Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

समीरणः (samIraNaH)

 
Apte English

समीरणः

[

samīraṇḥ

],

1

Air,

wind

समीरणो

नोदयिता

भवेति

व्यादिश्यते

केन

हुताशनस्य

Kumârasambhava (Bombay).

3.21

1.8.

The

breath.

A

traveller.

Name.

of

a

plant

(

मरुबक

).

Wind

of

the

body

(

of

which

there

are

five

).

Numbrer

'five.'-णम्

Throwing,

sending

forth.

Apte 1890 English

समीरणः

1

Air,

wind

समीरणो

नोदयिता

भवेति

व्यादिश्यते

केन

हुताशनस्य

Ku.

3.

21

1.

8.

2

The

breath.

3

A

traveller.

4

N.

of

a

plant

(

मरुबक

).

णं

Throwing,

sending

forth.

Apte Hindi Hindi

समीरणः

पुंलिङ्गम्

-

सम्

+

ईह्

+

ल्युट्

"हवा,

वायु"

समीरणः

पुंलिङ्गम्

-

सम्

+

ईह्

+

ल्युट्

साँस

समीरणः

पुंलिङ्गम्

-

सम्

+

ईह्

+

ल्युट्

यात्री

समीरणः

पुंलिङ्गम्

-

सम्

+

ईह्

+

ल्युट्

"एक

पौधे

का

नाम,

मरुबक"

समीरणः

पुंलिङ्गम्

-

सम्+ईर्+णिच्+ल्युट्

पाँच

की

संख्या

Wordnet Sanskrit

Synonyms

तुलसी,

सुभगा,

तीव्रा,

पावनी,

विष्णुवल्लभा,

सुरेज्या,

सुरसा,

कायस्था,

सुरदुन्दुभिः,

सुरभिः,

बहुपत्री,

मञ्जरी,

हरिप्रिया,

अपेतराक्षसी,

श्यामा,

गौरी,

त्रिदशमञ्जरी,

भूतघ्नी,

भूतपत्री,

वैष्णवी,

पुण्या,

माधवी,

अमृता,

पत्रपुष्पा,

वृन्दा,

मरुवकः,

समीरणः,

प्रस्थपुष्पः,

फणिझकः,

पर्णासः,

जम्भीरः,

कठिञ्जरः,

कुठेरकः,

अर्ज्जकः,

कुलसौरभम्,

लक्ष्मी

(Noun)

वृक्षविशेषः

यः

पवित्रः

अस्ति

तथा

यस्य

पर्णानि

गन्धयुक्तानि

सन्ति।

"तुलस्याः

पर्णानि

ओषधिरूपेण

उपयुज्यन्ते।"

Synonyms

यात्रिकः,

पान्थः,

अत्कः,

अध्वगः,

अध्वनीनः,

अहिः,

आहिण्डकः,

इत्वरः,

गमथः,

गान्तुः,

देशिकः,

पथिलः,

पादविकः,

प्रोथः,

वहतः,

वहतुः,

समीरणः,

अध्वगच्छन्

(Noun)

यः

यात्रां

करोति।

"निरवे

मार्गे

द्वौ

यात्रिकौ

चोरेण

मृष्टौ।"

Synonyms

वायुः,

वातः,

अनिलः,

पवनः,

पवमानः,

प्रभञ्जनः,

श्वसनः,

स्पर्शनः,

मातरिश्वा,

सदागतिः,

पृषदश्वः,

गन्धवहः,

गन्धवाहः,

आशुगः,

समीरः,

मारुतः,

मरुत्,

जगत्प्राणः,

समीरणः,

नभस्वान्,

अजगत्प्राणः,

खश्वासः,

वाबः,

धूलिध्वजः,

फणिप्रियः,

वातिः,

नभःप्राणः,

भोगिकान्तः,

स्वकम्पनः,

अक्षतिः,

कम्पलक्ष्मा,

शसीनिः,

आवकः,

हरिः,

वासः,

सुखाशः,

मृगवाबनः,

सारः,

चञ्चलः,

विहगः,

प्रकम्पनः,

नभः,

स्वरः,

निश्वासकः,

स्तनूनः,

पृषताम्पतिः,

शीघ्रः

(Noun)

विश्वगमनवान्

विश्वव्यापी

तथा

यस्मिन्

जीवाः

श्वसन्ति।

"वायुं

विना

जीवनस्य

कल्पनापि

अशक्या।"

Kalpadruma Sanskrit

समीरणः,

पुंलिङ्गम्

(

समीरयतीति

सम्

+

ईर

+

ल्युः

)वायुः

(

यथा,

कुमारे

।“यः

पूरयन्

कीचकरन्ध्रभागान्दरीमुखोत्थेन

समीरणेन

।उद्गास्यतामिच्छति

किन्नराणांतानप्रदायित्वमिवोपगन्तुम्

)मरुवकः

इत्यमरः

७९

पथिकः

इतिमेदिनी

(

क्लीबम्

सं

+

ईर

+

ल्युट्

प्रेरणम्

।यथा,

महाभारते

८४

२३

।“शराभिघाताच्च

रुषा

राजन्स्वया

भासास्त्रसमीरणाच्च

*

प्रेरके,

त्रि

यथा,

हरिवंशे

१०२

२२

।“सोऽपिबत्

पाण्डुराभ्राभस्तत्कालं

ज्ञातिभिर्वृतः

।वनान्तरगतो

रामः

पानं

मदसमीरणम्

)

