Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

सरणिः (saraNiH)

 
Apte English

सरणिः

[

saraṇiḥ

]

णी

[

ṇī

],

णी

Feminine.

[

सृ-निः

Uṇâdisūtras.

2.11

]

A

path,

way,

road,

course

मया

सर्वे$वज्ञासरणिमथ

नीताः

सुरगणाः

Gangâlaharî.

4.

Arrangement,

mode.

A

straight

or

continuous

line.

A

disease

of

the

throat.

Apte 1890 English

सरणिः,

णी

f.

1

A

path,

way,

road,

course

G.

L.

18.

2

Arrangement,

mode.

3

A

straight

or

continuous

line.

4

A

disease

of

the

throat.

Apte Hindi Hindi

सरणिः

स्त्रीलिङ्गम्

-

सृ

+

निः

"पथ,

मार्ग,

सड़क,

रास्ता"

सरणिः

स्त्रीलिङ्गम्

-

सृ

+

निः

"क्रम,

विधि"

सरणिः

स्त्रीलिङ्गम्

-

सृ

+

निः

सीधी

अनवरत

पंक्ति

सरणिः

स्त्रीलिङ्गम्

-

सृ

+

निः

कण्ठरोग

Wordnet Sanskrit

Synonyms

मार्गः,

पन्थाः,

अयनम्,

वर्त्म,

सृतिः,

पद्या,

वर्तनिः,

शरणिः,

पद्धती,

वर्तनिः,

अध्वा,

वीथिः,

सरणिः,

पद्धतिः,

पदविः,

पदवी,

पद्वा,

पित्सलम्,

प्रचरः,

प्रपथः,

माचः,

माथः,

मारुण्डः,

रन्तुः,

वहः,

प्रपाथ

पेण्डः,

अमनिः,

इतम्,

एमा,

एवा,

गन्तुः

(Noun)

येन

गत्वा

गन्तव्यं

प्राप्यते।

"विमानस्यापि

विशिष्टः

मार्गः

अस्ति।"

Synonyms

मार्गः,

पथः,

पन्थाः,

अध्वा,

वर्त्म,

वर्त्मनी,

वर्त्मनिः,

अयनम्,

वर्त्तनम्,

वर्त्तनी,

वर्त्तनिः,

सरणी,

सरणिः,

पदवी,

पद्धतिः,

पद्धती,

पद्या,

पद्वा,

पदविः,

सृतिः,

सञ्चरः,

पद्वः,

उपनिष्क्रमणम्,

एकपदी,

एकपाद्,

तरः,

वीथिः,

शरणिः,

एकपदी,

एकपाद्,

तरः,

वीथिः,

माचः,

माठः,

माठ्यः,

प्रपाथः,

पित्सलम्,

खुल्लमः

(Noun)

एकस्थानाद्

अन्यस्थानं

गन्तुम्

उपयुज्यमानः

भूभागः

यः

गमनस्य

आधारो

भवति।

"मम

गृहम्

अस्मिन्

एव

मार्गस्य

वामतः

वर्तते।

"

Synonyms

पङ्क्तिः,

श्रेणिः,

श्रेणी,

राजिः,

राजी,

आवलिः,

आवली,

पद्धतिः,

पद्धती,

राजिका,

ततिः,

वीथिः,

विथी,

आलिः,

आली,

पालिः,

पाली,

धारणी,

रेखा,

सरणिः,

सरणी,

माला,

विञ्चोली

(Noun)

सजातीयवस्तूनां

सक्रमं

रचनायाः

परम्परा।

"जनाः

पङ्क्त्याम्

उपविश्य

भोजनं

गृह्णन्ति।"

Tamil Tamil

ஸரணி:

:

ஸரணீ

=

வழி,

பாதை,

போக்கு,

வரிசை.

Kalpadruma Sanskrit

सरणिः,

स्त्रीलिङ्गम्

(

सरन्त्यनयेति

सृ

गतौ

+

“अर्त्ति-सृधृधमीति

।”

उणा०

१०३

इति

अनिः

)पङ्क्तिः

पन्थाः

इति

मेदिनी

(

यथा,

राजतरङ्गिण्याम्

४०१

।“सरलां

सरणिं

त्यक्त्वा

जीवितस्पृहया

समम्

।गुहा

तेन

ततः

सान्द्रतमोभीमा

व्यगाह्यत

)प्रसारणी

इत्यमरटीकायां

भरतः