Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

सनातनः (sanAtanaH)

 
Hindi Hindi

सदा

एक

ही

Apte Hindi Hindi

सनातनः

पुंलिङ्गम्

-

-

"पुरातन

पुरुष,

विष्णु"

सनातनः

पुंलिङ्गम्

-

-

शिव

का

नाम

सनातनः

पुंलिङ्गम्

-

-

ब्रह्मा

का

नाम

Wordnet Sanskrit

Synonyms

सनातनः

(Noun)

ब्रह्मणः

मानसपुत्रः।

"सनकः

सनन्दनः

सनत्कुमारः

तथा

सनातनः

एते

चत्वारः

ब्रह्मणः

मानसपुत्राः

सन्ति।"

Synonyms

कृष्णः,

नारायणः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

अच्युतः,

गोविन्दः,

जनार्दनः,

गिरिधरः,

दैवकीनन्दनः,

माधवः,

शौरिः,

अहिजितः,

योगीश्वरः,

वंशीधरः,

वासुदेवः,

कंसारातिः,

वनमाली,

पुराणपुरुषः,

मुकुन्दः,

कंसारिः,

वासुः,

मुरलीधरः,

जगदीशः,

गदाधरः,

नन्दात्मजः,

गोपालः,

नन्दनन्दनः,

यादवः,

पूतनारिः,

मथुरेशः,

द्वारकेशः,

पाण्डवायनः,

देवकीसूनुः,

गोपेन्द्रः,

गोवर्धनधरः,

यदुनाथः,

चक्रपाणिः,

चतुर्भुजः,

त्रिविक्रमः,

पुण्डरीकाक्षः,

गरुडध्वजः,

पीताम्बरः,

विश्वम्भरः,

विश्वरुजः,

सनातनः,

विभुः,

कान्तः,

पुरुषः,

प्रभुः,

जितामित्रः,

सहस्रवदनः

(Noun)

यदुवंशीय

वसुदेवस्य

पुत्रः

यः

विष्णोः

अवतारः

इति

मन्यते।

"सूरदासः

कृष्णस्य

परमो

भक्तः।"

Synonyms

नित्यः,

नित्यम्,

नित्या,

शाश्वतम्,

शाश्वती,

शाश्वतः,

सदातनी,

सदातनः,

सदातनम्,

सनातनः,

सनातनी,

सनातनम्

(Adjective)

नियमेन

भवः,

कालत्रयव्यापी

"ईश्वरः

शाश्वतः

अस्ति।

/मा

निषाद

प्रतिष्ठां

त्वमगमः

शाश्वतीः

समाः

यत्

क्रौञ्चमिथुनाद्

एकमवधीः

काममोहितम्।"

