Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

सद्म (sadma)

 
Monier Williams Cologne English

सद्म

in

comp.

for

सद्मन्.

Wordnet Sanskrit

Synonyms

युद्धम्,

संग्रामः,

समरः,

समरम्,

आयोधनम्,

आहवम्,

रण्यम्,

अनीकः,

अनीकम्,

अभिसम्पातः,

अभ्यामर्दः,

अररः,

आक्रन्दः,

आजिः,

योधनम्,

जम्यम्,

प्रधनम्,

प्रविदारणम्,

मृधम्,

आस्कन्दनम्,

संख्यम्,

समीकम्,

साम्यरायिकम्,

कलहः,

विग्रहः,

संप्रहारः,

कलिः,

संस्फोटः,

संयुगः,

समाघातः,

संग्रामः,

अभ्यागमः,

आहवः,

समुदायः,

संयत्,

समितिः,

आजिः,

समित्,

युत्,

संरावः,

आनाहः,

सम्परायकः,

विदारः,

दारणम्,

संवित्,

सम्परायः,

बलजम्,

आनर्त्तः,

अभिमरः,

समुदयः,

रणः,

विवाक्,

विखादः,

नदनुः,

भरः,

आक्रन्दः,

आजिः,

पृतनाज्यम्,

अभीकम्,

समीकम्,

ममसत्यम्,

नेमधिता,

सङ्काः,

समितिः,

समनम्,

मीऴ्

हे,

पृतनाः,

स्पृत्,

स्पृद्,

मृत्,

मृद्,

पृत्,

पृद्,

समत्सु,

समर्यः,

समरणम्,

समोहः,

समिथः,

सङ्खे,

सङ्गे,

संयुगम्,

सङ्गथः,

सङ्गमे,

वृत्रतूर्यम्,

पृक्षः,

आणिः,

शीरसातौ,

वाजसातिः,

समनीकम्,

खलः,

खजः,

पौंस्ये,

महाधनः,

वाजः,

अजम्,

सद्म,

संयत्,

संयद्,

संवतः

(Noun)

शत्रुतावशाद्

अन्यराज्यैः

सह

सशस्त्रसेनाबलेन

धर्मलाभार्थम्

अर्थलाभार्थं

यशोलाभार्थं

वा

योधनम्।

"यत्र

अयुद्धे

ध्रुवं

नाशो

युद्धे

जीवितसंशयः

तं

कालम्

एकं

युद्धस्य

प्रवदन्ति

मनीषिणः।"

