Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

सप्तार्च्चिः (saptArcciH)

 
Kalpadruma Sanskrit

सप्तार्च्चिः,

[

स्

]

पुंलिङ्गम्

(

सप्त

अर्च्चींसि

यस्य

)अग्निः

(

यथा,

रघुः

१०

२१

।“सप्तसामोपगीतं

त्वां

सप्तार्णवजलेशयम्

।सप्तार्च्चिर्मुखमाचक्षुः

सप्तलोकैकसंश्रयम्

)चित्रकवृक्षः

इत्यमरः

शनिग्रहः

इतिहेमचन्द्रः

क्रूरचक्षुषि,

त्रि

इति

मेदिनी

अग्नेः

सप्तानामर्च्चिषां

नामानि

सप्तजिह्वशब्देद्रष्टव्यानि