Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

सत्यम् (satyam)

 
Monier Williams Cologne English

सत्य॑म्

(

अ॑म्

),

indeclinable, either an indeclinable participle or an adverb or a case used adverbially.

(

g.

चादि

and

स्वर्-आदि

)

truly,

indeed,

certainly,

verily,

necessarily,

yes,

very

well

(

सत्यम्-तु,

किं

तु,

तथापि,

‘it

is

true

-

but,

yet,

however’

यत्

सत्यम्,

‘indeed,

certainly’

),

ṛg-veda

et cetera.

et cetera.

[

confer, compare.

according.

to

some,

Gk.

ἐτεός.

]

Apte Hindi Hindi

सत्यम्

नपुंलिङ्गम्

-

सते

हितम्

-

सत्

+

यत्

सचाई

सत्यम्

अव्य*

-

-

"सचमुच,

वस्तुतः,

निस्संदेह,

निश्चय

ही,

वस्तुतस्तु"

सत्यम्

नपुंलिङ्गम्

-

सत्+यत्

मोक्ष

सत्यम्

नपुंलिङ्गम्

-

सत्+यत्

सचाई

सत्यम्

नपुंलिङ्गम्

-

सत्+यत्

निष्कपटता

सत्यम्

नपुंलिङ्गम्

-

सत्+यत्

पवित्रता

सत्यम्

नपुंलिङ्गम्

-

सत्+यत्

प्रतिज्ञा

सत्यम्

नपुंलिङ्गम्

-

सत्+यत्

जल

सत्यम्

नपुंलिङ्गम्

-

सत्+यत्

ईश्वर

Wordnet Sanskrit

Synonyms

सत्यम्,

सत्या,

सत्यः,

यथार्थम्,

अवितथः,

अवितथम्,

अवितथा,

अकृत्रिमः,

अकृत्रिमा,

अकृत्रिमम्,

गतालीकः,

गतालीका,

गतालीकम्,

निर्मायिकः,

निर्मायिकम्,

निर्मायिकः,

अकपटः,

अकपटम्,

अकपटा,

निष्कपटी,

निष्कपटः,

ऋतम्,

सम्यक्,

तथ्यम्

(Adjective)

यथा

अस्ति

तथा।

विना

कपटं

वा।

"अध्यक्षेण

निर्भयो

भूत्वा

सत्यं

कथनीयम्।"

Synonyms

सत्ययुगम्,

सत्यम्,

सत्यं

युगम्

(Noun)

हिन्दूनां

मते

कालस्य

चतुर्विभागेषु

प्रथमः

सत्य

युगसंज्ञकः

१७२८०००

वर्षपर्यन्तः।

राजा

हरिश्चन्द्रः

सत्ययुगे

अजायत।

/

"सत्ययुगस्य

लक्षणम्-

सत्य-धर्म-रतो

नित्यं

तीर्थानां

सदाश्रयम्।

नन्दन्ति

देवताः

सर्वाः

सत्ये

सत्यपरा

नराः॥"

Synonyms

शपथः,

दिव्यम्,

सत्यम्,

समयः,

प्रत्ययः,

अभीषङ्गः,

अभिषङ्गः,

परिग्रहः,

क्रिया,

शापः,

शपः,

शपनम्,

अभिशापः,

परिशापः

(Noun)

दृढनिश्चयात्मकं

वचनम्।

"भोः

शपथः

अस्ति

किमपि

कथितं

मया।"

Synonyms

वास्तविकम्,

वास्तविकः,

वास्तविकी,

वास्तवः,

वास्तवी,

वास्तवम्,

तथ्यः,

तथ्यम्,

तथ्या,

यथार्थः,

यथार्थम्,

यथार्था,

सन्,

सत्,

सती,

सत्यः,

सत्यम्,

सत्या,

प्रकृतः,

प्रकृता,

प्रकृतम्,

अकल्पितः,

अकल्पितम्,

अकल्पिता

(Adjective)

यद्

यथार्थभूतम्

अस्ति

तद्।

"शशशृङ्गं

वास्तविकः

पदार्थः

अस्ति।"

