Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

श्वेतकन्दा (zvetakandA)

 
Monier Williams Cologne English

श्वेत—कन्दा

(

),

feminine.

Aconitum

Ferox,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Wordnet Sanskrit

Synonyms

श्वेतकन्दा,

शुक्लकन्दा,

अमृता,

अतिविषा

(Noun)

हिमालये

वर्तमानः

क्षुपः।

"श्वेतकन्दा

तु

औषधीरूपेण

उपयुज्यते।"

Kalpadruma Sanskrit

श्वेतकन्दा,

स्त्रीलिङ्गम्

(

श्वेता

कन्दा

)

अतिविषा

।इति

राजनिर्घण्टः

Vachaspatyam Sanskrit

श्वेतकन्दा

स्त्री

श्वेतः

कन्दाऽस्याः

अतिविषायां

राजनि०