Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

संसारः (saMsAraH)

 
Apte English

संसारः

[

saṃsārḥ

],

1

Course,

passage.

The

course

or

circuit

of

worldly

life,

secular

life,

mundance

existence,

the

world

तत्

पदमाप्नोति

संसारं

चाधिगन्छति

Kath.

3.7

असासः

संसारः

Uttararàmacharita.

1

Mâlatîmâdhava (Bombay).

5.3

संसारधन्वभुवि

किं

सारमामृशसि

शंसाधुना

शुभमते

Aśvad.22

or

परिवर्तिनि

संसारे

मृतः

को

वा

जायते

Panchatantra (Bombay).

1.27.

Transmigration,

metempsychosis,

succession

of

births.

Worldly

illusion.

The

state

(

future

)

of

life

(

गति

)

येन

यस्तु

गुणेनैषां

संसारान्

प्रतिपद्यते

Manusmṛiti.

12.39.

Compound.

-गमनम्

transmigration

संसारगमनं

चैव

त्रिविधं

कर्मसंभवम्

Manusmṛiti.

1.117.

गुरुः

an

epithet

of

the

god

of

love.

the

preceptor

of

the

world.

-चक्रम्

succession

of

births

and

deaths,

metempsychosis.

पथः,

मार्गः

the

course

of

worldly

affairs,

worldly

life.

the

vulva.

-मोक्षः,

-मोक्षणम्

final

liberation

or

emancipation

from

worldly

life.

Apte 1890 English

संसारः

1

Course,

passage.

2

The

course

or

circuit

of

worldly

life,

secular

life,

mundane

existence,

the

world

असारः

संसारः

U.

1

Māl.

5.

30

संसारधन्वभुवि

किं

सारमामृशसि

शंसाधुना

शुभमते

Aśvad.

22

or

परिवर्तिनि

संसारे

मृतः

को

वा

जायते

Pt.

1.

27.

3

Transmigration,

metempsychosis,

succession

of

births.

4

Worldly

illusion.

Comp.

गमनं

transmigration.

गुरुः

{1}

an

epithet

of

the

god

of

love.

{2}

the

preceptor

of

the

world.

चक्रं

succession

of

births

and

deaths,

metempsychosis.

मार्गः

{1}

the

course

of

worldly

affairs,

worldly

life.

{2}

the

vulva.

मोक्षः,

मोक्षणं

final

liberation

or

emancipation

from

worldly

life.

Hindi Hindi

दुनिया

परिवार

/

Apte Hindi Hindi

संसारः

पुंलिङ्गम्

-

सम्

+

सृ

+

घञ्

"मार्ग,

रास्ता"

संसारः

पुंलिङ्गम्

-

-

"सांसारिक

जीवनचक्र,

धर्मनिरपेक्ष

जीवन,

लौकिक

जिंदगी,

दुनिया"

संसारः

पुंलिङ्गम्

-

-

"आवागमन,

जन्मान्तर,

जन्मपरंपरा"

संसारः

पुंलिङ्गम्

-

-

सांसारिक

भ्रम

Wordnet Sanskrit

Synonyms

संसारः,

विश्वम्,

जगत्,

जगद्,

लोकः

(Noun)

विश्वस्थानां

सर्वेषां

जनानाम्

एकवद्भावः।

"निखिले

संसारे

महात्मा

गांधीमहोदयाः

आदरणीयाः

सन्ति।"

Synonyms

संसारः,

विश्वः,

विश्वम्,

जगत्,

भुवनम्,

मृत्युलोकः,

इहलोकः

(Noun)

यत्र

सर्वे

प्राणिनः

वसन्ति।

"अस्मिन्

संसारे

मृत्युः

शाश्वतः।"

Kalpadruma Sanskrit

संसारः,

पुंलिङ्गम्

(

संसरत्यस्मादिति

सं

+

सृ

गतौ

+घञ्

)

