Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

सनातनी (sanAtanI)

 
Monier Williams Cologne English

सनात॑नी

(

),

feminine.

nalopākhyāna

of

Durgā,

Catalogue(s)

of

Lakṣmī

or

Sarasvatī,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Apte Hindi Hindi

सनातनी

स्त्रीलिङ्गम्

-

-

लक्ष्मी

का

नाम

सनातनी

स्त्रीलिङ्गम्

-

-

दुर्गा

या

पार्वती

का

नाम

सनातनी

स्त्रीलिङ्गम्

-

-

सरस्वती

का

नाम

L R Vaidya English

sanA-tana

{%

(

I

)

a.

(

f.

नी

)

%}

1.

perpetual,

eternal,

M.i.7

2.

firm,

permanent

3.

primeval,

M.i.22.

sanA-tanI

{%

f.

%}

1.

an

epithet

of

Lakshmī

2.

of

Durgā

3.

of

Sarasvatī.

Wordnet Sanskrit

Synonyms

सनातनी

(Noun)

सनातनधर्मस्य

अनुयायी।

"हिन्दूधर्मानुसारिणः

सनातनी

इति

कथ्यन्ते।"

Synonyms

दुर्गा,

उमा,

कात्यायनी,

गौरी,

ब्रह्माणी,

काली,

हैमवती,

ईश्वरा,

शिवा,

भवानी,

रुद्राणी,

सर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

मृडानी,

लीलावती,

चणडिका,

अम्बिका,

शारदा,

चण्डी,

चण्डा,

चण्डनायिका,

गिरिजा,

मङ्गला,

नारायणी,

महामाया,

वैष्णवी,

महेश्वरी,

कोट्टवी,

षष्ठी,

माधवी,

नगनन्दिनी,

जयन्ती,

भार्गवी,

रम्भा,

सिंहरथा,

सती,

भ्रामरी,

दक्षकन्या,

महिषमर्दिनी,

हेरम्बजननी,

सावित्री,

कृष्णपिङ्गला,

वृषाकपायी,

लम्बा,

हिमशैलजा,

कार्त्तिकेयप्रसूः,

आद्या,

नित्या,

विद्या,

शुभह्करी,

सात्त्विकी,

राजसी,

तामसी,

भीमा,

नन्दनन्दिनी,

महामायी,

शूलधरा,

सुनन्दा,

शुम्यभघातिनी,

ह्री,

पर्वतराजतनया,

हिमालयसुता,

महेश्वरवनिता,

सत्या,

भगवती,

ईशाना,

सनातनी,

महाकाली,

शिवानी,

हरवल्लभा,

उग्रचण्डा,

चामुण्डा,

विधात्री,

आनन्दा,

महामात्रा,

महामुद्रा,

माकरी,

भौमी,

कल्याणी,

कृष्णा,

मानदात्री,

मदालसा,

मानिनी,

चार्वङ्गी,

वाणी,

ईशा,

वलेशी,

भ्रमरी,

भूष्या,

फाल्गुनी,

यती,

ब्रह्ममयी,

भाविनी,

देवी,

अचिन्ता,

त्रिनेत्रा,

त्रिशूला,

चर्चिका,

तीव्रा,

नन्दिनी,

नन्दा,

धरित्रिणी,

मातृका,

चिदानन्दस्वरूपिणी,

मनस्विनी,

महादेवी,

निद्रारूपा,

भवानिका,

तारा,

नीलसरस्वती,

कालिका,

उग्रतारा,

कामेश्वरी,

सुन्दरी,

भैरवी,

राजराजेश्वरी,

भुवनेशी,

त्वरिता,

महालक्ष्मी,

राजीवलोचनी,

धनदा,

वागीश्वरी,

त्रिपुरा,

ज्वाल्मुखी,