Synonyms

विष्णुः,

नारायणः,

कृष्णः,

वैकुण्ठः,

विष्टरश्रवाः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

स्वभूः,

दैत्यारिः,

पुण्डरीकाक्षः,

गोविन्दः,

गरुडध्वजः,

पीताम्बरः,

अच्युतः,

शार्ङ्गी,

विष्वक्सेनः,

जनार्दनः,

उपेन्द्रः,

इन्द्रावरजः,

चक्रपाणिः,

चतुर्भुजः,

पद्मनाभः,

मधुरिपुः,

वासुदेवः,

त्रिविक्रमः,

दैवकीनन्दनः,

शौरिः,

श्रीपतिः,

पुरुषोत्तमः,

वनमाली,

बलिध्वंसी,

कंसारातिः,

अधोक्षजः,

विश्वम्भरः,

कैटभजित्,

विधुः,

श्रीवत्सलाञछनः,

पुराणपुरुषः,

वृष्णिः,

शतधामा,

गदाग्रजः,

एकशृङ्गः,

जगन्नाथः,

विश्वरूपः,

सनातनः,

मुकुन्दः,

राहुभेदी,

वामनः,

शिवकीर्तनः,

श्रीनिवासः,

अजः,

वासुः,

श्रीहरिः,

कंसारिः,

नृहरिः,

विभुः,

मधुजित्,

मधुसूदनः,

कान्तः,

पुरुषः,

श्रीगर्भः,

श्रीकरः,

श्रीमान्,

श्रीधरः,

श्रीनिकेतनः,

श्रीकान्तः,

श्रीशः,

प्रभुः,

जगदीशः,

गदाधरः,

अजितः,

जितामित्रः,

ऋतधामा,

शशबिन्दुः,

पुनर्वसुः,

आदिदेवः,

श्रीवराहः,

सहस्रवदनः,

त्रिपात्,

ऊर्ध्वदेवः,

गृध्नुः,

हरिः,

यादवः,

चाणूरसूदनः,

सदायोगी,

ध्रुवः,

हेमशङ्खः,

शतावर्त्ती,

कालनेमिरिपुः,

सोमसिन्धुः,

विरिञ्चिः,

धरणीधरः,

बहुमूर्द्धा,

वर्धमानः,

शतानन्दः,

वृषान्तकः,

रन्तिदेवः,

वृषाकपिः,

जिष्णुः,

दाशार्हः,

अब्धिशयनः,

इन्द्रानुजः,

जलशयः,

यज्ञपुरुषः,

तार्क्षध्वजः,

षड्बिन्दुः,

पद्मेशः,

मार्जः,

जिनः,

कुमोदकः,

जह्नुः,

वसुः,

शतावर्तः,

मुञ्जकेशी,

बभ्रुः,

वेधाः,

प्रस्निशृङ्गः,

आत्मभूः,

सुवर्णबिन्दुः,

श्रीवत्सः,

गदाभृत्,

शार्ङ्गभृत्,

चक्रभृत्,

श्रीवत्सभृत्,

शङ्खभृत्,

जलशायी,

मुरमर्दनः,

लक्ष्मीपतिः,

मुरारिः,

अमृतः,

अरिष्टनेमः,

कपिः,

केशः,

जगदीशः,

जनार्दनः,

जिनः,

जिष्णुः,

विक्रमः,

शर्वः

(Noun)

देवताविशेषः

हिन्दुधर्मानुसारं

जगतः

पालनकर्ता।

"एकादशस्तथा

त्वष्टा

द्वादशो

विष्णुरुच्यते

जघन्यजस्तु

सर्वेषामादित्यानां

गुणाधिकः।"

Kalpadruma Sanskrit

सनातनः,

पुंलिङ्गम्

(

सना

भवः

“सायञ्चिरंप्राह्लेप्रगे

इति

।”

२३

इति

ट्युट्युलौ

तुट्च

)

विष्णुः

शिवः

ब्रह्मा

पितॄणामतिथिः

।इति

हेमचन्द्रः

दिव्यमनुष्यः

अस्य

प्रमाणंसनन्दशब्दे

द्रष्टव्यम्

ब्रह्मणः

पुत्त्रः

।यथा,

--“सनत्कुमारो

धर्म्मश्च

सनकश्च

सनातनः

।सनन्दश्चापि

सूर्य्यश्च

येऽन्ये

वा

ब्रह्मणः

सुताः

विचक्षणा

यद्वक्तुं

के

वान्ये

जडबुद्धयः

”इति

ब्रह्मवैवर्त्ते

प्रकृतिखण्डे

३१

अध्यायः

तु

जनलोकवासी

इति

काशीखण्डम्

वह्निपुराणमते

तु

तपोलोकस्थ

इति

भेदः

।वैष्णवराजः

इति

मत्स्यपुराणम्

सनातनः,

त्रि,

(

सनाभवः

सायञ्चिरमिति

ट्युट्युलौतुट्

)

नित्यम्

इत्यमरः

सुनिश्चलः

।इति

विश्वः

(

यथा,

मनुः

९८

।“एषोऽनुपस्कृतः

प्रोक्तो

योधधर्म्मः

सनातनः

।अस्माद्धर्म्मान्न

च्यवेत

क्षत्त्रियो

घ्नन्

रनेरिपून्

)