मिथ्याज्ञानजन्यवासना

इति

नैया-यिकाः

यथा

संसारश्च

मिथ्याधीप्रभवावासना

इति

प्रामाण्यवादगादाधरी

टीप्पनी

स्वादृष्टोपनिबद्धशरीरपरिग्रहः

इति

कलाप-टीकायां

गोपीनाथः

संसरणम्

इति

शब्द-रत्नावली

तत्पर्य्यायः

दुःखलोकः

भवः

३कष्टकारकः

इति

त्रिकाण्डशेषः

अपिच

।“अस्माद्विजायते

विश्वमत्रैव

प्रविलीयते

।अभायी

मायया

बद्धः

करोति

विविधास्तनूः

चाप्ययं

संसरति

संसारयेत्

प्रभुः

।नायं

पृथ्वी

सलिलं

तेजः

पवनो

तत्

प्राणो

मनो

व्यक्तं

शब्दः

स्पर्श

एवच

।न

रूपरसगन्धाश्च

नाहं

कर्त्ता

वागपि

पाणिपादौ

नो

पायुर्न

चोपस्थो

द्विजोत्तमाः

।न

कर्त्ता

भोक्ता

वा

प्रकृतिपूरुषौ

माया

नैव

प्राणश्चैतन्यं

परमार्थतः

।अहं

कर्त्ता

सुखी

दुःखी

कृशः

स्थूलेति

या

मतिःसा

चाहङ्कारकर्त्तृत्वादात्मन्यारोप्यते

जनैः

।वदन्ति

वेदविद्धांसः

साक्षिणं

प्रकृतेः

परम्

भोक्तारमक्षरं

शुद्धं

सर्व्वत्र

समवस्थितम्

।तस्सादज्ञानमूलोऽयं

संसारः

सर्व्वदेहिनाम्

”इति

कौर्म्मे

ईश्वरगीतासु

अध्यायः

किञ्च

।“पितृमातृसुहृद्भ्रातृकलत्रादिकृतेन

।हष्टोऽसकृत्तथा

दैन्यमश्रुपूर्णाननो

गतः

एवं

संसारचक्रेऽस्मिन्

भ्रमता

तात

सङ्कटे

।ज्ञानमेतन्मया

प्राप्तं

मोक्षसंप्राप्तिकारकम्

”इति

मार्कण्डेयपुराणे

पितापुत्त्रसंवादनामा-ध्यायः

KridantaRupaMala Sanskrit

1

{@“सृ

गतौ”@}

2

अयं

धातुः

अर्थभेदेन

अकर्मकः

सकर्मकोऽपि

दृश्यते।

‘गतौ

ससर्ति

सरति

श्लुशपोर्धावति

क्वचित्।’

3

इति

देवः।

सारकः-रिका,

सारकः-रिका,

4

सिसीर्षकः-र्षिका,

5

सेस्रीयकः-यिका

सर्त्ता-त्री,

सारयिता-त्री,

सिसीर्षिता-त्री,

सेस्रीयिता-त्री

इत्यादिकानि

रूपाणि

सर्वाण्यपि

जौहोत्यादिकपिपर्त्तिवत्

6

ज्ञेयानि।

7

धावन्-सरन्-न्ती,

8

सरकः,

अति9सारकी,

10

सूर्यः,

11

पुरःसरः-अग्रतःसरः-

12

अग्रेसरः,

13

14

पूर्वसरः,

15

परिसारी,

16

विसारी,

17

अनुसारी,

18

प्रसारी,

19

उदासारी,

प्रत्यासारी,

20

सरणः,

21

सृमरः

22,

सारणा,

सारणी,

23

सृत्वरः-

24

सृत्वरी,

25

चन्दनसारः,

अतीसारः,

विसारः,

26

उपसरो

गवाम्,

27

उपसर्या

28

गौः,

29

आसारः,

30

सारः,

प्रसारः,

31

संसारः,

32

परिसर्या,

33

सस्रिः

34

णथिन्प्रत्यये

रूपमेवम्।

णित्त्वात्

उपधावृद्धिः।

]

