Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

श्रेयसी (zreyasI)

 
Apte English

श्रेयसी

[

śrēyasī

],

1

Yellow

myrobalan.

Long

pepper.

Apte 1890 English

श्रेयसी

1

Yellow

myrobalan.

2

Long

pepper.

Monier Williams Cologne English

श्रेयसी

feminine.

nalopākhyāna

of

various

plants

(

according.

to

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Terminalia

Chebula

or

Citrina

Clypea

Hernandifolia

Scindapsus

Officinalis

equal, equivalent to, the same as, explained by.

रास्ना,

अम्बष्ठा

and

प्रियङ्गु

),

cāṇakya

bhāvaprakāśa

et cetera.

nalopākhyāna

of

a

deity

of

the

Bodhi

tree,

lalita-vistara

L R Vaidya English

Sreyas

{%

(

I

)

a.

(

f.

सी

)

%}

1.

Better,

preferable,

श्रेयो

भोक्तुं

भैक्ष्यमपीह

लोके

Bg.ii.5

2.

more

fortunate

3.

more

beloved

4.

excellent,

best,

(

compar.

of

प्रशस्य

q.v.

).

Edgerton Buddhist Hybrid English

Śreyasī,

n.

of

one

of

the

8

deities

of

the

Bodhi-tree:

LV

〔331.21〕.

Wordnet Sanskrit

Synonyms

गजपिप्पली,

करिपिप्पली,

इभकणा,

कपिवल्ली,

कपिल्लिका,

श्रेयसी,

वशिरः,

गजाह्वा,

कोलवल्ली,

वसिरः,

गजोषणा,

चव्यफलम्,

चव्यजा,

छिद्रवैदेही,

दीर्घग्रन्थिः,

तैजसी,

वर्तली,

स्थूलवैदेही

(Noun)

मध्यमाकारस्य

वृक्षविशेषः।

"गजपिप्पल्याः

कश्चित्

भागः

भेषजरूपेण

प्रयुज्यते।"

Synonyms

रासना,

नाकुली,

सुरसा,

सुगन्धा,

गन्धनाकुली,

नकुलेष्टा,

भुजङ्गाक्षी,

छत्राही,

सुवहा,

रस्या,

श्रेयसी,

रसना,

रसा,

सुगन्धिमूला,

रसाढ्या,

अतिरसा,

द्रोणगन्धिका,

सर्पगन्धा,

पलङ्कषा

(Noun)

लताविशेषः।

"रासना

औषधरूपेण

उपयुज्यते।"

Synonyms

शिवा,

हरितकी,

अभया,

अव्यथा,

पथ्या,

वयःस्था,

पूतना,

अमृता,

हैमवती,

चेतकी,

श्रेयसी,

सुधा,

कायस्था,

कन्या,

रसायनफला,

विजया,

जया,

चेतनकी,

रोहिणी,

प्रपथ्या,

जीवप्रिया,

जीवनिका,

भिष्गवरा,

भिषक्प्रिया,

जीवन्ति,

प्राणदा,

जीव्या,

देवी,

दिव्या

(Noun)

हरितकीवृक्षस्य

फलं

यद्

हरितपीतवर्णीयम्

अस्ति।

"शुष्ककासे

शिवा

अतीव

उपयुक्ता

अस्ति।"

Synonyms

श्रेयसी

(Noun)

क्षुपनामविशेषः

"श्रेयसी

इति

नैकेषां

क्षुपाणां

नाम

अस्ति"

Amarakosha Sanskrit

श्रेयसी

स्त्री।

हरीतकी

समानार्थकाः

अभया,

अव्यथा,

पथ्या,

कायस्था,

पूतना,

अमृता,

हरीतकी,

हैमवती,

चेतकी,

श्रेयसी,

शिवा

2।4।59।2।4

अभया

त्वव्यथा

पथ्या

कायस्था

पूतनामृता॥

हरीतकी

हैमवती

चेतकी

श्रेयसी

शिवा।

अवयव

==>

हरीतक्याः_फलम्

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

वृक्षः

श्रेयसी

स्त्री।

पाटा

समानार्थकाः

पाटा,

अम्बष्ठा,

विद्धकर्णी,

स्थापनी,

श्रेयसी,

रसा,

एकाष्टीला,

पापचेली,

प्राचीना,

वनतिक्तका

2।4।84।2।5

मधूलिका

मधुश्रेणी

गोकर्णी

पीलुपर्ण्यपि।

पाटाम्बष्टा

विद्धकर्णी

स्थापनी

श्रेयसी

रसा॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

लता

श्रेयसी

स्त्री।

गजपिप्पली

समानार्थकाः

करिपिप्पली,

कपिवल्ली,

कोलवल्ली,

श्रेयसी,

वशिर

2।4।97।2।3

उषणा

पिप्पली

शौण्डी

कोलाथ

करिपिप्पली।

कपिवल्ली

कोलवल्ली

श्रेयसी

वशिरः

पुमान्.।

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

लता

Kalpadruma Sanskrit

श्रेयसी,

स्त्रीलिङ्गम्

(

इयमनयोरतिशयेन

प्रशस्या

।प्रशस्य

+

इयसुन्

प्रशस्यस्य

श्रः

उगित्वात्ङीप्

)

हरीतकी

पाठा

करिपिप्पली

।इत्यमरः

रास्ना

इति

विश्वः

शुभयुक्ता