Synonyms

जलम्,

वारि,

अम्बु,

अम्भः,

पयः,

सलिलम्,

सरिलम्,

उदकम्,

उदम्,

जडम्,

पयस्,

तोयम्,

पानीयम्,

आपः,

नीरम्,

वाः,

पाथस्,

कीलालम्,

अन्नम्,

अपः,

पुष्करम्,

अर्णः,

पेयम्,

सलम्,

संवरम्,

शंवरम्,

संम्बम्,

संवत्सरम्,

संववरः,

क्षीरम्,

पायम्,

क्षरम्,

कमलम्,

कोमलम्,

पीवा,

अमृतम्,

जीवनम्,

जीवनीयम्,

भुवनम्,

वनम्,

कबन्धम्,

कपन्धम्,

नारम्,

अभ्रपुष्पम्,

घृतम्,

कं,

पीप्पलम्,

कुशम्,

विषम्,

काण्डम्,

सवरम्,

सरम्,

कृपीटम्,

चन्द्रोरसम्,

सदनम्,

कर्वुरम्,

व्योम,

सम्बः,

सरः,

इरा,

वाजम्,

तामरस,

कम्बलम्,

स्यन्दनम्,

सम्बलम्,

जलपीथम्,

ऋतम्,

ऊर्जम्,

कोमलम्,

सोमम्,

अन्धम्,

सर्वतोमुखम्,

मेघपुष्पम्,

घनरसः,

वह्निमारकः,

दहनारातिः,

नीचगम्,

कुलीनसम्,

कृत्स्नम्,

कृपीटम्,

पावनम्,

शरलकम्,

तृषाहम्,

क्षोदः,

क्षद्मः,

नभः,

मधुः,

पुरीषम्,

अक्षरम्,

अक्षितम्,

अम्ब,

अरविन्दानि,

सर्णीकम्,

सर्पिः,

अहिः,

सहः,

सुक्षेम,

सुखम्,

सुरा,

आयुधानि,

आवयाः,

इन्दुः,

ईम्,

ऋतस्ययोनिः,

ओजः,

कशः,

कोमलम्,

कोमलम्,

क्षत्रम्,

क्षपः,

गभीरम्,

गम्भनम्,

गहनम्,

जन्म,

जलाषम्,

जामि,

तुग्र्या,

तूयम्,

तृप्तिः,

तेजः,

सद्म,

स्रोतः,

स्वः,

स्वधा,

स्वर्गाः,

स्वृतिकम्,

हविः,

हेम,

धरुणम्,

ध्वस्मन्वतु,

नाम,

पवित्रम्,

पाथः,

अक्षरम्,

पूर्णम्,

सतीनम्,

सत्,

सत्यम्,

शवः,

शुक्रम्,

शुभम्,

शम्बरम्,

वूसम्,

वृवूकम्,

व्योमः,

भविष्यत्,

वपुः,

वर्वुरम्,

वर्हिः,

भूतम्,

भेषजम्,

महः,

महत्,

महः,

महत्,

यशः,

यहः,

यादुः,

योनिः,

रयिः,

रसः,

रहसः,

रेतम्

(Noun)

सिन्धुहिमवर्षादिषु

प्राप्तः

द्रवरुपो

पदार्थः

यः

पान-खान-सेचनाद्यर्थम्

उपयुज्यते।

"जलं

जीवनस्य

आधारम्।

/अजीर्णे

जलम्

औषधं

जीर्णे

बलप्रदम्।

आहारकाले

आयुर्जनकं

भुक्तान्नोपरि

रात्रौ

पेयम्।"

Synonyms

गृहम्,

गेहम्,

उद्वसितम्,

वेश्म,

सद्म,

निकेतनम्,

निशान्तम्,

नत्स्यम्,

सदनम्,

भवनम्,

अगारम्,

सन्दिरम्,

गृहः,

निकायः,

निलयः,

आलयः,

वासः,

कुटः,

शाला,

सभा,

पस्त्यम्,

सादनम्,

आगारम्,

कुटिः,

कुटी,

गेबः,

निकेतः,

साला,

मन्दिरा,

ओकः,

निवासः,

संवासः,

आवासः,

अधिवासः,

निवसति,

वसति,

केतनम्,

गयः,

कृदरः,

गर्तः,

हर्म्यम्,

अस्तम्,

दुरोणे,

नीलम्,

दुर्याः,

स्वसराणि,

अमा,

दमे,

कृत्तिः,

योनिः,

शरणम्,

वरूथम्,

छर्दिछदि,

छाया,

शर्म,

अजम्

(Noun)

मनुष्यैः

इष्टिकादिभिः

विनिर्मितं

वासस्थानम्।

"गृहिण्या

एव

गृहं

शोभते।"

Kalpadruma Sanskrit

सद्म,

[

न्

]

क्लीबम्

(

सीदन्त्यत्रेति

सद

+

मनिन्

)गृहम्

इत्यमरः

(

यथा,

रघुः

१९

।“न

केवलं

सद्मनि

मागधीपतेःपथि

व्यजृम्भन्त

दिवीकसामपि

*

“विशीर्य्यते

शिलादिषु

पातात्

विशीर्य्यन्तेऽनेनकुड्यादय

इति

वा

गच्छति

वागच्छति

निम्नंगम्यते

वा

प्राणिभिः

अवसादयति

पिपासा-युक्तं

वा

सदॢ

विशरणगत्यवसादनेषु

+मनिन्

।”

इति

निघण्टुटीका

१२

६६

)जलम्

इति

मेदिनी

(

साद्यन्त्ये

अवसाद्यन्तेप्राणिनो

यत्रेति

संग्रामः

इति

निघण्टुः

।२

१७

)