]

सारथिः,

35

इति

कप्रत्ययः।

किच्च

भवति।

सृकः

=

वायुः।

]

]

सृकः,

36

सरण्डः,

37

सृणीकः,

38

सृमाकुः,

39

सरीमा,

40

अप्सरसः,

41

सरित्,

42

सरणिः,

43

सरट्,

सरटः,

44

सरयुः-सरयूः,

इत्यादिकानि

रूपाणि

अस्य

धातोः

विशेषेण

भवन्तीति

ज्ञेयम्।

प्रासङ्गिक्यः

01

(

१९१३

)

02

(

१-भ्वादिः-९३५।

सक।

अनि।

पर।

)

03

(

श्लो।

३०

)

04

[

[

१।

सन्नन्ते

‘अज्झनगमां

सनि,

(

६-४-१६

)

इति

दीर्घे

‘सन्यतः’

(

७-४-७९

)

इतीत्वे

रपरत्वे,

‘हलि

च’

(

८-२-७७

)

इति

दीर्घे,

द्विर्वचने

रूपमेवम्।

]

]

05

[

[

२।

यङन्ते

‘रीङ्

ऋतः’

(

७-४-२७

)

इति

रीङादेशे

रूपमेवम्।

]

]

06

(

१०४४

)

07

[

[

३।

शतरि

‘पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्ति--’

(

७-३-७८

)

इत्यादिना

प्रकृतेः

धाबादेशे

धावन्

इति

भवति।

‘सर्त्तेः

वेगितायां

गतौ

धावादेशमिच्छन्ति।

अन्यत्र

सरति

अनुसरतीत्येव

भवति’

इति

काशिका

(

७-३-७८

)।

तेन

अनु-

सरन्-सरन्

इत्यप्यर्थविशेषे

साधुरेव।

]

]

08

[

[

४।

‘सृल्वः

समभिहारे

धुन्’

(

३-१-१४९

)

इति

वुन्प्रत्यये

रूपमेवम्।

साधु

सरतीति

सरकः।

सरकः

पानपात्रमिति

केचित्।

]

]

09

(

ती

)

10

[

[

५।

‘राजसूयसूर्य--’

(

३-१-११४

)

इति

क्यपि

उत्वे

रूपम्।

अथवा

सुवते

रुडागमे

रूपमेवम्।

]

]

11

[

[

६।

पुरः

सरतीति

‘पुरोऽग्रतोऽग्रेषु

सर्त्तेः’

(

३-२-१८

)

इति

टप्रत्यये

रूपम्।

एवं

अग्रतःसरः,

अग्रेसरः

इत्यादौ।

‘तत्पुरुषे

कृति--’

(

६-३-१४

)

इति

सप्तम्या

अलुक्।

अत्र

न्यासकारात्रेयाभ्याम्

‘अग्रे

इत्येकारान्तत्वं

निपातनात्’

इत्युक्तम्।

‘अग्रस्सरति,

अग्रेण

सरतीत्यादावपि

एकारान्तत्वं

फलम्’

इति

च।

एवं

हि

‘सवरुणावरुणाग्रसरं

रुचा’

‘आयोधनाग्रसरतां

त्वयि

वीर

जाते’

इत्यादयः

प्रयोगाश्चिन्त्याः

स्युः।

]

]

12

[

[

B।

‘अग्रेसरो

जघन्यानां

मा

भूः

पूर्वसरो

मम।।’

भ।

का।

५-९७।

]

]

13

[

पृष्ठम्१३७७+

३२

]

14

[

[

१।

पूर्वः

सरतीति

कर्तृवाचिनि

पूर्वशब्दे

उपपदे

‘पूर्वे

कर्तरि’

(

३-२-१९

)