वगलामुखी,

सिद्धविद्या,

अन्नपूर्णा,

विशालाक्षी,

सुभगा,

सगुणा,

निर्गुणा,

धवला,

गीतिः,

गीतवाद्यप्रिया,

अट्टालवासिनी,

अट्टहासिनी,

घोरा,

प्रेमा,

वटेश्वरी,

कीर्तिदा,

बुद्धिदा,

अवीरा,

पण्डितालयवासिनी,

मण्डिता,

संवत्सरा,

कृष्णरूपा,

बलिप्रिया,

तुमुला,

कामिनी,

कामरूपा,

पुण्यदा,

विष्णुचक्रधरा,

पञ्चमा,

वृन्दावनस्वरूपिणी,

अयोध्यारुपिणी,

मायावती,

जीमूतवसना,

जगन्नाथस्वरूपिणी,

कृत्तिवसना,

त्रियामा,

जमलार्जुनी,

यामिनी,

यशोदा,

यादवी,

जगती,

कृष्णजाया,

सत्यभामा,

सुभद्रिका,

लक्ष्मणा,

दिगम्बरी,

पृथुका,

तीक्ष्णा,

आचारा,

अक्रूरा,

जाह्नवी,

गण्डकी,

ध्येया,

जृम्भणी,

मोहिनी,

विकारा,

अक्षरवासिनी,

अंशका,

पत्रिका,

पवित्रिका,

तुलसी,

अतुला,

जानकी,

वन्द्या,

कामना,

नारसिंही,

गिरीशा,

साध्वी,

कल्याणी,

कमला,

कान्ता,

शान्ता,

कुला,

वेदमाता,

कर्मदा,

सन्ध्या,

त्रिपुरसुन्दरी,

रासेशी,

दक्षयज्ञविनाशिनी,

अनन्ता,

धर्मेश्वरी,

चक्रेश्वरी,

खञ्जना,

विदग्धा,

कुञ्जिका,

चित्रा,

सुलेखा,

चतुर्भुजा,

राका,

प्रज्ञा,

ऋद्भिदा,

तापिनी,

तपा,

सुमन्त्रा,

दूती,

अशनी,

कराला,

कालकी,

कुष्माण्डी,

कैटभा,

कैटभी,

क्षत्रिया,

क्षमा,

क्षेमा,

चण्डालिका,

जयन्ती,

भेरुण्डा

(Noun)

सा

देवी

यया

नैके

दैत्याः

हताः

तथा

या

आदिशक्तिः

अस्ति

इति

मन्यते।

"नवरात्रोत्सवे

स्थाने

स्थाने

दुर्गायाः

प्रतिष्ठापना

क्रियते।"

Synonyms

नित्यः,

नित्यम्,

नित्या,

शाश्वतम्,

शाश्वती,

शाश्वतः,

सदातनी,

सदातनः,

सदातनम्,

सनातनः,

सनातनी,

सनातनम्

(Adjective)

नियमेन

भवः,

कालत्रयव्यापी

"ईश्वरः

शाश्वतः

अस्ति।

/मा

निषाद

प्रतिष्ठां

त्वमगमः

शाश्वतीः

समाः

यत्

क्रौञ्चमिथुनाद्

एकमवधीः

काममोहितम्।"

Kalpadruma Sanskrit

सनातनी,

स्त्रीलिङ्गम्

(

सनतन

+

टित्वात्

ङीष्

)दुर्गा

लक्ष्मीः

सरस्वती

इति

शब्दरत्ना-वली

तस्या

व्युत्पत्तिर्यथा,

--“सर्व्वकाले

सना

प्रोक्ता

विद्यमाने

तनीति

।सर्व्वत्र

सर्व्वकालेषु

विद्यमाना

सनातनी

”इति

ब्रह्मवैवर्त्ते

प्रकृतिखण्डे

५४

अध्यायः

अपि

।“निर्गुणस्य

नित्यस्य

बाचकश्च

सनातनः

।सदा

नित्या

निर्गुणा

या

कीर्त्तिता

सा

सना-तनी

”इति

ब्रह्मवैवर्त्ते

श्रीकृष्णजन्मखण्डे

२७

अध्यायः

अन्यच्च

।“स्थितिं

करोति

भूतानां

सैव

काले

सनतनी

।”इति

देवीमाहात्म्यम्