Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

सर्ज्जूः (sarjjUH)

 
Wordnet Sanskrit

Synonyms

विद्युत्,

तडित्,

वज्रस्फुलिङ्गः,

शम्पा,

शतह्रदा,

ह्रादिनी,

ऐरावती,

क्षणप्रभा,

तडित्,

सौदामिनी,

चञ्चला,

चपला,

वीजा,

सौदाम्नी,

चिलमीलिका,

सर्ज्जूः,

अचिरप्रभा,

सौदामनी,

अस्थिरा,

मेघप्रभा,

अशनिः,

वज्रा

(Noun)

पृथिव्याः

वायुमण्डलस्थायाः

वैद्युतायाः

ऊर्जायाः

उत्सर्गः

यद्

मेघानां

घर्षणात्

प्रादुर्भवति

तथा

आकाशे

प्रकाशं

तथा

घोषध्वनिं

जनयति।

"आकाशे

विद्युत्

देदीप्यते।"

Kalpadruma Sanskrit

सर्ज्जूः,

स्त्रीलिङ्गम्

(

सर्ज्जतीति

सर्ज्ज

+

“कृषिचमि-तनिधनीति

।”

उणा०

८२

इति

ऊः

)विद्युत्

इति

मेदिनी

अभिसारः

हारः

।इति

शब्दरत्नावली