इति

टप्रत्ययो

भवति।

पूर्वं

देशं

सरतीति

पूर्वसारः।

अत्र

कर्तृभिन्नार्थे

अण्।

]

]

15

[

[

२।

‘संपृचानुरुध…

सृ--’

(

३-२-१४२

)

इत्यादिना

तच्छीलादिषु

कर्तृषु

घिनुण्प्रत्ययो

भवति।

तेन

रूपमेवम्।

]

]

16

[

[

३।

विसरतीति

=

विसारी।

णिनिप्रत्ययः।

‘विसारिणो

मत्स्ये’

(

५-४-१६

)

इति

स्वार्थेऽण्प्रत्यये

रूपम्।

अणन्तस्यैव

प्रयोगः।

]

]

17

[

[

आ।

‘पतत्यधो

धाम

विसारि

सर्वतः

किमेतदित्याकुलमीक्षितं

जनैः।।’

शि।

व।

७-२।

]

]

18

[

[

४।

प्रशब्द

उपपदे

‘प्रे

लपसृ--’

(

३-२-१४५

)

इति

घिनुण्प्रत्ययः।

]

]

19

[

[

५।

‘उत्प्रतिभ्यामाङि

सर्त्तेः--’

(

वा।

३-२-७८

)

इति

णिनिप्रत्यये

रूपमेवम्।

एवं

प्रत्यासारी

इत्यादावपि।

]

]

20

[

[

६।

‘जुचङ्क्रम्यदन्द्रम्यसृ--’

(

३-२-१५०

)

इति

तच्छीलादिषु

कर्तृषु

युच्प्रत्ययः।

]

]

21

[

[

७।

‘सृघस्यदः

क्मरच्’

(

३-२-१६०

)

इति

तच्छीलादिषु

कर्तृषु

क्मरच्प्रत्यये

रूपमेवम्।

]

]

22

[

[

B।

‘सृमरोऽभङ्गुरप्रज्ञो

गृहीत्वा

भासुरं

धनुः।’

भ।

का।

७-२२।

]

]

23

[

[

८।

‘इण्नशिजिसर्त्तिभ्यः--’

(

३-२-१६३

)

इति

तच्छीलादिषु

कर्तृषु

क्वरप्प्रत्ययः।

‘टिड्ढाणञ्--’

(

४-१-१५

)

इति

ङीपि

सृत्वरी

इति

रूपम्।

]

]

24

[

[

C।

‘कीर्ति

मनस्तापहृतं

विसृत्वरीं…।’

वा।

वि।

१-४७।

]

]

25

[

[

९।

‘सृ

स्थिरे’

(

३-३-१७

)

इति

स्थिरे

कर्तरि

घञ्प्रत्ययः।

‘स्थिर

इति

कालान्तरस्थायी

पदार्थ

उच्यते।

चिरं

तिष्ठन्

कालान्तरं

सरतीति

धात्वर्थस्य

कर्त्ता’

इति

काशिकायाम्

(

३-३-१७

)।

अतीसारः

इत्यत्र

‘व्याधिमत्स्य-

बलेष्विति

वक्तव्यम्’

(

वा।

३-३-१७

)

इति

घञ्।

‘उपसर्गस्य

घञि--’

(

६-३-१२२

)

इति

दीर्घश्च।

अतीसारः

=

व्याधिः।

विविधं

सरतीति

विसारो

=

मत्स्यः।

सारो

बलम्।

खदिरं

सारयतीति

खदिरसारः

\n\n

अन्तर्भावितण्यर्थोऽत्रायम्

धातुः

इति

भाष्ये

(

३-३-१७

)

स्पष्टम्।

]

]

26

[

[

१०।

‘प्रजने

सर्त्तेः’

(

३-३-७१

)

इत्यप्प्रत्ययः।

उपसरो

गवाम्

=

प्रथमं

स्त्रीगवीषु

पुंगवानां

गर्भाधानाय

नियोजनम्

उपसरणमुच्यते।

]