Synonyms

जलम्,

वारि,

अम्बु,

अम्भः,

पयः,

सलिलम्,

सरिलम्,

उदकम्,

उदम्,

जडम्,

पयस्,

तोयम्,

पानीयम्,

आपः,

नीरम्,

वाः,

पाथस्,

कीलालम्,

अन्नम्,

अपः,

पुष्करम्,

अर्णः,

पेयम्,

सलम्,

संवरम्,

शंवरम्,

संम्बम्,

संवत्सरम्,

संववरः,

क्षीरम्,

पायम्,

क्षरम्,

कमलम्,

कोमलम्,

पीवा,

अमृतम्,

जीवनम्,

जीवनीयम्,

भुवनम्,

वनम्,

कबन्धम्,

कपन्धम्,

नारम्,

अभ्रपुष्पम्,

घृतम्,

कं,

पीप्पलम्,

कुशम्,

विषम्,

काण्डम्,

सवरम्,

सरम्,

कृपीटम्,

चन्द्रोरसम्,

सदनम्,

कर्वुरम्,

व्योम,

सम्बः,

सरः,

इरा,

वाजम्,

तामरस,

कम्बलम्,

स्यन्दनम्,

सम्बलम्,

जलपीथम्,

ऋतम्,

ऊर्जम्,

कोमलम्,

सोमम्,

अन्धम्,

सर्वतोमुखम्,

मेघपुष्पम्,

घनरसः,

वह्निमारकः,

दहनारातिः,

नीचगम्,

कुलीनसम्,

कृत्स्नम्,

कृपीटम्,

पावनम्,

शरलकम्,

तृषाहम्,

क्षोदः,

क्षद्मः,

नभः,

मधुः,

पुरीषम्,

अक्षरम्,

अक्षितम्,

अम्ब,

अरविन्दानि,

सर्णीकम्,

सर्पिः,

अहिः,

सहः,

सुक्षेम,

सुखम्,

सुरा,

आयुधानि,

आवयाः,

इन्दुः,

ईम्,

ऋतस्ययोनिः,

ओजः,

कशः,

कोमलम्,

कोमलम्,

क्षत्रम्,

क्षपः,

गभीरम्,

गम्भनम्,

गहनम्,

जन्म,

जलाषम्,

जामि,

तुग्र्या,

तूयम्,

तृप्तिः,

तेजः,

सद्म,

स्रोतः,

स्वः,

स्वधा,

स्वर्गाः,

स्वृतिकम्,

हविः,

हेम,

धरुणम्,

ध्वस्मन्वतु,

नाम,

पवित्रम्,

पाथः,

अक्षरम्,

पूर्णम्,

सतीनम्,

सत्,

सत्यम्,

शवः,

शुक्रम्,

शुभम्,

शम्बरम्,

वूसम्,

वृवूकम्,

व्योमः,

भविष्यत्,

वपुः,

वर्वुरम्,

वर्हिः,

भूतम्,

भेषजम्,

महः,

महत्,

महः,

महत्,

यशः,

यहः,

यादुः,

योनिः,

रयिः,

रसः,

रहसः,

रेतम्

(Noun)

सिन्धुहिमवर्षादिषु

प्राप्तः

द्रवरुपो

पदार्थः

यः

पान-खान-सेचनाद्यर्थम्

उपयुज्यते।

"जलं

जीवनस्य

आधारम्।

/अजीर्णे

जलम्

औषधं

जीर्णे

बलप्रदम्।

आहारकाले

आयुर्जनकं

भुक्तान्नोपरि

रात्रौ

पेयम्।"

Synonyms

सत्यम्,

तथ्यम्,

ऋतम्,

सम्यक्,

अवितथम्,

तत्त्वम्,

तत्त्वार्थम्,

यथार्थवचमन्,

याथार्थ्यम्,

सत्त्वम्,

सत्ता,

परमार्थः,

पूतम्

(Noun)

तद्

वचनम्

यद्

यथार्थम्

न्यायसङ्गतम्

धर्मसङ्गतं

"सत्यस्य

रक्षणाय

तैः

स्वस्य

प्राणाः

अर्पिताः।

/

वरं

कूपशताद्वापी

वरं

वापीशतात्

क्रतुः

वरं

क्रतुशतात्

पुत्रः

सत्यं

पुत्रशतात्

किल।"

Synonyms

खलु,

नूनम्,

सत्यम्,

अर्थतः,

तत्वतः,

वस्तुतः,

अव्यलीकम्,

यथार्थम्,

तत्त्वेन,

यथातथम्,

यथार्थतः,

परमार्थतः,

अनुषत्यम्,

अञ्जसा,

अद्धा

(Adverb)

प्रकृतम्

एव।

"भोः,

विस्मृतवान्

खलु

भवतः

नाम।"

Tamil Tamil

ஸத்யம்

:

உண்மை,

பிரதிக்ஞை,

சபதம்,

கிருதயுகம்,

பரம்பொருள்,

தண்ணீர்.

Vachaspatyam Sanskrit

सत्यम्

अव्ययम्

सत्

+

यमु

स्वीकारे