Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

सत्या (satyA)

 
Spoken Sanskrit English

सत्या

-

satyA

-

Feminine

-

sincerity

अदम्भ

-

adambha

-

Masculine

-

sincerity

एकभाव

-

ekabhAva

-

Masculine

-

sincerity

सारल्य

-

sAralya

-

Neuter

-

sincerity

अदम्भित्व

-

adambhitva

-

Neuter

-

sincerity

आर्जव

-

Arjava

-

Neuter

-

sincerity

ऋजुत्व

-

Rjutva

-

Neuter

-

sincerity

सत्य

-

satya

-

Neuter

-

sincerity

सत्यकर्मन्

-

satyakarman

-

Neuter

-

sincerity

in

action

श्रद्धया

करणीयम्

-

zraddhayA

karaNIyam

-

Sentence

-

This

must

be

done

with

sincerity

Apte English

सत्या

[

satyā

],

1

Truthfulness,

veracity.

Name.

of

Sītā.

Of

Draupadī.

Of

Satyavatī,

mother

of

Vyāsa

ऋषिमावाहयत्

सत्या

यथापूर्वमरिन्दम

Mahâbhârata (Bombay).

*

1.16.14.

Of

Durgā.

Of

Satyabhāmā,

wife

of

Kṛiṣna

Bhágavata (Bombay).

3.1.35.

Of

the

mother

of

Viṣnu

सत्यायामभवत्

सत्यः

सत्यरूपो

जनार्दनः.

Apte 1890 English

सत्या

1

Truthfulness,

veracity.

2

N.

of

Sītā.

3

Of

Draupadī.

4

Of

Satyavatī,

mother

of

Vyāsa.

5

Of

Durgā.

6

Of

Satyabhāmā,

wife

of

Kṛṣṇa.

7

Of

the

mother

of

Vishṇu

सत्यायामभवत्

सत्यः

सत्यरूपो

जनार्दनः.

Monier Williams Cologne English

सत्या

a

(

),

feminine.

speaking

the

truth,

sincerity,

veracity,

Horace H. Wilson

a

partic.

Śakti,

pañcarātra

nalopākhyāna

of

Durgā,

Catalogue(s)

of

Śītā,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

of

Satyavatī

(

mother

of

Vyāsa

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

equal, equivalent to, the same as, explained by.

सत्य-भामा,

mahābhārata

harivaṃśa

śiśupāla-vadha

of

the

family

deity

of

the

Kutsas

and

Atharvans,

Catalogue(s)

of

a

daughter

of

Dharma

(

and

wife

of

Śaṃ-yu

),

mahābhārata

of

the

mother

of

Satya

(

equal, equivalent to, the same as, explained by.

तुषित

),

viṣṇu-purāṇa

of

the

wife

of

Manthu

(

and

mother

of

Bhauvana

),

bhāgavata-purāṇa

of

a

daughter

of

Nagna-jit

(

and

wife

of

Kṛṣṇa

),

ib.

सत्या

b

in

comp.

for

सत्य.

Apte Hindi Hindi

सत्या

स्त्रीलिङ्गम्

-

सत्यमस्ति

अस्याः

-

सत्य

+

अच्

+

टाप्

"सचाई,

ईमानदारी"

सत्या

स्त्रीलिङ्गम्

-

सत्यमस्ति

अस्याः

-

सत्य

+

अच्

+

टाप्

सत्या

का

नाम

सत्या

स्त्रीलिङ्गम्

-

सत्यमस्ति

अस्याः

-

सत्य

+

अच्

+

टाप्

द्रौपदी

का

नाम

सत्या

स्त्रीलिङ्गम्

-

सत्यमस्ति

अस्याः

-

सत्य

+

अच्

+

टाप्

व्यास

की

माता

सत्यवती

का

नाम

सत्या

स्त्रीलिङ्गम्

-

सत्यमस्ति

अस्याः

-

सत्य

+

अच्

+

टाप्

दुर्गा

का

नाम

सत्या

स्त्रीलिङ्गम्

-

सत्यमस्ति

अस्याः

-

सत्य

+

अच्

+

टाप्

कृष्ण

की

पत्नी

सत्यभामा

का

नाम

L R Vaidya English

satya

{%

(

I

)

a.

(

f.

त्या

)

%}

1.

True,

real,

महाभूतानि

सत्यानि

यथात्मापि

तथैव

हि

Yaj.iii.149

2.

faithful,

honest,

virtuous.

satyA

{%

f.

%}

1.

Veracity

2.

an

epithet

of

Sītā

3.

of

Satyavatī,

the

mother

of

Vyāsa

4.

of

Draupadī

5.

of

Durgā

6.

of

Satyabhāmā.

