Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

सरः (saraH)

 
Monier Williams Cologne English

सरः

in

comp.

for

सरस्.

Hindi Hindi

(

Neut

)

झील

Apte Hindi Hindi

सरः

पुंलिङ्गम्

-

सृ

+

अच्

"जाना,

गति"

सरः

पुंलिङ्गम्

-

सृ

+

अच्

बाण

सरः

पुंलिङ्गम्

-

सृ

+

अच्

"आतंच,

दही

का

चक्का,

मलाई"

सरः

पुंलिङ्गम्

-

सृ

+

अच्

नमक

सरः

पुंलिङ्गम्

-

सृ

+

अच्

"लड़ी,

हार"

सरः

पुंलिङ्गम्

-

सृ

+

अच्

जलप्रपात

सरः

पुंलिङ्गम्

-

सृ+अच्

ह्रस्व

स्वर

Wordnet Sanskrit

Synonyms

शरः,

क्षीरशरः,

दुग्धफेनम्,

दुग्धतालीयम्,

क्षीरजम्,

किलाटः,

किलाटी,

शार्ककः,

शार्करः,

कूर्च्चिका,

सरः,

सन्तानिका

(Noun)

दुग्धस्य

स्नेहयुक्तः

सारः।

"बिडालः

शरं

खादति।"

Synonyms

निर्झरः,

झरः,

वारिप्रवाहः,

सरः,

सरी,

झा,

जलनिर्गम

(Noun)

उच्चस्थानात्

अवतीर्णः

जलप्रवाहः।

"निर्झरः

प्रकृतेः

अनुपमः

आविष्कारः

अस्ति।"

Synonyms

जलम्,

वारि,

अम्बु,

अम्भः,

पयः,

सलिलम्,

सरिलम्,

उदकम्,

उदम्,

जडम्,

पयस्,

तोयम्,

पानीयम्,

आपः,

नीरम्,

वाः,

पाथस्,

कीलालम्,

अन्नम्,

अपः,

पुष्करम्,

अर्णः,

पेयम्,

सलम्,

संवरम्,

शंवरम्,

संम्बम्,

संवत्सरम्,

संववरः,

क्षीरम्,

पायम्,

क्षरम्,

कमलम्,

कोमलम्,

पीवा,

अमृतम्,

जीवनम्,

जीवनीयम्,

भुवनम्,

वनम्,

कबन्धम्,

कपन्धम्,

नारम्,

अभ्रपुष्पम्,

घृतम्,

कं,

पीप्पलम्,

कुशम्,

विषम्,

काण्डम्,

सवरम्,

सरम्,

कृपीटम्,

चन्द्रोरसम्,

सदनम्,

कर्वुरम्,

व्योम,

सम्बः,

सरः,

इरा,

वाजम्,

तामरस,

कम्बलम्,

स्यन्दनम्,

सम्बलम्,

जलपीथम्,

ऋतम्,

ऊर्जम्,

कोमलम्,

सोमम्,

अन्धम्,

सर्वतोमुखम्,

मेघपुष्पम्,

घनरसः,

वह्निमारकः,

दहनारातिः,

नीचगम्,

कुलीनसम्,

कृत्स्नम्,

कृपीटम्,

पावनम्,

शरलकम्,

तृषाहम्,

क्षोदः,

क्षद्मः,

नभः,

मधुः,

पुरीषम्,

अक्षरम्,

अक्षितम्,

अम्ब,

अरविन्दानि,

सर्णीकम्,

सर्पिः,

अहिः,

सहः,

सुक्षेम,

सुखम्,

सुरा,

आयुधानि,

आवयाः,

इन्दुः,

ईम्,

ऋतस्ययोनिः,

ओजः,

कशः,

कोमलम्,

कोमलम्,

क्षत्रम्,

क्षपः,

गभीरम्,

गम्भनम्,

गहनम्,

जन्म,

जलाषम्,

जामि,

तुग्र्या,

तूयम्,

तृप्तिः,

तेजः,

सद्म,

स्रोतः,

स्वः,

स्वधा,

स्वर्गाः,

स्वृतिकम्,

हविः,

हेम,

धरुणम्,

ध्वस्मन्वतु,

नाम,

पवित्रम्,

पाथः,

अक्षरम्,

पूर्णम्,

सतीनम्,

सत्,

सत्यम्,

शवः,

शुक्रम्,

शुभम्,

शम्बरम्,

वूसम्,

वृवूकम्,

व्योमः,

भविष्यत्,

वपुः,

वर्वुरम्,

वर्हिः,

भूतम्,

भेषजम्,

महः,

महत्,

महः,

महत्,

यशः,

यहः,

यादुः,

योनिः,

रयिः,

रसः,

रहसः,

रेतम्

(Noun)

सिन्धुहिमवर्षादिषु

प्राप्तः

द्रवरुपो

पदार्थः

यः

पान-खान-सेचनाद्यर्थम्

उपयुज्यते।

"जलं

जीवनस्य

आधारम्।

/अजीर्णे

जलम्

औषधं

जीर्णे

बलप्रदम्।

आहारकाले

आयुर्जनकं

भुक्तान्नोपरि

रात्रौ

पेयम्।"

Kalpadruma Sanskrit

सरः,

पुंलिङ्गम्

(

सृ

गतौ

+

पचाद्यच्

)

दध्यग्रम्

।तत्पर्य्यायः

।“सरश्च

दध्युत्तरगं

दधिस्नेहस्तु

कट्वरम्

।”इति

रत्नमाला

गतिः

इति

मेदिनी

बाणः

लवणः

इतिहेमचन्द्रः

निर्झरे,

पुं

स्त्री

इति

भरत-द्विरूपकोषः

सरः,

त्रि,

(

सृ

+

अच्

)

सारकः

भेदकः

।यथा,

राजवल्लभः

।“पिप्पली

मधुरा

वृष्या

कटुका

दीपनी

सरा

”गमनकर्त्तरि,

त्रि

सरः,

[

स्

]

क्लीबम्

(

सरतीति

सृ

+

“सर्व्वधातुभ्यो-ऽसुन्

।”

उणा०

१८८

इति

असुन्

)सरोवरः

इत्यमरः

१०

२६

(

यथा,

महाभारते

१५६

२४

।“तथैव

वनदुर्गेषु

पुष्पितद्रुमसानुषु

।सरःसु

रमणीयेषु

पद्योत्पलयुतेषु

)अस्य

विवरणं

तडागपद्माकरशब्दयोर्द्रष्टव्यम्

अस्य

जलगुणाः

यथा,

राजवल्लभः

।“सारसं

लघु

तृष्णाघ्नं

बल्यं

स्वादु

कषायवत्

”नीरम्

यथा

सरो

नीरे

तडागे

इतिरुद्रः

इत्यमरटीकायां

भरतः