

अस्याः

)दुर्गा

इत्यमरः

अस्या

व्युत्पत्तिर्यथा,

--“मङ्गलं

मोक्षवचनं

चाशब्दो

दातृवाचकः

।सर्व्वान्मोक्षान्

या

ददाति

सा

एव

सर्व्वमङ्गला

हर्षे

सम्पदि

कल्याणे

मङ्गलं

परिकीर्त्तितम्

।तान्

ददाति

या

देवी

सा

एव

सर्व्वमङ्गला

”इति

ब्रह्मवैवर्त्ते

प्रकृतिखण्डे

५४

अध्यायः

अपि

।“सर्व्वमङ्गलशब्दश्च

सम्पूर्णाश्चर्य्यवाचकः

।आकारो

दातृवचनस्तस्मात्

सा

सर्व्वमङ्गला

”इति

ब्रह्मवैवर्त्ते

श्रीकृष्णजन्मखण्डे

सर्व्वमङ्गला-स्तोत्रं

२७

अध्यायः

अन्यच्च

।“सर्व्वाणि

हृदयस्थानि

मङ्गलानि

शुभानि

।ददाति

चेप्सितान्

लोके

तेन

सा

सर्व्वमङ्गला

”इति

देवीपुराणे

४५

अध्यायः

Vachaspatyam Sanskrit

सर्वमङ्गला

स्त्री

सर्वाणि

मङ्गलान्यस्याः

ब०

सर्वाणिमङ्गलानि

देयत्वेनास्त्यस्याः

अच्

वा

दुर्गायाम्

अमरः

।“सर्वाणि

हृदयस्थानि

मङ्गलानि

शुभानि

ददातिक्षेपसितान्

लोके

सा

तेन

सर्वमङ्गला”

देवोप०

४५

अ०