Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

श्लोकः (zlokaH)

 
Apte English

श्लोकः

[

ślōkḥ

],

[

श्लोक्-अच्

]

Praising

in

verse,

extolling.

A

hymn

or

verse

of

praise.

Celebrity,

fame,

renown,

name

as

in

पुण्यश्लोक

quod vide, which see.

वैदेहि

तावदमलो

भुवनेषु

पुण्यः

श्लोकः

प्रशस्तचरितैरुपगीयतां

ते

Mahâvîracharita (Borooah's Edition),

7.26

उत्तमश्लोक˚

Bhágavata (Bombay).

2.1.9.

An

object

of

praise.

A

proverb

or

saying.

A

stanza

or

verse

in

general

श्लोकत्वमापद्यत

यस्य

शोकः

Raghuvamsa (Bombay).

14.7

समक्षरैश्चतुर्भिर्यः

पादैर्गीतो

महर्षिणा

सो$नुव्याहरणाद्-

भूयः

शोकः

श्लोकत्वमागतः

Rāmāyana

1.2.4.

A

stanza

or

verse

in

the

Anuṣṭubh

metre.

The

dear

and

beloved

people

(

इष्टमित्र

?

)

यथा

वै

पदेनानुविन्देदेवं

कीर्तिं

श्लोकं

विन्दते

Bri.

Upanishad.

1.4.7.

Compound.

-कारः

a

composer

of

Ślokas

Parasmaipada.

III.2.23.

-भू

Adjective.

appearing

in

sound

Ait.

Ār.

Apte 1890 English

श्लोकः

[

श्लोक्

अच्

]

1

Praising

in

verse,

extolling.

2

A

hymn

or

verse

of

praise.

3

Celebrity,

fame,

renown,

name

as

in

पुण्यश्लोक

q.

v.

4

An

object

of

praise.

5

A

proverb

or

saying.

6

A

stanza

or

verse

in

general

श्लोकत्वमापद्यत

यस्य

शोकः

R.

14.

70

पादैश्चतुरः

संयुक्तमिदं

वाक्यं

समाक्षरैः

शोचतोक्तं

मया

यस्मात्तस्माच्छ्लोको

भवत्विति

Rām.

7

A

stanza

or

verse

in

the

Anuṣṭubh

metre.

Apte Hindi Hindi

श्लोकः

पुंलिङ्गम्

-

श्लोक्

+

अच्

"कवितामय

प्रशंसन,

स्तुतीकरण"

श्लोकः

पुंलिङ्गम्

-

श्लोक्

+

अच्

स्तोत्र

श्लोकः

पुंलिङ्गम्

-

श्लोक्

+

अच्

"ख्याति,

प्रसिद्धि,

विश्रुति,

यश"

श्लोकः

पुंलिङ्गम्

-

श्लोक्

+

अच्

प्रशंसा

का

विषय

श्लोकः

पुंलिङ्गम्

-

श्लोक्

+

अच्

"किंवदन्ती,

कहावत"

श्लोकः

पुंलिङ्गम्

-

श्लोक्

+

अच्

"पद्य,

कविता"

श्लोकः

पुंलिङ्गम्

-

श्लोक्

+

अच्

अनुष्टुप्

छन्द

में

कोई

पद्य

या

कविता

Wordnet Sanskrit

Synonyms

श्लोकः,

गाथा,

रूपम्

(Noun)

काव्यस्य

अक्षरसङ्ख्यातः

अर्थपूर्णविभागः।

"सीता

स्वरचितस्य

काव्यस्य

एकं

श्लोकं

अश्रावयत्।/

शोकार्तस्य

मे

श्लोको

भवतु

नान्यथा।"

Tamil Tamil

ச்’லோக:

:

செய்யுள்,

கவிதை,

முதுமொழி,

தோத்திரம்,

துதி,

புகழ்.

Kalpadruma Sanskrit

श्लोकः,

पुंलिङ्गम्

(

श्लोक्यते

इति

श्लोकसंघाते

+

घञ्

)पद्यम्

यशः

इत्यमरः

*

(

वाक्

इतिनिघण्टुः

११

“श्रुश्रवणे

‘इण्

भीका-पाशल्यतिमचिभ्यः

कन्’

इति

कन्प्रत्ययोवाहुलकाद्भवति

गुणः

कविलकादित्वाल्लत्वम्

।श्रूयते

इति

श्लोकः

यद्वा

श्लोक

संघाते

‘पुंसिसज्ञायां

घः

।’

श्लोक्यते

पद्यते

रूपेण

संहन्यतेकविभिः

श्लोकः

।”

इति

तट्टीका

)

श्लोकनामकारणम्

यथा,

--“मा

निषाद

प्रतिष्ठां

त्वमगमः

शाश्वतीः

समाः

।यत्क्रौञ्चमिथुनादेकमवधीः

काममोहितम्

तस्येन्थं

ब्रुवतश्चिन्ता

बभूव

हृदि

वीक्षतः

।गोकार्त्तेनास्य

शकुनेः

किमिदं

व्याहृतं

मया

चिन्तयन्

महाप्राज्ञश्चकार

मतिमान्

मतिम्

।शिष्यञ्जैवाब्रवीद्वाक्यमिदं

मुनिपुङ्गवः

पादबन्धोऽक्षरसमस्तन्त्रीलयसमन्वितः

।गोकार्त्तस्य

प्रवृत्तो

मे

श्लोको

भवतु

नान्यथा

”इति

रामायणे

वाल्मीकीये

बालकाण्डे

स्वर्गः