Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

सञ्चरः (saJcaraH)

 
Apte Hindi Hindi

सञ्चरः

पुंलिङ्गम्

-

सम्

+

चर्

+

"मार्ग,

एक

राशि

से

दूसरी

राशि

पर

स्थानान्तरण"

सञ्चरः

पुंलिङ्गम्

-

सम्

+

चर्

+

"रास्ता,

पथ"

सञ्चरः

पुंलिङ्गम्

-

सम्

+

चर्

+

"भीड़ी

सड़क,

संकरा

मार्ग,

संकीर्ण

पथ"

सञ्चरः

पुंलिङ्गम्

-

सम्

+

चर्

+

प्रवेश

द्वार

सञ्चरः

पुंलिङ्गम्

-

सम्

+

चर्

+

शरीर

सञ्चरः

पुंलिङ्गम्

-

सम्

+

चर्

+

हत्या

सञ्चरः

पुंलिङ्गम्

-

सम्

+

चर्

+

विकास

Wordnet Sanskrit

Synonyms

मार्गः,

पथः,

पन्थाः,

अध्वा,

वर्त्म,

वर्त्मनी,

वर्त्मनिः,

अयनम्,

वर्त्तनम्,

वर्त्तनी,

वर्त्तनिः,

सरणी,

सरणिः,

पदवी,

पद्धतिः,

पद्धती,

पद्या,

पद्वा,

पदविः,

सृतिः,

सञ्चरः,

पद्वः,

उपनिष्क्रमणम्,

एकपदी,

एकपाद्,

तरः,

वीथिः,

शरणिः,

एकपदी,

एकपाद्,

तरः,

वीथिः,

माचः,

माठः,

माठ्यः,

प्रपाथः,

पित्सलम्,

खुल्लमः

(Noun)

एकस्थानाद्

अन्यस्थानं

गन्तुम्

उपयुज्यमानः

भूभागः

यः

गमनस्य

आधारो

भवति।

"मम

गृहम्

अस्मिन्

एव

मार्गस्य

वामतः

वर्तते।

"

Kalpadruma Sanskrit

सञ्चरः,

पुंलिङ्गम्

(

सञ्चरन्तेऽनेनेति

सम्

+

चर

+“गोचरसंचरेति

।”

११९

इति

घः

)सेतुः

इति

त्रिकाण्डशेषः

सञ्चरो

निर्गमो-ऽम्बुपथः

इति

भरतधृतरत्नमाला

(

मार्गः

।इति

सिद्धान्तकौमुदी

यथा,

कुमारे

४३

।“यथौषधिप्रकाशेन

नक्तं

दर्शितसञ्चराः

।अनभिज्ञास्तमिस्राणां

दुर्दिनेष्वभिसारिकाः

)देहः

इति

हेमचन्द्रः