Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

संस्थानं (saMsthAnaM)

 
Apte 1890 English

संस्थानं

1

A

collection,

heap,

quantity.

2

The

aggregation

of

primary

atoms.

3

Configuration,

position

आकृतिरवयवसंस्थानविशेषः.

4

Form,

figure,

appearance,

shape

स्त्रीसस्थानं

चाण्सरस्तीर्थतारादुत्क्षिप्येनां

ज्यीतिरिकं

जगाम

Ś.

5.

30

Ms.

9.

261.

5

Construction,

formation.

6

Vicinity.

7

Common

place

of

abode.

8

Situation,

position.

9

Any

place

or

station.

10

A

place

where

four

roads

meet.

11

A

mark,

sign,

characteristic

sign.

12

Death.

Hindi Hindi

संस्थान

(

नपु

)

Wordnet Sanskrit

Synonyms

अवस्था,

परिस्थितिः,

पदवी,

दशा,

स्थानं,

संस्थानं,

भावः,

वृत्तिः,

पदं,

गति,

भूमिः

(Noun)

एका

विशेषस्थितिः।

"मम

परिस्थित्यां

भवान्

किं

कुर्यात्।"

Kalpadruma Sanskrit

संस्थानं,

क्लीबम्

(

सं

+

स्था

+

ल्युट्

)

सन्निवेशः

।(

यथा,

मनुः

३७१

।“भर्त्तारं

लङ्घयेत्

या

तु

स्त्रीज्ञातिगुणदर्पिता

।तां

श्वभिः

खादयेद्राजा

संस्थाने

बहुसंस्थिते

)चतुष्पथः

इत्यमरः

आकृतिः

मृत्युः

।इति

मेदिनी

चिह्नम्

इत्यजयपालः

सम्यक्स्थितिश्च

(

व्यवस्था

यथा,

भागवते

।९

२७

।“लोकसंस्थानविज्ञान

आत्मानं

परिखिद्यतः

।तामाहागाधया

वाचा

कश्मलं

शमयन्निव

)