Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

श्वःश्रेयसम् (zvaHzreyasam)

 
Apte Hindi Hindi

श्वःश्रेयसम्

नपुंलिङ्गम्

श्वस्-श्रेयसम्

-

"प्रसन्नता,

समृद्धि"

श्वःश्रेयसम्

नपुंलिङ्गम्

श्वस्-श्रेयसम्

-

ब्रह्मा

या

परमात्मा

का

विशेषण

Wordnet Sanskrit

Synonyms

ईश्वरः,

परमेश्वरः,

परेश्वरः,

परमात्मा,

देवः,

अमरः,

विबुधः,

अनिमिषः,

अजरः,

चिरायुः,

सुचिरायुः,

भगवान्,

सर्वस्रष्टा,

धाता,

विधाता,

जगत्कर्ता,

विश्वसृक्,

भूतादिः,

परब्रह्म,

ब्रह्म,

जगदात्मा,

हम्,

स्कम्भः,

सूक्ष्मः,

सर्वेशः,

सर्वसाक्षी,

सर्वविद्,

श्वःश्रेयसम्,

शब्दातीतः

(Noun)

धर्मग्रन्थैः

अखिलसृष्टेः

निर्मातृरूपेण

स्वामिरूपेण

वा

स्वीकृता

महासत्ता।

"ईश्वरः

सर्वव्यापी

अस्ति।"