Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

सम्भारः (sambhAraH)

 
Apte Hindi Hindi

सम्भारः

पुंलिङ्गम्

-

सम्

+

भृ

+

घञ्

"एकत्र

मिलाना,

संग्रह

करना"

सम्भारः

पुंलिङ्गम्

-

सम्

+

भृ

+

घञ्

"तैयारी,

सामग्री,

आवश्यक

वस्तुएँ,

अपेक्षित

वस्तुएं,

उपकरण,

किसी

कार्य

के

लिए

आवश्यक

वस्तुएँ"

सम्भारः

पुंलिङ्गम्

-

सम्

+

भृ

+

घञ्

"अवयव,

संघटक,

उपादान"

सम्भारः

पुंलिङ्गम्

-

सम्

+

भृ

+

घञ्

"समुच्चय,

ढेर,

राशि,

संघात,

जैसा

कि

‘शस्त्रास्त्रसम्भार’

में"

सम्भारः

पुंलिङ्गम्

-

सम्

+

भृ

+

घञ्

पूर्णता

सम्भारः

पुंलिङ्गम्

-

सम्

+

भृ

+

घञ्

"दौलत,

धनाढ्यता"

सम्भारः

पुंलिङ्गम्

-

सम्

+

भृ

+

घञ्

"संधारण,

पालन-पोषण"

Wordnet Sanskrit

Synonyms

सञ्चयः,

सम्भारः,

सामग्री

(Noun)

भविष्ये

वस्तूनाम्

उपयोगं

कर्तुं

तेषां

कृतः

सङ्ग्रहः।

"उद्योगसंस्थानां

समीपे

पर्याप्तः

सञ्चयः

भवति।"

Synonyms

अङ्गम्,

सम्भारः

(Noun)

कस्यापि

मिश्रणस्य

कोऽपि

भागः।

"रासायनिकपांशुसु

नैकानि

अङ्गानि

सन्ति।"

Synonyms

प्रदायः,

आपूर्तिः,

सम्भारः,

संचयः,

सञ्चयः,

सङ्ग्रहः,

साहित्यम्,

संविधा,

उपस्करः,

उपकरणजातम्

(Noun)

कस्यापि

वस्त्वादेः

शून्यत्वस्य

परिपूरणार्थं

तस्य

प्रेषणस्य

वा

दानस्य

वा

क्रिया।

"अस्मिन्

नगरे

वैद्युतशक्तेः

प्रदायः

अल्पीभूतः।"

Synonyms

उपकरणम्,

साधनम्,

सामग्र्यम्,

सामग्री,

सम्भारः,

उपस्करः

(Noun)

कार्यादिषु

उपयुज्यमाना

वस्तु।

"सः

क्रीडार्थे

उपकरणानि

क्रीतवान्।"

Synonyms

सामग्री,

सामग्र्यम्,

द्रव्यसामग्र्यम्,

सम्भारः,

द्रव्यसम्भारः

(Noun)

तानि

वस्तूनि

यानि

कस्मिन्नपि

कार्ये

उपयुज्यन्ते।

"इष्टिकावालुकादीनां

सामग्री

गृहनिर्माणे

उपयुज्यन्ते।"

Tamil Tamil

ஸம்பா4ர:

:

தேவையான

பொருட்கள்,

சேர்க்கை,

சேர்த்தல்,

தயாரித்தல்,

கூட்டம்,

குவியல்,

நிறைவு,

உதவி.

Kalpadruma Sanskrit

सम्भारः,

पुंलिङ्गम्

(

सं

+

भृ

+

घञ्

)

सम्भूतिः

।समूहः

इति

मेदिनी

सर्व्वपूर्णत्वम्

इतित्रिकाण्डशेषः

(

यज्ञादिकार्य्योपकरणद्रव्यम्

।यथा,

देवीभागवते

१९

२३

।“कृत्वा

तस्य

मखं

पूर्णं

करिष्याभि

तवापि

वै

।तावत्

कुरुष्व

राजेन्द्र

सम्भारन्तु

शनैः

शनैः

”तथा

तत्रैव

।“विवाहार्थञ्च

सम्भारं

रचयामासतुर्व्वने

”संग्रहः

इति

मल्लिनाथः

यथा,

कुमारे

।२

३६

।“पर्य्यायसेवामुत्सृज्य

पुष्पसम्भारतत्पराः

।उद्यानपालसामान्यमृतवस्तमुपासते

)