Anekartha-Dvani-Manjari Sanskrit

शुभा

स्त्री

शुभा,

सुधा,

सत्या,

स्नुही,

क्षीरा,

शोभा,

हरीतकी

शुभा

सुधा

शुभा

सत्या

स्नुही

क्षीरा

शुभा

मता

शुभं

श्रेयः

शुभा

शोभा

समाख्याता

हरीतकी

१०२

verse

1.1.1.102

page

0007

Wordnet Sanskrit

Synonyms

सत्या

(Noun)

कृष्णस्य

राज्ञी।

"सत्या

नग्नजितः

पुत्री

आसीत्।"

Synonyms

सत्यम्,

सत्या,

सत्यः,

यथार्थम्,

अवितथः,

अवितथम्,

अवितथा,

अकृत्रिमः,

अकृत्रिमा,

अकृत्रिमम्,

गतालीकः,

गतालीका,

गतालीकम्,

निर्मायिकः,

निर्मायिकम्,

निर्मायिकः,

अकपटः,

अकपटम्,

अकपटा,

निष्कपटी,

निष्कपटः,

ऋतम्,

सम्यक्,

तथ्यम्

(Adjective)

यथा

अस्ति

तथा।

विना

कपटं

वा।

"अध्यक्षेण

निर्भयो

भूत्वा

सत्यं

कथनीयम्।"