]

27

[

[

११।

‘उपसर्या

काल्या

प्रजने’

(

३-१-१०४

)

इत्युपपूर्वात्

यत्प्रत्ययान्तो

निपात्यते।

]

]

28

[

[

ड्।

‘वृषो

यथोपसर्याया

गोष्ठे

गोदण्डताडितः।।’

भ।

का।

६-५३।

]

]

29

[

[

१२।

‘पुंसि

संज्ञायां

घः

प्रायेण’

(

३-३-११८

)

इति

करणाधिकरणयोर्घप्रत्ययः।

]

]

30

[

[

१३।

‘भावे’

(

३-३-१८

)

\n\n

‘अकर्तरि

कारके

संज्ञायाम्’

(

३-३-१९

)

इति

भावे

वाच्ये,

कर्मवर्जिते

कारके

संज्ञायां

विषये

घञ्प्रत्यये

रूपमेवम्।

एवं

प्रसारः,

संसारः

इत्यादिषु

ज्ञेयम्।

]

]

31

[

पृष्ठम्१३७८+

२९

]

32

[

[

१।

परितः

सरणं

परिसर्या।

‘इच्छा’

(

३-३-१०१

)

इत्यत्र

‘परिचर्यापरिसर्या--’

(

वा।

३-३-१०१

)

इति

स्त्रियां

भावे

शे

यकि

टापि

रूपमेवम्।

गुणोऽपि

निपात्यते।

]

]

33

[

[

२।

‘भाषायां

धाञ्कृञ्सृ--’

(

वा।

३-२-१७१

)

इति

तच्छीलादिषु

कर्तृषु

किकिनौ,

लिड्वद्भावात्

द्विर्वचनं

च।

]

]

34

[

[

३।

औणादिके

[

द।

उ।

१-४३

]

35

[

[

४।

‘सृवृ--’

[

द।

उ।

३-१९

]

36

[

[

५।

औणादिके

(

द।

उ।

५-९

)

अण्डन्प्रत्यये

रूपमेवम्।

सरण्डः

=

वायुः,

भूतसंघातश्च।

]

]

37

[

[

६।

औणादिके

(

द।

उ।

३-४२

)

ईकन्प्रत्यये

नुगागमे

रूपमेवम्।

किच्च

भवति।

सृणीकः

=

वायुः।

]

]

38

[

[

७।

औणादिके

(

द।

उ।

१-१५१

)

काकुप्रत्यये

मुगागमे

रूपम्।

सृमाकुः

=

मृगजातिः।

]

]

39

[

[

८।

‘हृभृधृसृ--’

(

द।

उ।

६-७६

)

इति

ईमनिन्प्रत्ययः

च्छन्दसि

विषये।

सरीमा

=

कालः।

]

]

40

[

[

९।

अप्छब्द

उपपदे

धातोः

असुन्प्रत्यये

(

द।

उ।

९-१०१

)

रूपमेवम्।

अद्भ्यः

सृता

इत्यप्सरसः

=

देवयोषितः।

]

]

41

[

[

१०।

‘हृसृ--’

(

द।

उ।

६-३

)

इति

इतिप्रत्यये

रूपम्।

]

]

42

[

[

११।

‘अर्त्तिसृ--’

(

द।

उ।

१-२

)

इत्यनिप्रत्यये

णत्वे

रूपमेवम्।

सरणिः

=

ईषद्गतिः

पन्थाः।

]

]

43

[

[

१२।

औणादिके

(

द।

उ।

५-१०

)

अडिप्रत्यये

रूपम्।

]

]

44

[

[

१३।

औणादिके

(

द।

उ।

१-१३६

)

अयुप्रत्यये

रूपम्,

सरति

सिसर्ति

वा

सरयुः

=

नदी

वायुर्वा।

सरयूः

=

इति

दीर्घान्तोऽपि।

]

]