KridantaRupaMala Sanskrit

1

{@“ईर

गतौ

कम्पने

च”@}

2

‘--ईरयतीरति।

ईरेः

क्षेपे

विभाषा

णौ

लुकीर्ते

गतिकम्पयोः।।’

3

इति

देवः।

ईरकः-रिका,

ईरकः-रिका,

ईरिरिषकः-षिका

ईरिता-त्री,

ईरयिता-त्री,

ईरिरिषिता-त्री

--

4

ईरयन्-न्ती,

ईरयिष्यन्-न्ती-ती

ईराणः,

5

ईरयमाणः,

ईरिरिषमाणः

ईरिष्यमाणः,

6

ईरयिष्यमाणः,

ईरिरिषिष्यमाणः

ईः-ईरौ-ईरः

--

--

ईरितः-तम्-तवान्,

ईरितः-तं,

ईरिरिषितः-तवान्

7

ईरः,

समीरः,

8

नीरः,

ईरः,

ईरिरिषुः,

ईरिरयिषुः,

9

स्वैरी,

10

समीरणः

ईरितव्यम्,

ईरयितव्यम्,

ईरिरिषितव्यम्

ईरणीयम्,

ईरणीयम्,

ईरिरिषणीयम्

ईर्यम्,

ईर्यम्,

ईरिरिष्यम्,

ईषदीरः-दुरीरः-स्वीरः

--

--

11

ईर्यमाणः,

प्रेर्यमाणः,

ईर्यमाणः,

ईरिरिष्यमाणः

12

ईरः,

13

स्वैरम्,

ईरः,

ईरिरिषः

ईरितुम्,

ईरयितुम्,

ईरिरिषितुम्

ईरा,

ईरणा,

ईरिरिषा

ईरिरयिषा

ईरणम्,

ईरणम्,

ईरिरिषणम्

ईरित्वा,

ईरयित्वा,

ईरिरिषित्वा

प्रेर्य,

समीर्य,

समीरिरिष्य

ईरम्

२,

ईरित्वा

२,

ईरम्

२,

ईरयित्वा

२,

ईरिरिषम्

ईरिरिषित्वा

२।

प्रासङ्गिक्यः

01

(

८३

)

02

(

२-अदादिः-१०१८-अक।

सक।

सेट्।

आत्म।

)

03

(

श्लो-१५३

)

04

[

[

१।

‘निगरणचलनार्थेभ्यश्च’

(

१-३-८७

)

इति

ण्यन्तात्

परस्मैपदमेव।

]

]

05

[

[

२।

गत्यर्थकत्वे

तु

ण्यन्तात्

आत्मनेपदमपि

भवति।

]

]

06

[

[

२।

गत्यर्थकत्वे

तु

ण्यन्तात्

आत्मनेपदमपि

भवति।

]

]

07

[

[

३।

‘इगुपधज्ञाप्रीकिरः

कः’

(

३-१-१३५

)

इति

कर्तरि

कः।

वायुः।

]

]

08

[

[

४।

‘निम्नम्

ईर्ते

=

गच्छतीति

नीरम्

=

जलम्।

वृत्तिविषये

निश्शब्दः

निम्नार्थकः,

इति

माधवीयधातुवृत्तौ।

‘कर्मण्यण्’

(

३-२-१

)

इत्यण्।

]

]

09

[

[

५।

स्वेन

ईरितुं

शीलमस्येति

ताच्छील्ये

‘सुप्यजातौ--’

(

३-२-७८

)

इति

णिनिः।

]

]

10

[

[

६।

‘चलनशब्दार्थादकर्मकाद्युच्’

(

३-२-१४८

)

इति

युच्

तच्छीलादिषु।

वायुः।

अथवा,

ण्यन्तात्

नन्द्यादित्वात्

कर्तरि

ल्युः।

]

]

11

[

[

आ।

‘चिकीर्षिते

पूर्वतरं

तस्मिन्

क्षेमंकरेऽर्थे

मुहुरीर्यमाणः।

मात्राऽतिमात्रं

शुभयैव

बुद्धयः

चिरं

सुधीरभ्यधिकं

समाधात्।।’

भ।

का।

१२-६।

]

]

12

[

पृष्ठम्००८५+

२७

]

13

[

[

१।

ईरणम्

=

ईरः।

स्वेनाभिप्रायेणेरोऽस्मिन्--इति

स्वैरम्।

घञ्।

स्वभावान्न-

पुंसकलिङ्गत्वम्।

]

]