Synonyms

दुर्गा,

उमा,

कात्यायनी,

गौरी,

ब्रह्माणी,

काली,

हैमवती,

ईश्वरा,

शिवा,

भवानी,

रुद्राणी,

सर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

मृडानी,

लीलावती,

चणडिका,

अम्बिका,

शारदा,

चण्डी,

चण्डा,

चण्डनायिका,

गिरिजा,

मङ्गला,

नारायणी,

महामाया,

वैष्णवी,

महेश्वरी,

कोट्टवी,

षष्ठी,

माधवी,

नगनन्दिनी,

जयन्ती,

भार्गवी,

रम्भा,

सिंहरथा,

सती,

भ्रामरी,

दक्षकन्या,

महिषमर्दिनी,

हेरम्बजननी,

सावित्री,

कृष्णपिङ्गला,

वृषाकपायी,

लम्बा,

हिमशैलजा,

कार्त्तिकेयप्रसूः,

आद्या,

नित्या,

विद्या,

शुभह्करी,

सात्त्विकी,

राजसी,

तामसी,

भीमा,

नन्दनन्दिनी,

महामायी,

शूलधरा,

सुनन्दा,

शुम्यभघातिनी,

ह्री,

पर्वतराजतनया,

हिमालयसुता,

महेश्वरवनिता,

सत्या,

भगवती,

ईशाना,

सनातनी,

महाकाली,

शिवानी,

हरवल्लभा,

उग्रचण्डा,

चामुण्डा,

विधात्री,

आनन्दा,

महामात्रा,

महामुद्रा,

माकरी,

भौमी,

कल्याणी,

कृष्णा,

मानदात्री,

मदालसा,

मानिनी,

चार्वङ्गी,

वाणी,

ईशा,

वलेशी,

भ्रमरी,

भूष्या,

फाल्गुनी,

यती,

ब्रह्ममयी,

भाविनी,

देवी,

अचिन्ता,

त्रिनेत्रा,

त्रिशूला,

चर्चिका,

तीव्रा,

नन्दिनी,

नन्दा,

धरित्रिणी,

मातृका,

चिदानन्दस्वरूपिणी,

मनस्विनी,

महादेवी,

निद्रारूपा,

भवानिका,

तारा,

नीलसरस्वती,

कालिका,

उग्रतारा,

कामेश्वरी,

सुन्दरी,

भैरवी,

राजराजेश्वरी,

भुवनेशी,

त्वरिता,

महालक्ष्मी,

राजीवलोचनी,

धनदा,

वागीश्वरी,

त्रिपुरा,

ज्वाल्मुखी,

वगलामुखी,

सिद्धविद्या,

अन्नपूर्णा,

विशालाक्षी,

सुभगा,

सगुणा,

निर्गुणा,

धवला,

गीतिः,

गीतवाद्यप्रिया,

अट्टालवासिनी,

अट्टहासिनी,

घोरा,

प्रेमा,

वटेश्वरी,

कीर्तिदा,

बुद्धिदा,

अवीरा,

पण्डितालयवासिनी,

मण्डिता,

संवत्सरा,

कृष्णरूपा,

बलिप्रिया,

तुमुला,

कामिनी,

कामरूपा,

पुण्यदा,

विष्णुचक्रधरा,

पञ्चमा,

वृन्दावनस्वरूपिणी,

अयोध्यारुपिणी,

मायावती,

जीमूतवसना,

जगन्नाथस्वरूपिणी,

कृत्तिवसना,

त्रियामा,

जमलार्जुनी,

यामिनी,

यशोदा,

यादवी,

जगती,

कृष्णजाया,

सत्यभामा,

सुभद्रिका,

लक्ष्मणा,

दिगम्बरी,

पृथुका,

तीक्ष्णा,

आचारा,

अक्रूरा,

जाह्नवी,

गण्डकी,

ध्येया,

जृम्भणी,

मोहिनी,

विकारा,

अक्षरवासिनी,

अंशका,

पत्रिका,

पवित्रिका,

तुलसी,

अतुला,

जानकी,

वन्द्या,

कामना,

नारसिंही,

गिरीशा,

साध्वी,

कल्याणी,

कमला,

कान्ता,

शान्ता,

कुला,

वेदमाता,

कर्मदा,

सन्ध्या,

त्रिपुरसुन्दरी,

रासेशी,

दक्षयज्ञविनाशिनी,

अनन्ता,

धर्मेश्वरी,

चक्रेश्वरी,

खञ्जना,

विदग्धा,

कुञ्जिका,

चित्रा,

सुलेखा,

चतुर्भुजा,

राका,

प्रज्ञा,

ऋद्भिदा,

तापिनी,

तपा,

सुमन्त्रा,

दूती,

अशनी,

कराला,

कालकी,

कुष्माण्डी,

कैटभा,

कैटभी,

क्षत्रिया,

क्षमा,

क्षेमा,

चण्डालिका,

जयन्ती,

भेरुण्डा

(Noun)

सा

देवी

यया

नैके

दैत्याः

हताः

तथा

या

आदिशक्तिः

अस्ति

इति

मन्यते।

"नवरात्रोत्सवे

स्थाने

स्थाने

दुर्गायाः

प्रतिष्ठापना

क्रियते।"

Synonyms

वास्तविकम्,

वास्तविकः,

वास्तविकी,

वास्तवः,

वास्तवी,

वास्तवम्,

तथ्यः,

तथ्यम्,

तथ्या,

यथार्थः,

यथार्थम्,

यथार्था,

सन्,

सत्,

सती,

सत्यः,

सत्यम्,

सत्या,

प्रकृतः,

प्रकृता,

प्रकृतम्,

अकल्पितः,

अकल्पितम्,

अकल्पिता

(Adjective)

यद्

यथार्थभूतम्

अस्ति

तद्।

"शशशृङ्गं

वास्तविकः

पदार्थः

अस्ति।"

Mahabharata English

Satyā^1

=

Satyavatī^1:

I,

4287,

4292.

Satyā^2

=

Satyabhāmā:

III,

14658,

14706,

14708,

†14711,

†14716,

14723

V,

2329

XVI,

145

(

Sātrājitī

).

Satyā^3,

wife

of

the

fire

Śaṃyu.

§

490

(

Āṅgirasa

):

III,

219,

14133.

Purana English

सत्या

/

SATYĀ

I.

A

wife

of

śrī

kṛṣṇa.

Mention

is

made

about

this

wife

in

mahābhārata,

Dākṣiṇātyapāṭha,

Sabhā

Parva,

Chapter

38.

सत्या

/

SATYĀ

II.

The

wife

of

the

agni

called

śaṁyu.

So

beautiful

a

woman

as

satyā

is

said

to

have

not

existed

in

any

of

the

three

worlds.

bharadvāja

was

the

son

born

to

śaṁyu

by

satyā.

bharadvāja

had

three

sisters.

(

M.B.

Vana

Parva,

Chapter

219,

Verse

4

).

Kalpadruma Sanskrit

सत्या,

स्त्रीलिङ्गम्

(

सत्यमस्त्यस्या

इति

सत्य

+

अच्

।टाप्

)

सीता

सा

रामपत्नी

सत्यवती

।सा

तु

व्यासमाता

इति

शब्दरत्नावली

दुर्गा

इति

ब्रह्मवैवर्त्ते

प्रकृतिखण्डम्

(

सत्य-भामा

सा

कृष्णपत्नी

यथा,

भागवते

।१

१४

३७

।“यत्पादशुश्रू

षणमुख्यकर्म्मणासत्यादयो

द्ब्यष्ट-सहस्रयोषितः

।निज्जित्य

संख्ये

त्रिदशांस्तदाशिषोहरन्ति

वज्रायुधवल्लभोचिताः

”तथा

महाभारते

२३४

।“आरुरुक्षू

रथं

सत्यामाह्वयामास

केशवः

”शंयुपत्नी

यथा,

महाभारते

२१८

।“शंयोरप्रतिमा

भार्य्या

सत्या

सत्याय

धर्म्मजा

।अग्निस्तस्य

सुतो

दीप्तस्तिस्रः

कन्याश्च

सुव्रताः

)

Vachaspatyam Sanskrit

सत्या

स्त्री

रामपत्न्यां

व्यासमातरि

सत्यवत्यां

शब्दर०

।३

दुर्गायां

ब्रह्मवै०

पुंलिङ्गम्

प्र०

द्रो

पद्यां

शब्दच०