Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

संविदा (saMvidA)

 
Shabda Sagara English

संविदा

Feminine.

(

-दा

)

1.

Agreement,

promise.

2.

Hemp.

Etymology

सम्

+

विद्-क्विप्

टाप्

Apte English

संविदा

[

saṃvidā

],

An

agreement

or

promise,

covenant.

Apte 1890 English

संविदा

An

agreement

or

promise,

covenant.

Apte Hindi Hindi

संविदा

स्त्रीलिङ्गम्

-

संविद्

+

टाप्

"करार,

प्रतिज्ञा,

ठेका"

L R Vaidya English

saMvidA

{%

f.

%}

Agreement,

promise.

Wordnet Sanskrit

Synonyms

विजया,

त्रैलोक्यविजया,

भङ्गा,

इन्द्राशनः,

इन्द्रासनम्,

जया,

गञ्जा,

वीरपत्रा,

चपला,

अजया,

आनन्दा,

हर्षिणी,

मादिनी,

संविदा

(Noun)

वृक्षविशेषः,

मादकद्रव्ययुक्तः

वृक्षः

आयुर्वेदे

अस्य

वातकफापहत्वादयः

गुणाः

प्रोक्ताः।

"अधुना

शासनेन

विजयायाः

कृषिः

प्रतिबन्धिता

अस्ति।"

Synonyms

विजया,

त्रैलोक्यविजया,

भङ्गा,

इन्द्राशनः,

इन्द्रासनम्,

जया,

गञ्जा,

वीरपत्रा,

चपला,

अजया,

आनन्दा,

हर्षिणी,

मादिनी,

संविदा

(Noun)

वृक्षविशेषः,

मादकद्रव्ययुक्तः

वृक्षः

आयुर्वेदे

अस्य

वातकफापहत्वम्

आदि

गुणाः

प्रोक्ताः।

"त्रैलोक्ये

विजयप्रदेति

विजया

श्रीदेवराजप्रिया।"

Vachaspatyam Sanskrit

संविदा

स्त्री

संविद्यतेऽनया

सम्

+

विद--क्विप्

टाप्

अङ्गीकारं(

सिद्धि

)

“संविदासवयोर्मध्ये

संविदैव

गरीयसी”

तन्त्रम्